ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [143]   Tāvadeva   chāyā   metabbā   utuppamāṇaṃ  ācikkhitabbaṃ

--------------------------------------------------------------------------------------------- page193.

Divasabhāgo ācikkhitabbo saṅgīti ācikkhitabbā cattāro nissayā ācikkhitabbā piṇḍiyālopabhojanaṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo . atirekalābho saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ. {143.1} Paṃsukūlacīvaraṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo . atirekalābho khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ . rukkhamūlasenāsanaṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo . atirekalābho vihāro aḍḍhayogo pāsādo hammiyaṃ guhā . pūtimuttabhesajjaṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo . atirekalābho sappi navanītaṃ telaṃ madhu phāṇitanti. Cattāro nissayā niṭṭhitā. [144] Tena kho pana samayena bhikkhū aññataraṃ bhikkhuṃ upasampādetvā ekakaṃ ohāya pakkamiṃsu . so pacchā ekako va āgacchanto antarāmagge purāṇadutiyikāya samāgacchi . sā evamāha kindāni pabbajitosīti . āma pabbajitomhīti . dullabho kho pabbajitānaṃ methuno dhammo ehi methunaṃ dhammaṃ paṭisevāti . So tassā methunaṃ dhammaṃ paṭisevitvā pacchā 1- cirena agamāsi . Bhikkhū evamāhaṃsu kissa tvaṃ āvuso evaṃ ciraṃ akāsīti . athakho so [2]- bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Ma. Yu. bhikkhu.

--------------------------------------------------------------------------------------------- page194.

Ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave upasampādetvā dutiyaṃ dātuṃ cattāri ca akaraṇīyāni ācikkhituṃ upasampannena bhikkhunā methuno dhammo na paṭisevitabbo antamaso tiracchānagatāyapi . yo bhikkhu methunaṃ dhammaṃ paṭisevati assamaṇo hoti asakyaputtiyo . seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ evameva bhikkhu methunaṃ dhammaṃ paṭisevitvā assamaṇo hoti asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyaṃ. {144.1} Upasampannena bhikkhunā adinnaṃ theyyasaṅkhātaṃ na ādātabbaṃ antamaso tiṇasalākaṃ upādāya . yo bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyati assamaṇo hoti asakyaputtiyo . seyyathāpi nāma paṇḍupalāso bandhanā pamutto abhabbo haritattāya evameva bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyitvā assamaṇo hoti asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyaṃ. {144.2} Upasampannena bhikkhunā sañcicca pāṇo jīvitā na 1- voropetabbo antamaso kunthakipillikaṃ upādāya . yo bhikkhu sañcicca manussaviggahaṃ jīvitā voropeti antamaso gabbhapātanaṃ upādāya assamaṇo hoti asakyaputtiyo . seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti evameva bhikkhu sañcicca manussaviggahaṃ jīvitā voropetvā assamaṇo hoti @Footnote: 1 Yu. no.

--------------------------------------------------------------------------------------------- page195.

Asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyaṃ. {144.3} Upasampannena bhikkhunā uttarimanussadhammo na ullapitabbo antamaso suññāgāre abhiramāmīti . yo bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati jhānaṃ vā vimokkhaṃ vā samādhiṃ vā samāpattiṃ vā maggaṃ vā phalaṃ vā assamaṇo hoti asakyaputtiyo . seyyathāpi nāma tālo matthakacchinno abhabbo puna viruḷhiyā evameva bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā assamaṇo hoti asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyanti. Cattāri akaraṇīyāni niṭṭhitāni. [145] Tena kho pana samayena aññataro bhikkhu āpattiyā adassane ukkhittako vibbhami . so puna paccāgantvā bhikkhū upasampadaṃ yāci. Bhagavato etamatthaṃ ārocesuṃ. {145.1} Idha pana bhikkhave bhikkhu āpattiyā adassane ukkhittako vibbhamati . so puna paccāgantvā bhikkhū upasampadaṃ yācati . so evamassa vacanīyo passissasi taṃ āpattinti . Sacāhaṃ passissāmīti pabbājetabbo sacāhaṃ na passissāmīti na pabbājetabbo . pabbājetvā vattabbo passissasi taṃ āpattinti . sacāhaṃ passissāmīti upasampādetabbo sacāhaṃ na passissāmīti na upasampādetabbo . upasampādetvā vattabbo passissasi taṃ āpattinti . sacāhaṃ

--------------------------------------------------------------------------------------------- page196.

Passissāmīti osāretabbo sacāhaṃ na passissāmīti na osāretabbo. Osāretvā vattabbo passasi taṃ 1- āpattinti. Sace passati iccetaṃ kusalaṃ no ce passati labbhamānāya sāmaggiyā puna ukkhipitabbo alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse. {145.2} Idha pana bhikkhave bhikkhu āpattiyā appaṭikamme ukkhittako vibbhamati . so puna paccāgantvā bhikkhū upasampadaṃ yācati . so evamassa vacanīyo paṭikarissasi taṃ āpattinti . Sacāhaṃ paṭikarissāmīti pabbājetabbo sacāhaṃ na paṭikarissāmīti na pabbājetabbo . pabbājetvā vattabbo paṭikarissasi taṃ āpattinti . sacāhaṃ paṭikarissāmīti upasampādetabbo sacāhaṃ na paṭikarissāmīti na upasampādetabbo . upasampādetvā vattabbo paṭikarissasi taṃ āpattinti . sacāhaṃ paṭikarissāmīti osāretabbo sacāhaṃ na paṭikarissāmīti na osāretabbo . Osāretvā vattabbo paṭikarohi taṃ āpattinti . sace paṭikaroti iccetaṃ kusalaṃ no ce paṭikaroti labbhamānāya sāmaggiyā puna ukkhipitabbo alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse. {145.3} Idha pana bhikkhave bhikkhu pāpikāya diṭṭhiyā appaṭinissagge ukkhittako vibbhamati . so puna paccāgantvā bhikkhū upasampadaṃ yācati . so evamassa vacanīyo paṭinissajjissasi @Footnote: 1 Sī. passetaṃ.

--------------------------------------------------------------------------------------------- page197.

Taṃ pāpikaṃ diṭṭhinti . sacāhaṃ paṭinissajjissāmīti pabbājetabbo sacāhaṃ na paṭinissajjissāmīti na pabbājetabbo . pabbājetvā vattabbo paṭinissajjissasi taṃ pāpikaṃ diṭṭhinti . sacāhaṃ paṭinissajjissāmīti upasampādetabbo sacāhaṃ na paṭinissajjissāmīti na upasampādetabbo . upasampādetvā vattabbo paṭinissajjissasi taṃ pāpikaṃ diṭṭhinti . sacāhaṃ paṭinissajjissāmīti osāretabbo sacāhaṃ na paṭinissajjissāmīti na osāretabbo . osāretvā vattabbo paṭinissajjāhi taṃ 1- pāpikaṃ diṭṭhinti . sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati labbhamānāya sāmaggiyā puna ukkhipitabbo alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāseti. Mahākhandhako paṭhamo.


             The Pali Tipitaka in Roman Character Volume 4 page 192-197. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=143&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=143&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=143&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=143&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=143              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :