ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [184]   Athakho   bhagavā   bhikkhū   āmantesi  sannipatatha  bhikkhave
atthi    saṅghassa    karaṇīyanti    .   evaṃ   vutte   aññataro   bhikkhu
bhagavantaṃ   etadavoca   atthi   bhante   gaggo   nāma  bhikkhu  ummattako
so  anāgatoti  .  dveme  bhikkhave  ummattakā  atthi  bhikkhu ummattako
saratipi   uposathaṃ   napi  sarati  saratipi  saṅghakammaṃ  napi  sarati  atthi  neva
sarati    āgacchatipi   uposathaṃ   napi   āgacchati   āgacchatipi   saṅghakammaṃ
napi   āgacchati   atthi   neva   āgacchati   .   tatra  bhikkhave  yvāyaṃ
ummattako   saratipi   uposathaṃ   napi  sarati  saratipi  saṅghakammaṃ  napi  sarati
āgacchatipi     uposathaṃ     napi    āgacchati    āgacchatipi    saṅghakammaṃ
Napi    āgacchati   .   anujānāmi   bhikkhave   evarūpassa   ummattakassa
ummattakasammatiṃ    dātuṃ   .   evañca   pana   bhikkhave   dātabbā  .
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {184.1}   suṇātu  me  bhante  saṅgho  gaggo  bhikkhu  ummattako
saratipi   uposathaṃ   napi   sarati  saratipi  saṅghakammaṃ  napi  sarati  āgacchatipi
uposathaṃ   napi   āgacchati   āgacchatipi   saṅghakammaṃ   napi   āgacchati .
Yadi    saṅghassa    pattakallaṃ   saṅgho   gaggassa   bhikkhuno   ummattakassa
ummattakasammatiṃ   dadeyya   sareyya   vā   gaggo   bhikkhu   uposathaṃ  na
vā  sareyya  sareyya  vā  saṅghakammaṃ  na  vā  sareyya  āgaccheyya vā
uposathaṃ   na   vā   āgaccheyya   āgaccheyya  vā  saṅghakammaṃ  na  vā
āgaccheyya   saṅgho   saha   vā  gaggena  vinā  vā  gaggena  uposathaṃ
kareyya saṅghakammaṃ kareyya. Esā ñatti.
     {184.2}   Suṇātu  me  bhante  saṅgho  gaggo  bhikkhu  ummattako
saratipi   uposathaṃ   napi   sarati  saratipi  saṅghakammaṃ  napi  sarati  āgacchatipi
uposathaṃ   napi   āgacchati   āgacchatipi   saṅghakammaṃ   napi   āgacchati .
Saṅgho    gaggassa    bhikkhuno    ummattakassa    ummattakasammatiṃ    deti
sareyya   vā   gaggo   bhikkhu  uposathaṃ  na  vā  sareyya  sareyya  vā
saṅghakammaṃ   na   vā   sareyya   āgaccheyya   vā   uposathaṃ   na  vā
āgaccheyya    āgaccheyya    vā   saṅghakammaṃ   na   vā   āgaccheyya
saṅgho   saha   vā   gaggena   vinā   vā   gaggena  uposathaṃ  karissati
saṅghakammaṃ      karissati     .     yassāyasmato     khamati     gaggassa
Bhikkhuno    ummattakassa    ummattakasammatiyā    dānaṃ    sareyya    vā
gaggo   bhikkhu   uposathaṃ   na  vā  sareyya  sareyya  vā  saṅghakammaṃ  na
vā    sareyya   āgaccheyya   vā   uposathaṃ   na   vā   āgaccheyya
āgaccheyya   vā   saṅghakammaṃ   na   vā  āgaccheyya  saṅgho  saha  vā
gaggena   vinā   vā   gaggena   uposathaṃ   karissati  saṅghakammaṃ  karissati
so tuṇhassa yassa nakkhamati so bhāseyya.
     {184.3}    Dinnā   saṅghena   gaggassa   bhikkhuno   ummattakassa
ummattakasammati   sareyya   vā  gaggo  bhikkhu  uposathaṃ  na  vā  sareyya
sareyya  vā  saṅghakammaṃ  na  vā  sareyya  āgaccheyya  vā  uposathaṃ  na
vā   āgaccheyya   āgaccheyya   vā   saṅghakammaṃ  na  vā  āgaccheyya
saṅgho  saha  vā  gaggena  vinā  vā  gaggena  uposathaṃ karissati saṅghakammaṃ
karissati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 4 page 240-242. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=184&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=184&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=184&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=184&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=184              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :