ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [25]  Tattha katame saṅkhārā dūre akusalā saṅkhārā kusalābyākatehi
saṅkhārehi   dūre  kusalābyākatā  saṅkhārā  akusalehi  saṅkhārehi  dūre
kusalā   saṅkhārā   akusalābyākatehi  saṅkhārehi  dūre  akusalābyākatā
saṅkhārā  kusalehi  saṅkhārehi  dūre  abyākatā  saṅkhārā  kusalākusalehi
saṅkhārehi    dūre   kusalākusalā   saṅkhārā   abyākatehi   saṅkhārehi
dūre  dukkhāya  vedanāya  sampayuttā  saṅkhārā  sukhāya  ca  adukkhamasukhāya
ca   vedanāhi   sampayuttehi  saṅkhārehi  dūre  sukhāya  ca  adukkhamasukhāya
ca   vedanāhi   sampayuttā   saṅkhārā   dukkhāya  vedanāya  sampayuttehi
saṅkhārehi   dūre   sukhāya  vedanāya  sampayuttā  saṅkhārā  dukkhāya  ca
adukkhamasukhāya   ca  vedanāhi  sampayuttehi  saṅkhārehi  dūre  dukkhāya  ca
adukkhamasukhāya   ca   vedanāhi   sampayuttā   saṅkhārā  sukhāya  vedanāya
sampayuttehi  saṅkhārehi  dūre  adukkhamasukhāya vedanāya sampayuttā saṅkhārā
sukhadukkhāhi  vedanāhi  sampayuttehi  saṅkhārehi  dūre  sukhadukkhāhi vedanāhi
sampayuttā   saṅkhārā   adukkhamasukhāya  vedanāya  sampayuttehi  saṅkhārehi
Dūre    asamāpannassa    saṅkhārā    samāpannassa    saṅkhārehi   dūre
samāpannassa    saṅkhārā    asamāpannassa   saṅkhārehi   dūre   sāsavā
saṅkhārā   anāsavehi   saṅkhārehi  dūre  anāsavā  saṅkhārā  sāsavehi
saṅkhārehi dūre ime vuccanti saṅkhārā dūre.
     {25.1}  Tattha  katame saṅkhārā santike akusalā saṅkhārā akusalānaṃ
saṅkhārānaṃ  santike  kusalā saṅkhārā kusalānaṃ saṅkhārānaṃ santike abyākatā
saṅkhārā  abyākatānaṃ  saṅkhārānaṃ  santike  dukkhāya  vedanāya sampayuttā
saṅkhārā   dukkhāya   vedanāya  sampayuttānaṃ  saṅkhārānaṃ  santike  sukhāya
vedanāya  sampayuttā  saṅkhārā  sukhāya  vedanāya  sampayuttānaṃ saṅkhārānaṃ
santike   adukkhamasukhāya   vedanāya   sampayuttā  saṅkhārā  adukkhamasukhāya
vedanāya   sampayuttānaṃ   saṅkhārānaṃ   santike   asamāpannassa  saṅkhārā
asamāpannassa   saṅkhārānaṃ   santike  samāpannassa  saṅkhārā  samāpannassa
saṅkhārānaṃ   santike   sāsavā  saṅkhārā  sāsavānaṃ  saṅkhārānaṃ  santike
anāsavā   saṅkhārā   anāsavānaṃ   saṅkhārānaṃ   santike  ime  vuccanti
saṅkhārā  santike  .  te  te  vā  pana  saṅkhāre  upādāya upādāya
saṅkhārā dūre santike daṭṭhabbā.



             The Pali Tipitaka in Roman Character Volume 35 page 12-13. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=25&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=25&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=25&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=25&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=25              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :