ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi

page1.

Abhidhammapiṭake dhammasaṅgaṇi ----------- namo tassa bhagavato arahato sammāsambuddhassa. Mātikā [1] Kusalā dhammā akusalā dhammā abyākatā dhammā sukhāyavedanāyasampayuttā dhammā dukkhāyavedanāyasampayuttā dhammā adukkhamasukhāyavedanāyasampayuttā dhammā vipākā dhammā vipākadhammadhammā nevavipākanavipākadhammadhammā upādinnupādāniyā dhammā anupādinnupādāniyā dhammā anupādinnānupādāniyā dhammā saṅkiliṭṭha- saṅkilesikā dhammā asaṅkiliṭṭhasaṅkilesikā dhammā asaṅkiliṭṭhāsaṅkilesikā dhammā savitakkasavicārā dhammā avitakkavicāramattā dhammā avitakkāvicārā dhammā pītisahagatā dhammā sukhasahagatā dhammā upekkhāsahagatā dhammā dassanenapahātabbā dhammā bhāvanāyapahātabbā dhammā nevadassanenanabhāvanāyapahātabbā dhammā dassanena- pahātabbahetukā dhammā bhāvanāyapahātabbahetukā dhammā nevadassanena- nabhāvanāyapahātabbahetukā dhammā ācayagāmino dhammā apacayagāmino dhammā nevācayagāminonāpacayagāmino dhammā sekkhā dhammā asekkhā dhammā nevasekkhānāsekkhā dhammā parittā dhammā mahaggatā dhammā appamāṇā dhammā parittārammaṇā dhammā

--------------------------------------------------------------------------------------------- page2.

Mahaggatārammaṇā dhammā appamāṇārammaṇā dhammā hīnā dhammā majjhimā dhammā paṇītā dhammā micchattaniyatā dhammā sammattaniyatā dhammā aniyatā dhammā maggārammaṇā dhammā maggahetukā dhammā maggādhipatino dhammā uppannā dhammā anuppannā dhammā uppādino dhammā atītā dhammā anāgatā dhammā paccuppannā dhammā atītārammaṇā dhammā anāgatārammaṇā dhammā paccuppannārammaṇā dhammā ajjhattā dhammā bahiddhā dhammā ajjhattabahiddhā dhammā ajjhattārammaṇā dhammā bahiddhārammaṇā dhammā ajjhattabahiddhārammaṇā dhammā sanidassanasappaṭighā dhammā anidassanasappaṭighā dhammā anidassanāppaṭighā dhammā. Bāvīsati tikamātikā. [2] Hetū dhammā nahetū dhammā sahetukā dhammā ahetukā dhammā hetusampayuttā dhammā hetuvippayuttā dhammā hetūceva dhammā sahetukāca sahetukāceva dhammā nacahetū hetūceva dhammā hetusampayuttāca hetusampayuttāceva dhammā nacahetū nahetū kho pana dhammā sahetukāpi ahetukāpi. Hetugocchakaṃ. [3] Sappaccayā dhammā appaccayā dhammā saṅkhatā dhammā asaṅkhatā dhammā sanidassanā dhammā anidassanā dhammā sappaṭighā dhammā appaṭighā dhammā rūpino dhammā arūpino dhammā lokiyā

--------------------------------------------------------------------------------------------- page3.

Dhammā lokuttarā dhammā kenaciviññeyyā dhammā kenacinaviññeyyā dhammā. Cūḷantaradukaṃ. [4] Āsavā dhammā noāsavā dhammā sāsavā dhammā anāsavā dhammā āsavasampayuttā dhammā āsavavippayuttā dhammā āsavāceva dhammā sāsavāca sāsavāceva dhammā nocaāsavā āsavāceva dhammā āsavasampayuttāca āsavasampayuttāceva dhammā nocaāsavā āsavavippayuttā kho pana dhammā sāsavāpi anāsavāpi. Āsavagocchakaṃ. [5] Saññojanā dhammā nosaññojanā dhammā saññojaniyā dhammā asaññojaniyā dhammā saññojanasampayuttā dhammā saññojanavippayuttā dhammā saññojanāceva dhammā saññojaniyāca saññojaniyāceva dhammā nocasaññojanā saññojanāceva dhammā saññojanasampayuttāca saññojanasampayuttāceva dhammā nocasaññojanā saññojanavippayuttā kho pana dhammā saññojaniyāpi asaññojaniyāpi. Saññojanagocchakaṃ. [6] Ganthā dhammā noganthā dhammā ganthaniyā dhammā aganthaniyā dhammā ganthasampayuttā dhammā ganthavippayuttā dhammā ganthāceva dhammā ganthaniyāca ganthaniyāceva dhammā nocaganthā ganthāceva

--------------------------------------------------------------------------------------------- page4.

Dhammā ganthasampayuttāca ganthasampayuttāceva dhammā nocaganthā ganthavippayuttā kho pana dhammā ganthaniyāpi aganthaniyāpi. Ganthagocchakaṃ. [7] Oghā dhammā nooghā dhammā oghaniyā dhammā anoghaniyā dhammā oghasampayuttā dhammā oghavippayuttā dhammā oghāceva dhammā oghaniyāca oghaniyāceva dhammā nocaoghā oghāceva dhammā oghasampayuttāca oghasampayuttāceva dhammā nocaoghā oghavippayuttā kho pana dhammā oghaniyāpi anoghaniyāpi. Oghagocchakaṃ. [8] Yogā dhammā noyogā dhammā yoganiyā dhammā ayoganiyā dhammā yogasampayuttā dhammā yogavippayuttā dhammā yogāceva dhammā yoganiyāca yoganiyāceva dhammā nocayogā yogāceva dhammā yogasampayuttāca yogasampayuttāceva dhammā nocayogā yogavippayuttā kho pana dhammā yoganiyāpi ayoganiyāpi. Yogagocchakaṃ. [9] Nīvaraṇā dhammā nonīvaraṇā dhammā nīvaraṇiyā dhammā anīvaraṇiyā dhammā nīvaraṇasampayuttā dhammā nīvaraṇavippayuttā dhammā nīvaraṇāceva dhammā nīvaraṇiyāca nīvaraṇiyāceva dhammā nocanīvaraṇā nīvaraṇāceva dhammā nīvaraṇasampayuttāca nīvaraṇasampayuttāceva dhammā nocanīvaraṇā nīvaraṇavippayuttā kho pana dhammā nīvaraṇiyāpi

--------------------------------------------------------------------------------------------- page5.

Anīvaraṇiyāpi. Nīvaraṇagocchakaṃ. [10] Parāmāsā dhammā noparāmāsā dhammā parāmaṭṭhā dhammā aparāmaṭṭhā dhammā parāmāsasampayuttā dhammā parāmāsavippayuttā dhammā parāmāsāceva dhammā parāmaṭṭhāca parāmaṭṭhāceva dhammā nocaparāmāsā parāmāsavippayuttā kho pana dhammā parāmaṭṭhāpi aparāmaṭṭhāpi. Parāmāsagocchakaṃ. [11] Sārammaṇā dhammā anārammaṇā dhammā cittā dhammā nocittā dhammā cetasikā dhammā acetasikā dhammā cittasampayuttā dhammā cittavippayuttā dhammā cittasaṃsaṭṭhā dhammā cittavisaṃsaṭṭhā dhammā cittasamuṭṭhānā dhammā nocittasamuṭṭhānā dhammā cittasahabhuno dhammā nocittasahabhuno dhammā cittānuparivattino dhammā nocittānuparivattino dhammā cittasaṃsaṭṭhasamuṭṭhānā dhammā nocittasaṃsaṭṭhasamuṭṭhānā dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammā nocittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammā nocittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammā ajjhattikā dhammā bāhirā dhammā upādā dhammā noupādā dhammā upādinnā dhammā anupādinnā dhammā. Mahantaradukaṃ.

--------------------------------------------------------------------------------------------- page6.

[12] Upādānā dhammā noupādānā dhammā upādāniyā dhammā anupādāniyā dhammā upādānasampayuttā dhammā upādānavippayuttā dhammā upādānaceva dhammā upādāniyāca upādāniyāceva dhammā nocaupādānā upādānāceva dhammā upādānasampayuttāca upādānasampayuttāceva dhammā nocaupādānā upādānavippayuttā kho pana dhammā upādāniyāpi anupādāniyāpi. Upādānagocchakaṃ. [13] Kilesā dhammā nokilesā dhammā saṅkilesikā dhammā asaṅkilesikā dhammā saṅkiliṭṭhā dhammā asaṅkiliṭṭhā dhammā kilesasampayuttā dhammā kilesavippayuttā dhammā kilesāceva dhammā saṅkilesikāca saṅkilesikāceva dhammā nocakilesā kilesāceva dhammā saṅkiliṭṭhāca saṅkiliṭṭhāceva dhammā nocakilesā kilesāceva dhammā kilesasampayuttāca kilesasampayuttāceva dhammā nocakilesā kilesavippayuttā kho pana dhammā saṅkilesikāpi asaṅkilesikāpi. Kilesagocchakaṃ. [14] Dassanenapahātabbā dhammā nadassanenapahātabbā dhammā bhāvanāyapahātabbā dhammā nabhāvanāyapahātabbā dhammā dassanena- pahātabbahetukā dhammā nadassanenapahātabbahetukā dhammā bhāvanāyapahātabbahetukā dhammā nabhāvanāyapahātabbahetukā dhammā savitakkā dhammā avitakkā dhammā savicārā dhammā avicārā dhammā

--------------------------------------------------------------------------------------------- page7.

Sappītikā dhammā appītikā dhammā pītisahagatā dhammā napītisahagatā dhammā sukhasahagatā dhammā nasukhasahagatā dhammā upekkhāsahagatā dhammā naupekkhāsahagatā dhammā kāmāvacarā dhammā nakāmāvacarā dhammā rūpāvacarā dhammā narūpāvacarā dhammā arūpāvacarā dhammā naarūpāvacarā dhammā pariyāpannā dhammā apariyāpannā dhammā niyyānikā dhammā aniyyānikā dhammā niyatā dhammā aniyatā dhammā sauttarā dhammā anuttarā dhammā saraṇā dhammā araṇā dhammā. Piṭṭhidukaṃ. Abhidhammamātikā. [15] Vijjābhāgino dhammā avijjābhāgino dhammā vijjūpamā dhammā vajirūpamā dhammā bālā dhammā paṇḍitā dhammā kaṇhā dhammā sukkā dhammā tapaniyā dhammā atapaniyā dhammā adhivacanā dhammā adhivacanapathā dhammā nirutti dhammā niruttipathā dhammā paññatti dhammā paññattipathā dhammā nāmañca rūpañca avijjā ca bhavataṇhā ca bhavadiṭṭhi ca vibhavadiṭṭhi ca sassatadiṭṭhi ca ucchedadiṭṭhi ca antavādiṭṭhi ca anantavādiṭṭhi ca pubbantānudiṭṭhi ca aparantānudiṭṭhi ca ahirikañca anottappañca hiri ca ottappañca dovacassatā ca pāpamittatā ca sovacassatā ca kalyāṇamittatā ca āpattikusalatā ca āpattivuṭṭhānakusalatā ca samāpattikusalatā ca samāpattivuṭṭhānakusalatā ca dhātukusalatā ca manasikārakusalatā

--------------------------------------------------------------------------------------------- page8.

Ca āyatanakusalatā ca paṭiccasamuppādakusalatā ca ṭhānakusalatā ca aṭṭhānakusalatā ca ājjavo ca maddavo ca khanti ca soraccañca sākhalyañca paṭisanthāro ca indriyesuaguttadvāratā ca bhojane amattaññutā ca indriyesu guttadvāratā ca bhojane mattaññutā ca muṭṭhasaccañca asampajaññañca sati ca sampajaññañca paṭisaṅkhānabalañca bhāvanābalañca samatho ca vipassanā ca samathanimittañca paggāhanimittañca paggāhoca avikkhepoca sīlavipatti ca diṭṭhivipatti ca sīlasampadā ca diṭṭhisampadā ca sīlavisuddhi ca diṭṭhivisuddhi ca diṭṭhivisuddhi kho pana yathādiṭṭhissa ca padhānaṃ saṃvego ca saṃvejaniyesu ṭhānesu saṃviggassa ca yoniso padhānaṃ asantuṭṭhatā ca kusalesu dhammesu appaṭivānitā ca padhānasmiṃ vijjā ca vimutti ca khaye ñāṇaṃ anuppāde ñāṇanti. Suttantamātikā. Mātikā niṭṭhitā -------

--------------------------------------------------------------------------------------------- page9.

Cittuppādakaṇḍaṃ padabhājanīyaṃ [16] Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti pīti hoti sukhaṃ hoti cittassekaggatā hoti saddhindriyaṃ hoti viriyindriyaṃ hoti satindriyaṃ hoti samādhindriyaṃ hoti paññindriyaṃ hoti manindriyaṃ hoti somanassindriyaṃ hoti jīvitindriyaṃ hoti sammādiṭṭhi hoti sammāsaṅkappo hoti sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti saddhābalaṃ hoti viriyabalaṃ hoti satibalaṃ hoti samādhibalaṃ hoti paññābalaṃ hoti hirībalaṃ hoti ottappabalaṃ hoti alobho hoti adoso hoti amoho hoti anabhijjhā hoti abyāpādo hoti sammādiṭṭhi hoti hirī hoti ottappaṃ hoti kāyappassaddhi hoti cittappassaddhi hoti kāyalahutā hoti cittalahutā hoti kāyamudutā hoti cittamudutā hoti kāyakammaññatā hoti cittakammaññatā hoti kāyapāguññatā hoti cittapāguññatā hoti kāyujukatā hoti

--------------------------------------------------------------------------------------------- page10.

Cittujukatā hoti sati hoti sampajaññaṃ hoti samatho hoti vipassanā hoti paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. [17] Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti. [18] Katamā tasmiṃ samaye vedanā hoti yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ tasmiṃ samaye vedanā hoti. [19] Katamā tasmiṃ samaye saññā hoti yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ ayaṃ tasmiṃ samaye saññā hoti. [20] Katamā tasmiṃ samaye cetanā hoti yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā sañcetayitattaṃ ayaṃ tasmiṃ samaye cetanā hoti. [21] Katamaṃ tasmiṃ samaye cittaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye cittaṃ hoti. [22] Katamo tasmiṃ samaye vitakko hoti yo tasmiṃ samaye

--------------------------------------------------------------------------------------------- page11.

Takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo ayaṃ tasmiṃ samaye vitakko hoti. [23] Katamo tasmiṃ samaye vicāro hoti yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhanatā anupekkhanatā ayaṃ tasmiṃ samaye vicāro hoti. [24] Katamā tasmiṃ samaye pīti hoti yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa ayaṃ tasmiṃ samaye pīti hoti. [25] Katamaṃ tasmiṃ samaye sukhaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti. [26] Katamā tasmiṃ samaye cittassekaggatā hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi ayaṃ tasmiṃ samaye cittassekaggatā hoti. [27] Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ idaṃ tasmiṃ samaye saddhindriyaṃ hoti. [28] Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo

--------------------------------------------------------------------------------------------- page12.

Ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo idaṃ tasmiṃ samaye viriyindriyaṃ hoti. [29] Katamaṃ tasmiṃ samaye satindriyaṃ hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati idaṃ tasmiṃ samaye satindriyaṃ hoti. [30] Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi idaṃ tasmiṃ samaye samādhindriyaṃ hoti. [31] Katamaṃ tasmiṃ samaye paññindriyaṃ hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi idaṃ tasmiṃ samaye paññindriyaṃ hoti. [32] Katamaṃ tasmiṃ samaye manindriyaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ

--------------------------------------------------------------------------------------------- page13.

Viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye manindriyaṃ hoti. [33] Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye somanassindriyaṃ hoti. [34] Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti. [35] Katamā tasmiṃ samaye sammādiṭṭhi hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi ayaṃ tasmiṃ samaye sammādiṭṭhi hoti. [36] Katamo tasmiṃ samaye sammāsaṅkappo hoti yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.

--------------------------------------------------------------------------------------------- page14.

[37] Katamo tasmiṃ samaye sammāvāyāmo hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo ayaṃ tasmiṃ samaye sammāvāyāmo hoti. [38] Katamā tasmiṃ samaye sammāsati hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati ayaṃ tasmiṃ samaye sammāsati hoti. [39] Katamo tasmiṃ samaye sammāsamādhi hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi ayaṃ tasmiṃ samaye sammāsamādhi hoti. [40] Katamaṃ tasmiṃ samaye saddhābalaṃ hoti yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ idaṃ tasmiṃ samaye saddhābalaṃ hoti. [41] Katamaṃ tasmiṃ samaye viriyabalaṃ hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo

--------------------------------------------------------------------------------------------- page15.

Idaṃ tasmiṃ samaye viriyabalaṃ hoti. [42] Katamaṃ tasmiṃ samaye satibalaṃ hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati idaṃ tasmiṃ samaye satibalaṃ hoti. [43] Katamaṃ tasmiṃ samaye samādhibalaṃ hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi idaṃ tasmiṃ samaye samādhibalaṃ hoti. [44] Katamaṃ tasmiṃ samaye paññābalaṃ hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi idaṃ tasmiṃ samaye paññābalaṃ hoti. [45] Katamaṃ tasmiṃ samaye hirībalaṃ hoti yaṃ tasmiṃ samaye hiriyati hiriyitabbena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye hirībalaṃ hoti. [46] Katamaṃ tasmiṃ samaye ottappabalaṃ hoti yaṃ tasmiṃ samaye

--------------------------------------------------------------------------------------------- page16.

Ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye ottappabalaṃ hoti. [47] Katamo tasmiṃ samaye alobho hoti yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye alobho hoti. [48] Katamo tasmiṃ samaye adoso hoti yo tasmiṃ samaye adoso adūsanā adūsitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ ayaṃ tasmiṃ samaye adoso hoti. [49] Katamo tasmiṃ samaye amoho hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi amoho kusalamūlaṃ ayaṃ tasmiṃ samaye amoho hoti. [50] Katamā tasmiṃ samaye anabhijjhā hoti yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye anabhijjhā hoti. [51] Katamo tasmiṃ samaye abyāpādo hoti yo tasmiṃ samaye

--------------------------------------------------------------------------------------------- page17.

Adoso adūsanā adūsitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ ayaṃ tasmiṃ samaye abyāpādo hoti. [52] Katamā tasmiṃ samaye sammādiṭṭhi hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi ayaṃ tasmiṃ samaye sammādiṭṭhi hoti. [53] Katamā tasmiṃ samaye hirī hoti yaṃ tasmiṃ samaye hiriyati hiriyitabbena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā ayaṃ tasmiṃ samaye hirī hoti. [54] Katamaṃ tasmiṃ samaye ottappaṃ hoti yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye ottappaṃ hoti. [55] Katamā tasmiṃ samaye kāyappassaddhi hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa passaddhi paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ ayaṃ tasmiṃ samaye kāyappassaddhi hoti. [56] Katamā tasmiṃ samaye cittappassaddhi hoti yā tasmiṃ

--------------------------------------------------------------------------------------------- page18.

Samaye viññāṇakkhandhassa passaddhi paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ ayaṃ tasmiṃ samaye cittappassaddhi hoti. [57] Katamā tasmiṃ samaye kāyalahutā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā ayaṃ tasmiṃ samaye kāyalahutā hoti. [58] Katamā tasmiṃ samaye cittalahutā hoti yā tasmiṃ samaye viññāṇakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā ayaṃ tasmiṃ samaye cittalahutā hoti. [59] Katamā tasmiṃ samaye kāyamudutā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā ayaṃ tasmiṃ samaye kāyamudutā hoti. [60] Katamā tasmiṃ samaye cittamudutā hoti yā tasmiṃ samaye viññāṇakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā ayaṃ tasmiṃ samaye cittamudutā hoti. [61] Katamā tasmiṃ samaye kāyakammaññatā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo ayaṃ tasmiṃ samaye kāyakammaññatā hoti.

--------------------------------------------------------------------------------------------- page19.

[62] Katamā tasmiṃ samaye cittakammaññatā hoti yā tasmiṃ samaye viññāṇakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo ayaṃ tasmiṃ samaye cittakammaññatā hoti. [63] Katamā tasmiṃ samaye kāyapāguññatā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo ayaṃ tasmiṃ samaye kāyapāguññatā hoti. [64] Katamā tasmiṃ samaye cittapāguññatā hoti yā tasmiṃ samaye viññāṇakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo ayaṃ tasmiṃ samaye cittapāguññatā hoti. [65] Katamā tasmiṃ samaye kāyujukatā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā ayaṃ tasmiṃ samaye kāyujukatā hoti. [66] Katamā tasmiṃ samaye cittujukatā hoti yā tasmiṃ samaye viññāṇakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā ayaṃ tasmiṃ samaye cittujukatā hoti. [67] Katamā tasmiṃ samaye sati hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati ayaṃ tasmiṃ samaye sati hoti. [68] Katamaṃ tasmiṃ samaye sampajaññaṃ hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā

--------------------------------------------------------------------------------------------- page20.

Paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi idaṃ tasmiṃ samaye sampajaññaṃ hoti. [69] Katamo tasmiṃ samaye samatho hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi ayaṃ tasmiṃ samaye samatho hoti. [70] Katamā tasmiṃ samaye vipassanā hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi ayaṃ tasmiṃ samaye vipassanā hoti. [71] Katamo tasmiṃ samaye paggāho hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā

--------------------------------------------------------------------------------------------- page21.

Anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo ayaṃ tasmiṃ samaye paggāho hoti. [72] Katamo tasmiṃ samaye avikkhepo hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi ayaṃ tasmiṃ samaye avikkhepo hoti. [73] Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. Padabhājanīyaṃ niṭṭhitaṃ. Paṭhamabhāṇavāraṃ. [74] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti aṭṭhindriyāni honti pañcaṅgikaṃ jhānaṃ hoti pañcaṅgiko maggo hoti satta balāni honti tayo hetū honti eko phasso hoti ekā vedanā hoti ekā saññā hoti ekā cetanā hoti ekaṃ cittaṃ hoti eko vedanākkhandho hoti eko saññākkhandho hoti eko saṅkhārakkhandho hoti eko viññāṇakkhandho hoti ekaṃ manāyatanaṃ hoti ekaṃ manindriyaṃ hoti ekā manoviññāṇadhātu hoti ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā.

--------------------------------------------------------------------------------------------- page22.

[75] Katame tasmiṃ samaye cattāro khandhā honti vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho . katamo tasmiṃ samaye vedanākkhandho hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ tasmiṃ samaye vedanākkhandho hoti . katamo tasmiṃ samaye saññākkhandho hoti yā tasmiṃ samaye saññā sañjānanā sañjānitattaṃ ayaṃ tasmiṃ samaye saññākkhandho hoti. {75.1} Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hirībalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyappassaddhi cittappassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpinodhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti . katamo tasmiṃ samaye viññāṇakkhandho

--------------------------------------------------------------------------------------------- page23.

Hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu ayaṃ tasmiṃ samaye viññāṇakkhandho hoti . ime tasmiṃ samaye cattāro khandhā honti. [76] Katamāni tasmiṃ samaye dvāyatanāni honti manāyatanaṃ dhammāyatanaṃ . katamaṃ tasmiṃ samaye manāyatanaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye manāyatanaṃ hoti . katamaṃ tasmiṃ samaye dhammāyatanaṃ hoti vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ tasmiṃ samaye dhammāyatanaṃ hoti. Imāni tasmiṃ samaye dvāyatanāni honti. [77] Katamā tasmiṃ samaye dve dhātuyo honti manoviññāṇadhātu dhammadhātu . katamā tasmiṃ samaye manoviññāṇadhātu hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu ayaṃ tasmiṃ samaye manoviññāṇadhātu hoti . katamā tasmiṃ samaye dhammadhātu hoti vedanākkhandho saññākkhandho saṅkhārakkhandho ayaṃ tasmiṃ samaye dhammadhātu hoti . imā tasmiṃ samaye dve dhātuyo honti. [78] Katame tasmiṃ samaye tayo āhārā honti phassāhāro

--------------------------------------------------------------------------------------------- page24.

Manosañcetanāhāro viññāṇāhāro . katamo tasmiṃ samaye phassāhāro hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phassāhāro hoti . katamo tasmiṃ samaye manosañcetanāhāro hoti yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ ayaṃ tasmiṃ samaye manosañcetanāhāro hoti . katamo tasmiṃ samaye viññāṇāhāro hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu ayaṃ tasmiṃ samaye viññāṇāhāro hoti. Ime tasmiṃ samaye tayo āhārā honti. [79] Katamāni tasmiṃ samaye aṭṭhindriyāni honti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ manindriyaṃ somanassindriyaṃ jīvitindriyaṃ . katamaṃ tasmiṃ samaye saddhindriyaṃ hoti yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ idaṃ tasmiṃ samaye saddhindriyaṃ hoti. {79.1} Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo idaṃ tasmiṃ samaye viriyindriyaṃ hoti. {79.2} Katamaṃ tasmiṃ samaye satindriyaṃ hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā

--------------------------------------------------------------------------------------------- page25.

Dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati idaṃ tasmiṃ samaye satindriyaṃ hoti. {79.3} Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi idaṃ tasmiṃ samaye samādhindriyaṃ hoti. {79.4} Katamaṃ tasmiṃ samaye paññindriyaṃ hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi idaṃ tasmiṃ samaye paññindriyaṃ hoti. {79.5} Katamaṃ tasmiṃ samaye manindriyaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye manindriyaṃ hoti. {79.6} Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye somanassindriyaṃ hoti. {79.7} Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ

--------------------------------------------------------------------------------------------- page26.

Hoti. Imāni tasmiṃ samaye aṭṭhindriyāni honti. [80] Katamaṃ tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti vitakko vicāro pīti sukhaṃ cittassekaggatā. {80.1} Katamo tasmiṃ samaye vitakko hoti yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo ayaṃ tasmiṃ samaye vitakko hoti. {80.2} Katamo tasmiṃ samaye vicāro hoti yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhanatā anupekkhanatā ayaṃ tasmiṃ samaye vicāro hoti. {80.3} Katamā tasmiṃ samaye pīti hoti yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa ayaṃ tasmiṃ samaye pīti hoti. {80.4} Katamaṃ tasmiṃ samaye sukhaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti. {80.5} Katamā tasmiṃ samaye cittassekaggatā hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi ayaṃ tasmiṃ samaye cittassekaggatā hoti . idaṃ tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti. [81] Katamo tasmiṃ samaye pañcaṅgiko maggo hoti sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi . katamā

--------------------------------------------------------------------------------------------- page27.

Tasmiṃ samaye sammādiṭṭhi hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi ayaṃ tasmiṃ samaye sammādiṭṭhi hoti. {81.1} Katamo tasmiṃ samaye sammāsaṅkappo hoti yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo ayaṃ tasmiṃ samaye sammāsaṅkappo hoti. {81.2} Katamo tasmiṃ samaye sammāvāyāmo hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo ayaṃ tasmiṃ samaye sammāvāyāmo hoti. {81.3} Katamā tasmiṃ samaye sammāsati hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati ayaṃ tasmiṃ samaye sammāsati hoti. {81.4} Katamo tasmiṃ samaye sammāsamādhi hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi

--------------------------------------------------------------------------------------------- page28.

Ayaṃ tasmiṃ samaye sammāsamādhi hoti . ayaṃ tasmiṃ samaye pañcaṅgiko maggo hoti. [82] Katamāni tasmiṃ samaye satta balāni honti saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hirībalaṃ ottappabalaṃ. {82.1} Katamaṃ tasmiṃ samaye saddhābalaṃ hoti yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ idaṃ tasmiṃ samaye saddhābalaṃ hoti. {82.2} Katamaṃ tasmiṃ samaye viriyabalaṃ hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo idaṃ tasmiṃ samaye viriyabalaṃ hoti. {82.3} Katamaṃ tasmiṃ samaye satibalaṃ hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati idaṃ tasmiṃ samaye satibalaṃ hoti. {82.4} Katamaṃ tasmiṃ samaye samādhibalaṃ hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi idaṃ tasmiṃ samaye samādhibalaṃ hoti. {82.5} Katamaṃ tasmiṃ samaye paññābalaṃ hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā

--------------------------------------------------------------------------------------------- page29.

Pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi idaṃ tasmiṃ samaye paññābalaṃ hoti. {82.6} Katamaṃ tasmiṃ samaye hirībalaṃ hoti yaṃ tasmiṃ samaye hiriyati hiriyitabbena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye hirībalaṃ hoti. {82.7} Katamaṃ tasmiṃ samaye ottappabalaṃ hoti yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye ottappabalaṃ hoti . imāni tasmiṃ samaye satta balāni honti. [83] Katame tasmiṃ samaye tayo hetū honti alobho adoso amoho. {83.1} Katamo tasmiṃ samaye alobho hoti yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye alobho hoti. {83.2} Katamo tasmiṃ samaye adoso hoti yo tasmiṃ samaye adoso adūsanā adūsitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ ayaṃ tasmiṃ samaye adoso hoti. {83.3} Katamo tasmiṃ samaye amoho hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā

--------------------------------------------------------------------------------------------- page30.

Sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi amoho kusalamūlaṃ ayaṃ tasmiṃ samaye amoho hoti. Ime tasmiṃ samaye tayo hetū honti. [84] Katamo tasmiṃ samaye eko phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye eko phasso hoti. [85] Katamā tasmiṃ samaye ekā vedanā hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ tasmiṃ samaye ekā vedanā hoti 1-. [86] Katamā tasmiṃ samaye ekā saññā hoti yā tasmiṃ samaye saññā sañjānanā sañjānitattaṃ ayaṃ tasmiṃ samaye ekā saññā hoti 2-. [87] Katamā tasmiṃ samaye ekā cetanā hoti yā tasmiṃ samaye cetanā sañcetanā sañcetayitattaṃ ayaṃ tasmiṃ samaye ekā cetanā hoti 3-. @Footnote:1-2-3 imāni padabhājanāni purimehi na samenti. tattha hi @tajjāmanoviññāṇadhātusamphassajanti ca tajjāmanoviññāṇadhātusamphassajāti @ca dissati. tasmā tattha atirekaṃ vā idha ūnaṃ vā siyā.

--------------------------------------------------------------------------------------------- page31.

[88] Katamaṃ tasmiṃ samaye ekaṃ cittaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye ekaṃ cittaṃ hoti. [89] Katamo tasmiṃ samaye eko vedanākkhandho hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ tasmiṃ samaye eko vedanākkhandho hoti. [90] Katamo tasmiṃ samaye eko saññākkhandho hoti yā tasmiṃ samaye saññā sañjānanā sañjānitattaṃ ayaṃ tasmiṃ samaye eko saññākkhandho hoti. [91] Katamo tasmiṃ samaye eko saṅkhārakkhandho hoti phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hirībalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyappassaddhi cittappassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho

--------------------------------------------------------------------------------------------- page32.

Vipassanā paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye eko saṅkhārakkhandho hoti. [92] Katamo tasmiṃ samaye eko viññāṇakkhandho hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu ayaṃ tasmiṃ samaye eko viññāṇakkhandho hoti. [93] Katamaṃ tasmiṃ samaye ekaṃ manāyatanaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye ekaṃ manāyatanaṃ hoti. [94] Katamaṃ tasmiṃ samaye ekaṃ manindriyaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye ekaṃ manindriyaṃ hoti. [95] Katamā tasmiṃ samaye ekā manoviññāṇadhātu hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu ayaṃ tasmiṃ samaye ekā manoviññāṇadhātu hoti. [96] Katamaṃ tasmiṃ samaye ekaṃ dhammāyatanaṃ hoti vedanākkhandho

--------------------------------------------------------------------------------------------- page33.

Saññākkhandho saṅkhārakkhandho idaṃ tasmiṃ samaye ekaṃ dhammāyatanaṃ hoti. [97] Katamā tasmiṃ samaye ekā dhammadhātu hoti vedanākkhandho saññākkhandho saṅkhārakkhandho ayaṃ tasmiṃ samaye ekā dhammadhātu hoti. [98] Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. Koṭṭhāsavāraṃ. [99] Tasmiṃ kho pana samaye dhammā honti khandhā honti āyatanāni honti dhātuyo honti āhārā honti indriyāni honti jhānaṃ hoti maggo hoti balāni honti hetū honti phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vedanākkhandho hoti saññākkhandho hoti saṅkhārakkhandho hoti viññāṇakkhandho hoti manāyatanaṃ hoti manindriyaṃ hoti manoviññāṇadhātu hoti dhammāyatanaṃ hoti dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. [100] Katame tasmiṃ samaye dhammā honti vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ime tasmiṃ samaye dhammā honti. [101] Katame tasmiṃ samaye khandhā honti vedanākkhandho

--------------------------------------------------------------------------------------------- page34.

Saññākkhandho saṅkhārakkhandho viññāṇakkhandho ime tasmiṃ samaye khandhā honti. [102] Katamāni tasmiṃ samaye āyatanāni honti manāyatanaṃ dhammāyatanaṃ imāni tasmiṃ samaye āyatanāni honti. [103] Katamā tasmiṃ samaye dhātuyo honti manoviññāṇadhātu dhammadhātu imā tasmiṃ samaye dhātuyo honti. [104] Katame tasmiṃ samaye āhārā honti phassāhāro manosañcetanāhāro viññāṇāhāro ime tasmiṃ samaye āhārā honti. [105] Katamāni tasmiṃ samaye indriyāni honti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ manindriyaṃ somanassindriyaṃ jīvitindriyaṃ imāni tasmiṃ samaye indriyāni honti. [106] Katamaṃ tasmiṃ samaye jhānaṃ hoti vitakko vicāro pīti sukhaṃ cittassekaggatā idaṃ tasmiṃ samaye jhānaṃ hoti. [107] Katamo tasmiṃ samaye maggo hoti sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi ayaṃ tasmiṃ samaye maggo hoti. [108] Katamāni tasmiṃ samaye balāni honti saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hirībalaṃ ottappabalaṃ imāni tasmiṃ samaye balāni honti.

--------------------------------------------------------------------------------------------- page35.

[109] Katame tasmiṃ samaye hetū honti alobho adoso amoho ime tasmiṃ samaye hetū honti. [110] Katamo tasmiṃ samaye phasso hoti .pe. ayaṃ tasmiṃ samaye phasso hoti. [111] Katamā tasmiṃ samaye vedanā hoti .pe. ayaṃ tasmiṃ samaye vedanā hoti. [112] Katamā tasmiṃ samaye saññā hoti .pe. ayaṃ tasmiṃ samaye saññā hoti. [113] Katamā tasmiṃ samaye cetanā hoti .pe. ayaṃ tasmiṃ samaye cetanā hoti. [114] Katamaṃ tasmiṃ samaye cittaṃ hoti .pe. idaṃ tasmiṃ samaye cittaṃ hoti. [115] Katamo tasmiṃ samaye vedanākkhandho hoti .pe. ayaṃ tasmiṃ samaye vedanākkhandho hoti. [116] Katamo tasmiṃ samaye saññākkhandho hoti .pe. ayaṃ tasmiṃ samaye saññākkhandho hoti. [117] Katamo tasmiṃ samaye saṅkhārakkhandho hoti .pe. ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti. [118] Katamo tasmiṃ samaye viññāṇakkhandho hoti .pe. Ayaṃ tasmiṃ samaye viññāṇakkhandho hoti.

--------------------------------------------------------------------------------------------- page36.

[119] Katamaṃ tasmiṃ samaye manāyatanaṃ hoti .pe. idaṃ tasmiṃ samaye manāyatanaṃ hoti. [120] Katamaṃ tasmiṃ samaye manindriyaṃ hoti .pe. idaṃ tasmiṃ samaye manindriyaṃ hoti. [121] Katamā tasmiṃ samaye manoviññāṇadhātu hoti .pe. Ayaṃ tasmiṃ samaye manoviññāṇadhātu hoti. [122] Katamaṃ tasmiṃ samaye dhammāyatanaṃ hoti vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ tasmiṃ samaye dhammāyatanaṃ hoti. [123] Katamā tasmiṃ samaye dhammadhātu hoti vedanākkhandho saññākkhandho saṅkhārakkhandho ayaṃ tasmiṃ samaye dhammadhātu hoti. [124] Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. Suññatavāro. Paṭhamaṃ cittaṃ. [125] Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā .pe. Dutiyaṃ cittaṃ.

--------------------------------------------------------------------------------------------- page37.

[126] Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇavippayuttaṃ rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti pīti hoti sukhaṃ hoti cittassekaggatā hoti saddhindriyaṃ hoti viriyindriyaṃ hoti satindriyaṃ hoti samādhindriyaṃ hoti manindriyaṃ hoti somanassindriyaṃ hoti jīvitindriyaṃ hoti sammāsaṅkappo hoti sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti saddhābalaṃ hoti viriyabalaṃ hoti satibalaṃ hoti samādhibalaṃ hoti hirībalaṃ hoti ottappabalaṃ hoti alobho hoti adoso hoti anabhijjhā hoti abyāpādo hoti hirī hoti ottappaṃ hoti kāyappassaddhi hoti cittappassaddhi hoti kāyalahutā hoti cittalahutā hoti kāyamudutā hoti cittamudutā hoti kāyakammaññatā hoti cittakammaññatā hoti kāyapāguññatā hoti cittapāguññatā hoti kāyujukatā hoti cittujukatā hoti sati hoti samatho hoti paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. [127] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti sattindriyāni

--------------------------------------------------------------------------------------------- page38.

Honti pañcaṅgikaṃ jhānaṃ hoti caturaṅgiko maggo hoti cha balāni honti dve hetū honti eko phasso hoti .pe. ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [128] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ jīvitindriyaṃ sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ hirībalaṃ ottappabalaṃ alobho adoso anabhijjhā abyāpādo hirī ottappaṃ kāyappassaddhi cittappassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati samatho paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā .pe. Tatiyaṃ cittaṃ. [129] Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena

--------------------------------------------------------------------------------------------- page39.

Rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā .pe. Catutthaṃ cittaṃ. [130] Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti upekkhā hoti cittassekaggatā hoti saddhindriyaṃ hoti viriyindriyaṃ hoti satindriyaṃ hoti samādhindriyaṃ hoti paññindriyaṃ hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti sammādiṭṭhi hoti sammāsaṅkappo hoti sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti saddhābalaṃ hoti viriyabalaṃ hoti satibalaṃ hoti samādhibalaṃ hoti paññābalaṃ hoti hirībalaṃ hoti ottappabalaṃ hoti alobho hoti adoso hoti amoho hoti anabhijjhā hoti abyāpādo hoti sammādiṭṭhi hoti hirī hoti ottappaṃ hoti kāyappassaddhi hoti cittappassaddhi hoti kāyalahutā hoti cittalahutā hoti kāyamudutā hoti cittamudutā hoti kāyakammaññatā hoti cittakammaññatā hoti

--------------------------------------------------------------------------------------------- page40.

Kāyapāguññatā hoti cittapāguññatā hoti kāyujukatā hoti cittujukatā hoti sati hoti sampajaññaṃ hoti samatho hoti vipassanā hoti paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. [131] Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti . katamā tasmiṃ samaye vedanā hoti yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ tasmiṃ samaye vedanā hoti .pe. katamā tasmiṃ samaye upekkhā hoti yaṃ tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ tasmiṃ samaye upekkhā hoti .pe. katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā idaṃ tasmiṃ samaye upekkhindriyaṃ hoti . ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. [132] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni

--------------------------------------------------------------------------------------------- page41.

Honti dve dhātuyo honti tayo āhārā honti aṭṭhindriyāni honti caturaṅgikaṃ jhānaṃ hoti pañcaṅgiko maggo hoti satta balāni honti tayo hetū honti eko phasso hoti .pe. Ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [133] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hirībalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyappassaddhi cittappassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā .pe. Pañcamaṃ cittaṃ.

--------------------------------------------------------------------------------------------- page42.

[134] Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā .pe. Chaṭṭhaṃ cittaṃ. [135] Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti upekkhā hoti cittassekaggatā hoti saddhindriyaṃ hoti viriyindriyaṃ hoti satindriyaṃ hoti samādhindriyaṃ hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti sammāsaṅkappo hoti sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti saddhābalaṃ hoti viriyabalaṃ hoti satibalaṃ hoti samādhibalaṃ hoti hirībalaṃ hoti ottappabalaṃ hoti alobho hoti adoso hoti anabhijjhā hoti abyāpādo hoti hirī hoti ottappaṃ hoti kāyappassaddhi hoti cittappassaddhi hoti kāyalahutā hoti cittalahutā hoti kāyamudutā hoti cittamudutā hoti kāyakammaññatā hoti cittakammaññatā hoti kāyapāguññatā

--------------------------------------------------------------------------------------------- page43.

Hoti cittapāguññatā hoti kāyujukatā hoti cittujukatā hoti sati hoti samatho hoti paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [136] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti sattindriyāni honti caturaṅgikaṃ jhānaṃ hoti caturaṅgiko maggo hoti cha balāni honti dve hetū honti eko phasso hoti .pe. Ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [137] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ jīvitindriyaṃ sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ hirībalaṃ ottappabalaṃ alobho adoso anabhijjhā abyāpādo hirī ottappaṃ kāyappassaddhi cittappassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati samatho paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ

--------------------------------------------------------------------------------------------- page44.

Ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā .pe. Sattamaṃ cittaṃ. [138] Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā .pe. Aṭṭhamaṃ cittaṃ. Kāmāvacaraaṭṭhamahākusalacittāni. Dutiyabhāṇavāraṃ. --------- [139] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā 1-. [140] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso @Footnote: 1 ito paraṃ evarūpe peyyāle pariyosāne ime dhammā kusalāti idamettha veditabbaṃ.

--------------------------------------------------------------------------------------------- page45.

Ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti pīti hoti sukhaṃ hoti cittassekaggatā hoti saddhindriyaṃ hoti viriyindriyaṃ hoti satindriyaṃ hoti samādhindriyaṃ hoti paññindriyaṃ hoti manindriyaṃ hoti somanassindriyaṃ hoti jīvitindriyaṃ hoti sammādiṭṭhi hoti sammāvāyāmo hoti .pe. paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [141] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti aṭṭhindriyāni honti tivaṅgikaṃ jhānaṃ hoti caturaṅgiko maggo hoti satta balāni honti tayo hetū honti eko phasso hoti .pe. Ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [142] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo .pe. paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ

--------------------------------------------------------------------------------------------- page46.

Ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā .pe. [143] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti sukhaṃ hoti cittassekaggatā hoti saddhindriyaṃ hoti viriyindriyaṃ hoti satindriyaṃ hoti samādhindriyaṃ hoti paññindriyaṃ hoti manindriyaṃ hoti somanassindriyaṃ hoti jīvitindriyaṃ hoti sammādiṭṭhi hoti sammāvāyāmo hoti .pe. paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [144] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti aṭṭhindriyāni honti duvaṅgikaṃ jhānaṃ hoti caturaṅgiko maggo hoti satta balāni honti tayo hetū honti eko phasso hoti .pe. Ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [145] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso

--------------------------------------------------------------------------------------------- page47.

Cetanā cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo .pe. Paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā. [146] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti upekkhā hoti cittassekaggatā hoti saddhindriyaṃ hoti viriyindriyaṃ hoti satindriyaṃ hoti samādhindriyaṃ hoti paññindriyaṃ hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti sammādiṭṭhi hoti sammāvāyāmo hoti .pe. paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [147] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti aṭṭhindriyāni honti duvaṅgikaṃ jhānaṃ hoti caturaṅgiko maggo hoti satta balāni

--------------------------------------------------------------------------------------------- page48.

Honti tayo hetū honti eko phasso hoti .pe. Ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [148] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo .pe. Paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā. Catukkanayo. [149] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. [150] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti avitakkaṃ vicāramattaṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vicāro hoti pīti hoti sukhaṃ hoti cittassekaggatā hoti saddhindriyaṃ hoti

--------------------------------------------------------------------------------------------- page49.

Viriyindriyaṃ hoti satindriyaṃ hoti samādhindriyaṃ hoti paññindriyaṃ hoti manindriyaṃ hoti somanassindriyaṃ hoti jīvitindriyaṃ hoti sammādiṭṭhi hoti sammāvāyāmo hoti .pe. paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [151] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti aṭṭhindriyāni honti caturaṅgikaṃ jhānaṃ hoti caturaṅgiko maggo hoti satta balāni honti tayo hetū honti eko phasso hoti .pe. ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [152] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vicāro pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo .pe. paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā. [153] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ

--------------------------------------------------------------------------------------------- page50.

Bhāveti vitakkavicārānaṃ vūpasamā .pe. tatiyaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti pīti hoti sukhaṃ hoti cittassekaggatā hoti saddhindriyaṃ hoti viriyindriyaṃ hoti satindriyaṃ hoti samādhindriyaṃ hoti paññindriyaṃ hoti manindriyaṃ hoti somanassindriyaṃ hoti jīvitindriyaṃ hoti sammādiṭṭhi hoti sammāvāyāmo hoti .pe. Paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [154] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti aṭṭhindriyāni honti tivaṅgikaṃ jhānaṃ hoti caturaṅgiko maggo hoti satta balāni honti tayo hetū honti eko phasso hoti .pe. Ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [155] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo .pe. paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ

--------------------------------------------------------------------------------------------- page51.

Ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā. [156] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā .pe. catutthaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti sukhaṃ hoti cittassekaggatā hoti saddhindriyaṃ hoti viriyindriyaṃ hoti satindriyaṃ hoti samādhindriyaṃ hoti paññindriyaṃ hoti manindriyaṃ hoti somanassindriyaṃ hoti jīvitindriyaṃ hoti sammādiṭṭhi hoti sammāvāyāmo hoti .pe. Paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [157] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti aṭṭhindriyāni honti duvaṅgikaṃ jhānaṃ hoti caturaṅgiko maggo hoti satta balāni honti tayo hetū honti eko phasso hoti .pe. ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [158] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ

--------------------------------------------------------------------------------------------- page52.

Paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo .pe. Paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā. [159] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā .pe. pañcamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti upekkhā hoti cittassekaggatā hoti saddhindriyaṃ hoti viriyindriyaṃ hoti satindriyaṃ hoti samādhindriyaṃ hoti paññindriyaṃ hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti sammādiṭṭhi hoti sammāvāyāmo hoti .pe. paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [160] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti aṭṭhindriyāni honti duvaṅgikaṃ jhānaṃ hoti caturaṅgiko maggo hoti satta balāni honti tayo hetū honti eko phasso hoti .pe. ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ

--------------------------------------------------------------------------------------------- page53.

Samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [161] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo .pe. Paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā. Pañcakanayo. [162] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [163] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [164] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja

--------------------------------------------------------------------------------------------- page54.

Viharati sukhāpaṭipadaṃ dandhābhiññaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [165] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [166] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. Tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. Pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ paṭhavīkasiṇaṃ .pe. dukkhāpaṭipadaṃ khippābhiññaṃ paṭhavīkasiṇaṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ paṭhavīkasiṇaṃ .pe. sukhāpaṭipadaṃ khippābhiññaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. Catasso paṭipadā. [167] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [168] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā

--------------------------------------------------------------------------------------------- page55.

Maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [169] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [170] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [171] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. Parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ .pe. appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. Cattāri ārammaṇāni.

--------------------------------------------------------------------------------------------- page56.

[172] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. {172.1} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. {172.2} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {172.3} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [173] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ

--------------------------------------------------------------------------------------------- page57.

Tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. {173.1} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {173.2} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {173.3} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [174] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. {174.1} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati

--------------------------------------------------------------------------------------------- page58.

Sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. {174.2} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. {174.3} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. [175] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā

--------------------------------------------------------------------------------------------- page59.

Maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. [176] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. Tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. Pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ .pe. dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ .pe. dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ .pe. dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. Dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ

--------------------------------------------------------------------------------------------- page60.

.pe. Sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ .pe. sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ .pe. sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Soḷasakkhattukaṃ. [177] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati āpokasiṇaṃ .pe. tejokasiṇaṃ .pe. vāyokasiṇaṃ .pe. Nīlakasiṇaṃ .pe. pītakasiṇaṃ .pe. lohitakasiṇaṃ .pe. odātakasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. Aṭṭhakasiṇaṃ soḷasakkhattukaṃ. [178] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni

--------------------------------------------------------------------------------------------- page61.

Tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. Tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. Pañcamaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [179] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {179.1} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {179.2} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ

--------------------------------------------------------------------------------------------- page62.

Arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {179.3} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {179.4} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. Paṭhamaṃ jhānaṃ .pe. Pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ .pe. Dukkhāpaṭipadaṃ khippābhiññaṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ .pe. Sukhāpaṭipadaṃ khippābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Catasso paṭipadā. [180] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni

--------------------------------------------------------------------------------------------- page63.

Abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati parittaṃ parittārammaṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {180.1} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ parittārammaṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {180.2} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati parittaṃ parittārammaṇaṃ .pe. appamāṇaṃ parittārammaṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Dve ārammaṇāni. [181] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ

--------------------------------------------------------------------------------------------- page64.

Tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. {181.1} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. {181.2} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {181.3} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. {181.4} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vivicceva

--------------------------------------------------------------------------------------------- page65.

Kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {181.5} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {181.6} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. {181.7} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhāyaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. {181.8} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā

--------------------------------------------------------------------------------------------- page66.

Rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ .pe. dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ .pe. Dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ .pe. dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ .pe. sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ .pe. sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. Aṭṭhakkhattukaṃ. [182] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni

--------------------------------------------------------------------------------------------- page67.

Suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. Catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. Idampi aṭṭhakkhattukaṃ. [183] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [184] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ

--------------------------------------------------------------------------------------------- page68.

Jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {184.1} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {184.2} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {184.3} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {184.4} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ

--------------------------------------------------------------------------------------------- page69.

Jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ .pe. dukkhāpaṭipadaṃ khippābhiññaṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ .pe. sukhāpaṭipadaṃ khippābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Catasso paṭipadā. [185] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati parittaṃ appamāṇārammaṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {185.1} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ appamāṇārammaṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {185.2} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. Catutthaṃ jhānaṃ .pe. Paṭhamaṃ jhānaṃ .pe. Pañcamaṃ

--------------------------------------------------------------------------------------------- page70.

Jhānaṃ upasampajja viharati parittaṃ appamāṇārammaṇaṃ .pe. Appamāṇaṃ appamāṇārammaṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Dve ārammaṇāni. [186] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {186.1} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {186.2} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti

--------------------------------------------------------------------------------------------- page71.

.pe. Ime dhammā kusalā. {186.3} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {186.4} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {186.5} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {186.6} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ

--------------------------------------------------------------------------------------------- page72.

Upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. {186.7} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {186.8} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni tāni abhibhuyya jānāmi passāmīti vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. Paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ .pe. dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ .pe. dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ .pe. dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ .pe. sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ .pe. sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ

--------------------------------------------------------------------------------------------- page73.

Appamāṇārammaṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. Aparaṃ aṭṭhakkhattukaṃ. [187] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā . Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. Idampi aṭṭhakkhattukaṃ. [188] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja

--------------------------------------------------------------------------------------------- page74.

Viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni .pe. lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni .pe. odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā .pe. Imānipi abhibhāyatanāni soḷasakkhattukāni. [189] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti rūpī rūpāni passati vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti subhanti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati tasmiṃ samaye

--------------------------------------------------------------------------------------------- page75.

Phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā .pe. Imānipi tīṇi vimokkhāni soḷasakkhattukāni. [190] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. {190.1} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. {190.2} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {190.3} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti avitakkaṃ vicāramattaṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ

--------------------------------------------------------------------------------------------- page76.

Samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā .pe. Tatiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. {190.4} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā .pe. catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. {190.5} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. {190.6} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. catutthaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. {190.7} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. {190.8} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ

--------------------------------------------------------------------------------------------- page77.

.pe. Paṭhamaṃ jhānaṃ .pe. catutthaṃ jhānaṃ upasampajja viharati muditāsahagataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. {190.9} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Cattāri brahmavihārajjhānāni soḷasakkhattukāni. [191] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati uddhumātakasaññāsahagataṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati vinīlakasaññāsahagataṃ .pe. Vipubbakasaññāsahagataṃ .pe. vicchiddakasaññāsahagataṃ .pe. vikkhāyitakasaññāsahagataṃ .pe. vikkhittakasaññāsahagataṃ .pe. hatavikkhittakasaññāsahagataṃ .pe. lohitakasaññāsahagataṃ .pe. puḷuvakasaññāsahagataṃ .pe. aṭṭhikasaññāsahagataṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā .pe. Asubhajjhānaṃ soḷasakkhattukaṃ. Rūpāvacarakusalaṃ.

--------------------------------------------------------------------------------------------- page78.

[192] Katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. {192.1} Katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatana- saññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. {192.2} Katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatana- saññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {192.3} Katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatana- saññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Cattāri arūpajjhānāni soḷasakkhattukāni. Arūpāvacarakusalaṃ. ------------

--------------------------------------------------------------------------------------------- page79.

[193] Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ .pe. Majjhimaṃ .pe. paṇītaṃ .pe. chandādhipateyyaṃ .pe. viriyādhipateyyaṃ .pe. cittādhipateyyaṃ .pe. vīmaṃsādhipateyyaṃ .pe. chandādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Viriyādhipateyyaṃ hīnaṃ .pe. Majjhimaṃ .pe. paṇītaṃ .pe. cittādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. vīmaṃsādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {193.1} Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena .pe. Somanassasahagataṃ ñāṇavippayuttaṃ .pe. somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ ñāṇasampayuttaṃ .pe. upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ ñāṇavippayuttaṃ .pe. upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. chandādhipateyyaṃ .pe. Viriyādhipateyyaṃ .pe. cittādhipateyyaṃ .pe. chandādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. viriyādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. cittādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ tasmiṃ samaye phasso

--------------------------------------------------------------------------------------------- page80.

Hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Kāmāvacarakusalaṃ. [194] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. chandādhipateyyaṃ .pe. viriyādhipateyyaṃ .pe. cittādhipateyyaṃ .pe. vīmaṃsādhipateyyaṃ .pe. chandādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Viriyādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Cittādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Vīmaṃsādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {194.1} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. chandādhipateyyaṃ .pe. viriyādhipateyyaṃ .pe. cittādhipateyyaṃ .pe. vīmaṃsādhipateyyaṃ .pe. chandādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. viriyādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. Paṇītaṃ .pe. cittādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. vīmaṃsādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ

--------------------------------------------------------------------------------------------- page81.

Tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. Rūpāvacarakusalaṃ. [195] Katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. chandādhipateyyaṃ .pe. Viriyādhipateyyaṃ .pe. cittādhipateyyaṃ .pe. vīmaṃsādhipateyyaṃ .pe. Chandādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Viriyādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Cittādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Vīmaṃsādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. {195.1} Katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Chandādhipateyyaṃ .pe. viriyādhipateyyaṃ .pe. cittādhipateyyaṃ .pe. Vīmaṃsādhipateyyaṃ .pe. chandādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe.

--------------------------------------------------------------------------------------------- page82.

Paṇītaṃ .pe. viriyādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. Paṇītaṃ .pe. cittādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. Paṇītaṃ .pe. vīmaṃsādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. {195.2} Katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Chandādhipateyyaṃ .pe. viriyādhipateyyaṃ .pe. cittādhipateyyaṃ .pe. Vīmaṃsādhipateyyaṃ .pe. chandādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. Paṇītaṃ .pe. viriyādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. cittādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Vīmaṃsādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {195.3} Katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatana- saññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. chandādhipateyyaṃ .pe. viriyādhipateyyaṃ .pe. cittādhipateyyaṃ .pe. vīmaṃsādhipateyyaṃ .pe. chandādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe.

--------------------------------------------------------------------------------------------- page83.

Viriyādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Cittādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ .pe. Vīmaṃsādhipateyyaṃ hīnaṃ .pe. majjhimaṃ .pe. paṇītaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Arūpāvacarakusalaṃ. ------ [196] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti pīti hoti sukhaṃ hoti cittassekaggatā hoti saddhindriyaṃ hoti viriyindriyaṃ hoti satindriyaṃ hoti samādhindriyaṃ hoti paññindriyaṃ hoti manindriyaṃ hoti somanassindriyaṃ hoti jīvitindriyaṃ hoti anaññātaññassāmītindriyaṃ hoti sammādiṭṭhi hoti sammāsaṅkappo hoti sammāvācā hoti sammākammanto hoti sammāājīvo hoti sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti saddhābalaṃ hoti viriyabalaṃ hoti satibalaṃ hoti samādhibalaṃ hoti paññābalaṃ hoti hirībalaṃ hoti ottappabalaṃ hoti alobho hoti adoso hoti

--------------------------------------------------------------------------------------------- page84.

Amoho hoti anabhijjhā hoti abyāpādo hoti sammādiṭṭhi hoti hirī hoti ottappaṃ hoti kāyappassaddhi hoti cittappassaddhi hoti kāyalahutā hoti cittalahutā hoti kāyamudutā hoti cittamudutā hoti kāyakammaññatā hoti cittakammaññatā hoti kāyapāguññatā hoti cittapāguññatā hoti kāyujukatā hoti cittujukatā hoti sati hoti sampajaññaṃ hoti samatho hoti vipassanā hoti paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. [197] Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti. [198] Katamā tasmiṃ samaye vedanā hoti yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ tasmiṃ samaye vedanā hoti. [199] Katamā tasmiṃ samaye saññā hoti yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ ayaṃ tasmiṃ samaye saññā hoti. [200] Katamā tasmiṃ samaye cetanā hoti yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā sañcetayitattaṃ ayaṃ tasmiṃ samaye cetanā hoti.

--------------------------------------------------------------------------------------------- page85.

[201] Katamaṃ tasmiṃ samaye cittaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye cittaṃ hoti. [202] Katamo tasmiṃ samaye vitakko hoti yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye vitakko hoti. [203] Katamo tasmiṃ samaye vicāro hoti yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhanatā anupekkhanatā ayaṃ tasmiṃ samaye vicāro hoti. [204] Katamā tasmiṃ samaye pīti hoti yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa pītisambojjhaṅgo ayaṃ tasmiṃ samaye pīti hoti. [205] Katamaṃ tasmiṃ samaye sukhaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti. [206] Katamā tasmiṃ samaye cittassekaggatā hoti yā tasmiṃ

--------------------------------------------------------------------------------------------- page86.

Samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye cittassekaggatā hoti. [207] Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ idaṃ tasmiṃ samaye saddhindriyaṃ hoti. [208] Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye viriyindriyaṃ hoti. [209] Katamaṃ tasmiṃ samaye satindriyaṃ hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye satindriyaṃ hoti. [210] Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi

--------------------------------------------------------------------------------------------- page87.

Samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye samādhindriyaṃ hoti. [211] Katamaṃ tasmiṃ samaye paññindriyaṃ hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye paññindriyaṃ hoti. [212] Katamaṃ tasmiṃ samaye manindriyaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye manindriyaṃ hoti. [213] Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye somanassindriyaṃ hoti. [214] Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā

--------------------------------------------------------------------------------------------- page88.

Jīvitaṃ jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti. [215] Katamaṃ tasmiṃ samaye anaññātaññassāmītindriyaṃ hoti yā tesaṃ dhammānaṃ anaññātānaṃ adhiṭṭhānaṃ appattānaṃ aviditānaṃ asacchikatānaṃ sacchikiriyāya paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye anaññātaññassāmītindriyaṃ hoti. [216] Katamā tasmiṃ samaye sammādiṭṭhi hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammādiṭṭhi hoti. [217] Katamo tasmiṃ samaye sammāsaṅkappo hoti yo tasmiṃ

--------------------------------------------------------------------------------------------- page89.

Samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammāsaṅkappo hoti. [218] Katamā tasmiṃ samaye sammāvācā hoti yā tasmiṃ samaye catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāvācā maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammāvācā hoti. [219] Katamo tasmiṃ samaye sammākammanto hoti yā tasmiṃ samaye tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammākammanto maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammākammanto hoti. [220] Katamo tasmiṃ samaye sammāājīvo hoti yā tasmiṃ samaye micchāājīvā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāājīvo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammāājīvo hoti. [221] Katamo tasmiṃ samaye sammāvāyāmo hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo

--------------------------------------------------------------------------------------------- page90.

Viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammāvāyāmo hoti. [222] Katamā tasmiṃ samaye sammāsati hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammāsati hoti. [223] Katamo tasmiṃ samaye sammāsamādhi hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammāsamādhi hoti. [224] Katamaṃ tasmiṃ samaye saddhābalaṃ hoti yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ idaṃ tasmiṃ samaye saddhābalaṃ hoti. [225] Katamaṃ tasmiṃ samaye viriyabalaṃ hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye viriyabalaṃ hoti.

--------------------------------------------------------------------------------------------- page91.

[226] Katamaṃ tasmiṃ samaye satibalaṃ hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye satibalaṃ hoti. [227] Katamaṃ tasmiṃ samaye samādhibalaṃ hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye samādhibalaṃ hoti. [228] Katamaṃ tasmiṃ samaye paññābalaṃ hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye paññābalaṃ hoti. [229] Katamaṃ tasmiṃ samaye hirībalaṃ hoti yaṃ tasmiṃ samaye hiriyati hiriyitabbena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye hirībalaṃ hoti.

--------------------------------------------------------------------------------------------- page92.

[230] Katamaṃ tasmiṃ samaye ottappabalaṃ hoti yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye ottappabalaṃ hoti. [231] Katamo tasmiṃ samaye alobho hoti yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye alobho hoti. [232] Katamo tasmiṃ samaye adoso hoti yo tasmiṃ samaye adoso adūsanā adūsitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ ayaṃ tasmiṃ samaye adoso hoti. [233] Katamo tasmiṃ samaye amoho hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye amoho hoti. [234] Katamā tasmiṃ samaye anabhijjhā hoti yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye anabhijjhā hoti.

--------------------------------------------------------------------------------------------- page93.

[235] Katamo tasmiṃ samaye abyāpādo hoti yo tasmiṃ samaye adoso adūsanā adūsitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ ayaṃ tasmiṃ samaye abyāpādo hoti. [236] Katamā tasmiṃ samaye sammādiṭṭhi hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammādiṭṭhi hoti. [237] Katamā tasmiṃ samaye hirī hoti yaṃ tasmiṃ samaye hiriyati hiriyitabbena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā ayaṃ tasmiṃ samaye hirī hoti. [238] Katamaṃ tasmiṃ samaye ottappaṃ hoti yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye ottappaṃ hoti. [239] Katamā tasmiṃ samaye kāyappassaddhi hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa passaddhi paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ

--------------------------------------------------------------------------------------------- page94.

Passaddhisambojjhaṅgo ayaṃ tasmiṃ samaye kāyappassaddhi hoti. [240] Katamā tasmiṃ samaye cittappassaddhi hoti yā tasmiṃ samaye viññāṇakkhandhassa passaddhi paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ passaddhisambojjhaṅgo ayaṃ tasmiṃ samaye cittappassaddhi hoti. [241] Katamā tasmiṃ samaye kāyalahutā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā ayaṃ tasmiṃ samaye kāyalahutā hoti. [242] Katamā tasmiṃ samaye cittalahutā hoti yā tasmiṃ samaye viññāṇakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā ayaṃ tasmiṃ samaye cittalahutā hoti. [243] Katamā tasmiṃ samaye kāyamudutā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā ayaṃ tasmiṃ samaye kāyamudutā hoti. [244] Katamā tasmiṃ samaye cittamudutā hoti yā tasmiṃ samaye viññāṇakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā ayaṃ tasmiṃ samaye cittamudutā hoti. [245] Katamā tasmiṃ samaye kāyakammaññatā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa kammaññatā

--------------------------------------------------------------------------------------------- page95.

Kammaññattaṃ kammaññabhāvo ayaṃ tasmiṃ samaye kāyakammaññatā hoti. [246] Katamā tasmiṃ samaye cittakammaññatā hoti yā tasmiṃ samaye viññāṇakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo ayaṃ tasmiṃ samaye cittakammaññatā hoti. [247] Katamā tasmiṃ samaye kāyapāguññatā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo ayaṃ tasmiṃ samaye kāyapāguññatā hoti. [248] Katamā tasmiṃ samaye cittapāguññatā hoti yā tasmiṃ samaye viññāṇakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo ayaṃ tasmiṃ samaye cittapāguññatā hoti. [249] Katamā tasmiṃ samaye kāyujukatā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā ayaṃ tasmiṃ samaye kāyujukatā hoti. [250] Katamā tasmiṃ samaye cittujukatā hoti yā tasmiṃ samaye viññāṇakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā ayaṃ tasmiṃ samaye cittujukatā hoti. [251] Katamā tasmiṃ samaye sati hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo

--------------------------------------------------------------------------------------------- page96.

Maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sati hoti. [252] Katamaṃ tasmiṃ samaye sampajaññaṃ hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye sampajaññaṃ hoti. [253] Katamo tasmiṃ samaye samatho hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye samatho hoti. [254] Katamā tasmiṃ samaye vipassanā hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ

--------------------------------------------------------------------------------------------- page97.

Amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye vipassanā hoti. [255] Katamo tasmiṃ samaye paggāho hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye paggāho hoti. [256] Katamo tasmiṃ samaye avikkhepo hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye avikkhepo hoti. [257] Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. [258] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti navindriyāni honti pañcaṅgikaṃ jhānaṃ hoti aṭṭhaṅgiko maggo hoti satta balāni honti tayo hetū honti eko phasso hoti ekā vedanā hoti ekā saññā hoti ekā cetanā hoti ekaṃ cittaṃ hoti eko

--------------------------------------------------------------------------------------------- page98.

Vedanākkhandho hoti eko saññākkhandho hoti eko saṅkhārakkhandho hoti eko viññāṇakkhandho hoti ekaṃ manāyatanaṃ hoti ekaṃ manindriyaṃ hoti ekā manoviññāṇadhātu hoti ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [259] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ anaññātaññassāmī- tindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hirībalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyappassaddhi cittappassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā. [260] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ

--------------------------------------------------------------------------------------------- page99.

Bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [261] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [262] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [263] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [264] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ

--------------------------------------------------------------------------------------------- page100.

Bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. Tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. Pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ .pe. Dukkhāpaṭipadaṃ khippābhiññaṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ .pe. Sukhāpaṭipadaṃ khippābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Suddhikapaṭipadā. [265] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. Paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati suññataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. Suññataṃ.

--------------------------------------------------------------------------------------------- page101.

[266] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {266.1} Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ suññataṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {266.2} Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ suññataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ

--------------------------------------------------------------------------------------------- page102.

Diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ .pe. dukkhāpaṭipadaṃ khippābhiññaṃ suññataṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ suññataṃ .pe. sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Suññatamūlakapaṭipadā. [267] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. Paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. Appaṇihitaṃ.

--------------------------------------------------------------------------------------------- page103.

[268] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {268.1} Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {268.2} Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {268.3} Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {268.4} Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ

--------------------------------------------------------------------------------------------- page104.

Apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. Catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ .pe. dukkhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ .pe. sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Appaṇihitamūlakapaṭipadā. [269] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ maggaṃ bhāveti .pe. lokuttaraṃ satipaṭṭhānaṃ bhāveti .pe. lokuttaraṃ sammappadhānaṃ bhāveti .pe. lokuttaraṃ iddhipādaṃ bhāveti .pe. Lokuttaraṃ indriyaṃ bhāveti .pe. lokuttaraṃ balaṃ bhāveti .pe. Lokuttaraṃ bojjhaṅgaṃ bhāveti .pe. lokuttaraṃ saccaṃ bhāveti .pe. Lokuttaraṃ samathaṃ bhāveti .pe. lokuttaraṃ dhammaṃ bhāveti .pe. Lokuttaraṃ khandhaṃ bhāveti .pe. lokuttaraṃ āyatanaṃ bhāveti .pe. Lokuttaraṃ dhātuṃ bhāveti .pe. lokuttaraṃ āhāraṃ bhāveti .pe. Lokuttaraṃ phassaṃ bhāveti .pe. lokuttaraṃ vedanaṃ bhāveti .pe. Lokuttaraṃ saññaṃ bhāveti .pe. lokuttaraṃ cetanaṃ bhāveti .pe. Lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ

--------------------------------------------------------------------------------------------- page105.

Upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā .pe. Vīsati mahānayā. [270] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ .pe. viriyādhipateyyaṃ .pe. Cittādhipateyyaṃ .pe. vīmaṃsādhipateyyaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. ime dhammā kusalā .pe. katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ .pe. viriyādhipateyyaṃ .pe. Cittādhipateyyaṃ .pe. vīmaṃsādhipateyyaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. ime dhammā kusalā .pe. katame dhammā kusalā yasmiṃ samaye lokuttaraṃ maggaṃ bhāveti .pe. lokuttaraṃ satipaṭṭhānaṃ bhāveti .pe. lokuttaraṃ sammappadhānaṃ bhāveti .pe. Lokuttaraṃ iddhipādaṃ bhāveti .pe. lokuttaraṃ indriyaṃ bhāveti .pe. lokuttaraṃ balaṃ bhāveti .pe. lokuttaraṃ bojjhaṅgaṃ bhāveti

--------------------------------------------------------------------------------------------- page106.

.pe. Lokuttaraṃ saccaṃ bhāveti .pe. lokuttaraṃ samathaṃ bhāveti .pe. lokuttaraṃ dhammaṃ bhāveti .pe. lokuttaraṃ khandhaṃ bhāveti .pe. lokuttaraṃ āyatanaṃ bhāveti .pe. lokuttaraṃ dhātuṃ bhāveti .pe. lokuttaraṃ āhāraṃ bhāveti .pe. lokuttaraṃ phassaṃ bhāveti .pe. lokuttaraṃ vedanaṃ bhāveti .pe. lokuttaraṃ saññaṃ bhāveti .pe. lokuttaraṃ cetanaṃ bhāveti .pe. lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ .pe. viriyādhipateyyaṃ .pe. Cittādhipateyyaṃ .pe. vīmaṃsādhipateyyaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā .pe. Adhipati paṭhamo maggo. [271] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ kāmarāgabyāpādānaṃ tanubhāvāya dutiyāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. aññindriyaṃ hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā .pe. Dutiyo maggo.

--------------------------------------------------------------------------------------------- page107.

[272] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ kāmarāgabyāpādānaṃ anavasesappahānāya tatiyāya bhūmiyā pattiyā vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. aññindriyaṃ hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā .pe. Tatiyo maggo. [273] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ rūparāga arūparāga māna uddhacca avijjāya anavasesappahānāya catutthāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. aññindriyaṃ hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā .pe. [274] Katamaṃ tasmiṃ samaye aññindriyaṃ hoti yā tasmiṃ samaye tesaṃ dhammānaṃ ñātānaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso

--------------------------------------------------------------------------------------------- page108.

Paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicaya- sambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye aññindriyaṃ hoti .pe. avikkhepo hoti .pe. ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. Catuttho maggo. Lokuttaraṃ cittaṃ. --------- [275] Katame dhammā akusalā yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti pīti hoti sukhaṃ hoti cittassekaggatā hoti viriyindriyaṃ hoti samādhindriyaṃ hoti manindriyaṃ hoti somanassindriyaṃ hoti jīvitindriyaṃ hoti micchādiṭṭhi hoti micchāsaṅkappo hoti micchāvāyāmo hoti micchāsamādhi hoti viriyabalaṃ hoti samādhibalaṃ hoti ahirikabalaṃ hoti anottappabalaṃ hoti lobho hoti moho hoti abhijjhā hoti micchādiṭṭhi hoti ahirikaṃ hoti anottappaṃ hoti samatho hoti paggāho hoti avikkhepo

--------------------------------------------------------------------------------------------- page109.

Hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā. [276] Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti. [277] Katamā tasmiṃ samaye vedanā hoti yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ tasmiṃ samaye vedanā hoti. [278] Katamā tasmiṃ samaye saññā hoti yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ ayaṃ tasmiṃ samaye saññā hoti. [279] Katamā tasmiṃ samaye cetanā hoti yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā sañcetayitattaṃ ayaṃ tasmiṃ samaye cetanā hoti. [280] Katamaṃ tasmiṃ samaye cittaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye cittaṃ hoti. [281] Katamo tasmiṃ samaye vitakko hoti yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā

--------------------------------------------------------------------------------------------- page110.

Micchāsaṅkappo ayaṃ tasmiṃ samaye vitakko hoti. [282] Katamo tasmiṃ samaye vicāro hoti yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhanatā anupekkhanatā ayaṃ tasmiṃ samaye vicāro hoti. [283] Katamā tasmiṃ samaye pīti hoti yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa ayaṃ tasmiṃ samaye pīti hoti. [284] Katamaṃ tasmiṃ samaye sukhaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti. [285] Katamā tasmiṃ samaye cittassekaggatā hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi ayaṃ tasmiṃ samaye cittassekaggatā hoti. [286] Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ micchāvāyāmo idaṃ tasmiṃ samaye viriyindriyaṃ hoti. [287] Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti yā tasmiṃ samaye

--------------------------------------------------------------------------------------------- page111.

Cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi idaṃ tasmiṃ samaye samādhindriyaṃ hoti. [288] Katamaṃ tasmiṃ samaye manindriyaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye manindriyaṃ hoti. [289] Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye somanassindriyaṃ hoti. [290] Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti. [291] Katamā tasmiṃ samaye micchādiṭṭhi hoti yā tasmiṃ samaye diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho ayaṃ tasmiṃ samaye micchādiṭṭhi hoti. [292] Katamo tasmiṃ samaye micchāsaṅkappo hoti yo tasmiṃ

--------------------------------------------------------------------------------------------- page112.

Samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā micchāsaṅkappo ayaṃ tasmiṃ samaye micchāsaṅkappo hoti. [293] Katamo tasmiṃ samaye micchāvāyāmo hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ micchāvāyāmo ayaṃ tasmiṃ samaye micchāvāyāmo hoti. [294] Katamo tasmiṃ samaye micchāsamādhi hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi ayaṃ tasmiṃ samaye micchāsamādhi hoti. [295] Katamaṃ tasmiṃ samaye viriyabalaṃ hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ micchāvāyāmo idaṃ tasmiṃ samaye viriyabalaṃ hoti. [296] Katamaṃ tasmiṃ samaye samādhibalaṃ hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi idaṃ

--------------------------------------------------------------------------------------------- page113.

Tasmiṃ samaye samādhibalaṃ hoti. [297] Katamaṃ tasmiṃ samaye ahirikabalaṃ hoti yaṃ tasmiṃ samaye na hiriyati hiriyitabbena na hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye ahirikabalaṃ hoti. [298] Katamaṃ tasmiṃ samaye anottappabalaṃ hoti yaṃ tasmiṃ samaye na ottappati ottappitabbena na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye anottappabalaṃ hoti. [299] Katamo tasmiṃ samaye lobho hoti yo tasmiṃ samaye lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ ayaṃ tasmiṃ samaye lobho hoti. [300] Katamo tasmiṃ samaye moho hoti yaṃ tasmiṃ samaye aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā appaccavekkhaṇā appaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ ayaṃ tasmiṃ samaye moho hoti.


             The Pali Tipitaka in Roman Character Volume 34 page 1-113. http://84000.org/tipitaka/pali/roman_item_s.php?book=34&item=1&items=987&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=34&item=1&items=987&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=1&items=987&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=1&items=987&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=1              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :