ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [143]   Tāvadeva   chāyā   metabbā   utuppamāṇaṃ  ācikkhitabbaṃ
Divasabhāgo   ācikkhitabbo   saṅgīti   ācikkhitabbā   cattāro   nissayā
ācikkhitabbā     piṇḍiyālopabhojanaṃ     nissāya     pabbajjā     tattha
te    yāvajīvaṃ    ussāho    karaṇīyo   .   atirekalābho   saṅghabhattaṃ
uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ.
     {143.1}   Paṃsukūlacīvaraṃ   nissāya   pabbajjā  tattha  te  yāvajīvaṃ
ussāho   karaṇīyo  .  atirekalābho  khomaṃ  kappāsikaṃ  koseyyaṃ  kambalaṃ
sāṇaṃ   bhaṅgaṃ   .   rukkhamūlasenāsanaṃ   nissāya   pabbajjā   tattha   te
yāvajīvaṃ   ussāho   karaṇīyo   .   atirekalābho   vihāro  aḍḍhayogo
pāsādo    hammiyaṃ    guhā   .   pūtimuttabhesajjaṃ   nissāya   pabbajjā
tattha   te   yāvajīvaṃ   ussāho   karaṇīyo   .   atirekalābho   sappi
navanītaṃ telaṃ madhu phāṇitanti.
                 Cattāro nissayā niṭṭhitā.
     [144]    Tena   kho   pana   samayena   bhikkhū   aññataraṃ   bhikkhuṃ
upasampādetvā   ekakaṃ  ohāya  pakkamiṃsu  .  so  pacchā  ekako  va
āgacchanto    antarāmagge    purāṇadutiyikāya    samāgacchi    .   sā
evamāha   kindāni   pabbajitosīti   .  āma  pabbajitomhīti  .  dullabho
kho   pabbajitānaṃ   methuno   dhammo  ehi  methunaṃ  dhammaṃ  paṭisevāti .
So  tassā  methunaṃ  dhammaṃ  paṭisevitvā  pacchā  1-  cirena  agamāsi .
Bhikkhū   evamāhaṃsu   kissa  tvaṃ  āvuso  evaṃ  ciraṃ  akāsīti  .  athakho
so   [2]-  bhikkhūnaṃ  etamatthaṃ  ārocesi  .  bhikkhū  bhagavato  etamatthaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .    2 Ma. Yu. bhikkhu.
Ārocesuṃ   .   athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
dhammiṃ    kathaṃ    katvā    bhikkhū    āmantesi    anujānāmi    bhikkhave
upasampādetvā    dutiyaṃ   dātuṃ   cattāri   ca   akaraṇīyāni   ācikkhituṃ
upasampannena   bhikkhunā   methuno   dhammo   na  paṭisevitabbo  antamaso
tiracchānagatāyapi   .   yo   bhikkhu   methunaṃ   dhammaṃ  paṭisevati  assamaṇo
hoti   asakyaputtiyo   .  seyyathāpi  nāma  puriso  sīsacchinno  abhabbo
tena   sarīrabandhanena   jīvituṃ  evameva  bhikkhu  methunaṃ  dhammaṃ  paṭisevitvā
assamaṇo hoti asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyaṃ.
     {144.1}   Upasampannena   bhikkhunā   adinnaṃ   theyyasaṅkhātaṃ   na
ādātabbaṃ   antamaso   tiṇasalākaṃ   upādāya  .  yo  bhikkhu  pādaṃ  vā
pādārahaṃ    vā   atirekapādaṃ   vā   adinnaṃ   theyyasaṅkhātaṃ   ādiyati
assamaṇo   hoti   asakyaputtiyo   .   seyyathāpi   nāma   paṇḍupalāso
bandhanā   pamutto   abhabbo   haritattāya   evameva   bhikkhu  pādaṃ  vā
pādārahaṃ   vā   atirekapādaṃ   vā   adinnaṃ   theyyasaṅkhātaṃ  ādiyitvā
assamaṇo hoti asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyaṃ.
     {144.2}  Upasampannena  bhikkhunā  sañcicca  pāṇo  jīvitā  na 1-
voropetabbo    antamaso   kunthakipillikaṃ   upādāya   .   yo   bhikkhu
sañcicca    manussaviggahaṃ    jīvitā    voropeti   antamaso   gabbhapātanaṃ
upādāya    assamaṇo    hoti   asakyaputtiyo   .   seyyathāpi   nāma
puthusilā    dvedhā    bhinnā   appaṭisandhikā   hoti   evameva   bhikkhu
sañcicca    manussaviggahaṃ    jīvitā    voropetvā    assamaṇo    hoti
@Footnote: 1 Yu. no.
Asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyaṃ.
     {144.3}    Upasampannena    bhikkhunā    uttarimanussadhammo    na
ullapitabbo    antamaso    suññāgāre   abhiramāmīti   .   yo   bhikkhu
pāpiccho    icchāpakato    asantaṃ    abhūtaṃ   uttarimanussadhammaṃ   ullapati
jhānaṃ  vā  vimokkhaṃ  vā  samādhiṃ  vā  samāpattiṃ  vā  maggaṃ  vā phalaṃ vā
assamaṇo    hoti    asakyaputtiyo    .    seyyathāpi   nāma   tālo
matthakacchinno   abhabbo   puna   viruḷhiyā   evameva   bhikkhu   pāpiccho
icchāpakato      asantaṃ      abhūtaṃ     uttarimanussadhammaṃ     ullapitvā
assamaṇo hoti asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyanti.
                Cattāri akaraṇīyāni niṭṭhitāni.
     [145]   Tena   kho   pana  samayena  aññataro  bhikkhu  āpattiyā
adassane   ukkhittako   vibbhami   .   so   puna   paccāgantvā   bhikkhū
upasampadaṃ yāci. Bhagavato etamatthaṃ ārocesuṃ.
     {145.1}   Idha   pana   bhikkhave   bhikkhu   āpattiyā   adassane
ukkhittako   vibbhamati   .   so   puna   paccāgantvā   bhikkhū  upasampadaṃ
yācati   .   so   evamassa   vacanīyo   passissasi   taṃ  āpattinti .
Sacāhaṃ    passissāmīti    pabbājetabbo    sacāhaṃ    na    passissāmīti
na    pabbājetabbo    .    pabbājetvā   vattabbo   passissasi   taṃ
āpattinti    .    sacāhaṃ    passissāmīti    upasampādetabbo   sacāhaṃ
na     passissāmīti    na    upasampādetabbo    .    upasampādetvā
vattabbo      passissasi      taṃ      āpattinti      .      sacāhaṃ
Passissāmīti  osāretabbo  sacāhaṃ  na  passissāmīti  na osāretabbo.
Osāretvā  vattabbo  passasi  taṃ  1- āpattinti. Sace passati iccetaṃ
kusalaṃ   no   ce   passati   labbhamānāya   sāmaggiyā  puna  ukkhipitabbo
alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse.
     {145.2}   Idha   pana   bhikkhave   bhikkhu  āpattiyā  appaṭikamme
ukkhittako   vibbhamati   .   so   puna   paccāgantvā   bhikkhū  upasampadaṃ
yācati   .   so   evamassa   vacanīyo   paṭikarissasi  taṃ  āpattinti .
Sacāhaṃ    paṭikarissāmīti    pabbājetabbo    sacāhaṃ   na   paṭikarissāmīti
na    pabbājetabbo    .   pabbājetvā   vattabbo   paṭikarissasi   taṃ
āpattinti    .    sacāhaṃ    paṭikarissāmīti   upasampādetabbo   sacāhaṃ
na    paṭikarissāmīti    na    upasampādetabbo    .    upasampādetvā
vattabbo    paṭikarissasi    taṃ   āpattinti   .   sacāhaṃ   paṭikarissāmīti
osāretabbo    sacāhaṃ   na   paṭikarissāmīti   na   osāretabbo  .
Osāretvā   vattabbo   paṭikarohi  taṃ  āpattinti  .  sace  paṭikaroti
iccetaṃ   kusalaṃ   no   ce   paṭikaroti   labbhamānāya   sāmaggiyā  puna
ukkhipitabbo     alabbhamānāya     sāmaggiyā     anāpatti    sambhoge
saṃvāse.
     {145.3}  Idha  pana  bhikkhave bhikkhu pāpikāya diṭṭhiyā appaṭinissagge
ukkhittako     vibbhamati     .    so    puna    paccāgantvā    bhikkhū
upasampadaṃ    yācati    .    so   evamassa   vacanīyo   paṭinissajjissasi
@Footnote: 1 Sī. passetaṃ.
Taṃ   pāpikaṃ   diṭṭhinti   .   sacāhaṃ   paṭinissajjissāmīti   pabbājetabbo
sacāhaṃ   na   paṭinissajjissāmīti   na   pabbājetabbo   .  pabbājetvā
vattabbo    paṭinissajjissasi    taṃ    pāpikaṃ    diṭṭhinti    .    sacāhaṃ
paṭinissajjissāmīti    upasampādetabbo    sacāhaṃ   na   paṭinissajjissāmīti
na   upasampādetabbo   .   upasampādetvā   vattabbo  paṭinissajjissasi
taṃ   pāpikaṃ   diṭṭhinti   .   sacāhaṃ   paṭinissajjissāmīti   osāretabbo
sacāhaṃ   na   paṭinissajjissāmīti   na   osāretabbo   .  osāretvā
vattabbo  paṭinissajjāhi  taṃ  1-  pāpikaṃ  diṭṭhinti  .  sace  paṭinissajjati
iccetaṃ   kusalaṃ   no   ce   paṭinissajjati  labbhamānāya  sāmaggiyā  puna
ukkhipitabbo alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāseti.
                    Mahākhandhako paṭhamo.



             The Pali Tipitaka in Roman Character Volume 4 page 192-197. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=143&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=143&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=143&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=143&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=143              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :