ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [121]   Tena   kho  pana  samayena  sāmaṇerā  bhikkhūsu  agāravā
Appatissā   asabhāgavuttikā   1-  viharanti  .  bhikkhū  ujjhāyanti  khīyanti
vipācenti   kathaṃ   hi   nāma   sāmaṇerā  bhikkhūsu  agāravā  appatissā
asabhāgavuttikā   viharissantīti   .   bhagavato   etamatthaṃ   ārocesuṃ .
Anujānāmi     bhikkhave     pañcahaṅgehi    samannāgatassa    sāmaṇerassa
daṇḍakammaṃ    kātuṃ    bhikkhūnaṃ   alābhāya   parisakkati   bhikkhūnaṃ   anatthāya
parisakkati    bhikkhūnaṃ    anāvāsāya   2-   parisakkati   bhikkhū   akkosati
paribhāsati    bhikkhū    bhikkhūhi    bhedeti   anujānāmi   bhikkhave   imehi
pañcahaṅgehi    samannāgatassa    sāmaṇerassa    daṇḍakammaṃ   kātunti  .
Athakho   bhikkhūnaṃ   etadahosi   kiṃ   nu   kho   daṇḍakammaṃ  kātabbanti .
Bhagavato etamatthaṃ ārocesuṃ anujānāmi bhikkhave āvaraṇaṃ kātunti.
     {121.1}  Tena  kho pana samayena bhikkhū sāmaṇerānaṃ sabbaṃ saṅghārāmaṃ
āvaraṇaṃ  karonti  .  sāmaṇerā  ārāmaṃ  pavisituṃ  alabhamānā  pakkamantipi
vibbhamantipi   titthiyesupi  saṅkamanti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na  bhikkhave  sabbo  saṅghārāmo  āvaraṇaṃ  kātabbo  yo kareyya āpatti
dukkaṭassa  anujānāmi  bhikkhave  yattha  vā  vasati  yattha vā paṭikkamati tattha
āvaraṇaṃ kātunti.
     {121.2}  Tena  kho  pana  samayena  bhikkhū  sāmaṇerānaṃ mukhadvārikaṃ
āhāraṃ    āvaraṇaṃ   karonti   .   manussā   yāgupānampi   saṅghabhattaṃpi
karontā    sāmaṇere   evaṃ   vadenti   3-   etha   bhante   yāguṃ
pivatha     etha     bhante     bhattaṃ     bhuñjathāti    .    sāmaṇerā
@Footnote: 1 Yu. Rā. asabhāgavuttino .    2 Ma. Yu. avāsāya .   3 Yu. vadanti.
Evaṃ   vadenti   nāvuso   labbhā  bhikkhūhi  āvaraṇaṃ  katanti  .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  bhadantā  sāmaṇerānaṃ
mukhadvārikaṃ    āhāraṃ   āvaraṇaṃ   karissantīti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   na  bhikkhave  mukhadvāriko  āhāro  āvaraṇaṃ  kātabbo
yo kareyya āpatti dukkaṭassāti.
                   Daṇḍakammavatthu niṭṭhitaṃ.
     [122]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  upajjhāye
anāpucchā   sāmaṇerānaṃ   āvaraṇaṃ   karonti   .  upajjhāyā  gavesanti
kathaṃ   nu   kho  amhākaṃ  sāmaṇerā  na  dissantīti  .  bhikkhū  evamāhaṃsu
chabbaggiyehi    āvuso    bhikkhūhi    āvaraṇaṃ   katanti   .   upajjhāyā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
amhe   anāpucchā   amhākaṃ   sāmaṇerānaṃ   āvaraṇaṃ   karissantīti  .
Bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave  upajjhāye  anāpucchā
āvaraṇaṃ kātabbaṃ yo kareyya āpatti dukkaṭassāti.
     [123]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū therānaṃ bhikkhūnaṃ
sāmaṇere    apalāḷenti    therā    sāmaṃ   dantakaṭṭhampi   mukhodakampi
gaṇhantā   kilamanti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
aññassa     parisā    apalāḷetabbā    yo    apalāḷeyya    āpatti
dukkaṭassāti.
     [124]  Tena  kho  pana  samayena āyasmato upanandassa sakyaputtassa
Kaṇṭako   nāma   sāmaṇero   kaṇṭakiṃ   nāma   bhikkhuniṃ  dūsesi  .  bhikkhū
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  sāmaṇero  evarūpaṃ
anācāraṃ  ācarissatīti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave    dasahaṅgehi    samannāgataṃ   sāmaṇeraṃ   nāsetuṃ   pāṇātipātī
hoti    adinnādāyī    hoti    abrahmacārī   hoti   musāvādī   hoti
majjapāyī    hoti    buddhassa    avaṇṇaṃ    bhāsati    dhammassa    avaṇṇaṃ
bhāsati   saṅghassa   avaṇṇaṃ   bhāsati   micchādiṭṭhiko   hoti   bhikkhunīdūsako
hoti     anujānāmi     bhikkhave    imehi    dasahaṅgehi    samannāgataṃ
sāmaṇeraṃ nāsetunti.



             The Pali Tipitaka in Roman Character Volume 4 page 170-173. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=121&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=121&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=121&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=121&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=121              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1735              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1735              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :