ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [22] |22.1| Tattheva maṇḍakappamhi      asamo appaṭipuggalo
                   vessabhū nāma nāmena              loke uppajji so 3- jino.
       |22.2| Ādittaṃ ida 4- rāgaggi           taṇhānaṃ vijitaṃ jānaṃ 5-
                   nāgova bandhanaṃ chetvā            patto sambodhimuttamaṃ.
       |22.3| Dhammacakkaṃ pavattesi                 vessabhū lokanāyako
                   asītikoṭisahassānaṃ                paṭhamābhisamayo ahu.
       |22.4| Pakkante cārikaṃ raṭṭhe             lokajeṭṭhe narāsabhe
                   sattatikoṭisahassānaṃ              dutiyābhisamayo ahu.
       |22.5| Mahādiṭṭhiṃ vinodento             pāṭiheraṃ 6- karoti so
                   samāgatā naramarū                       dasasahassīsadevake.
@Footnote: 1 Ma. pavassetvā. Yu. dhammamegho pavassetvā. 2 Yu. dussārānamhi. 3 Ma.
@nāyako. 4 Ma. vata. Yu. ādittaṃ ti ca. 5 Ma. tadā. Yu. sadā. 6 Yu. pāṭihīraṃ.
       |22.6| Mahāacchariyaṃ disvā                 abbhūtaṃ lomahaṃsanaṃ
                   devā ceva manussā ca              bujjhare saṭṭhikoṭiyo.
       |22.7| Sannipātā tayo āsuṃ              vessabhussa mahesino
                   khīṇāsavānaṃ vimalānaṃ                santacittāna tādinaṃ.
       |22.8| Asītikoṭisahassānaṃ                 paṭhamo āsi samāgamo
                   sattatibhikkhusahassānaṃ              dutiyo āsi samāgamo.
       |22.9| Saṭṭhibhikkhusahassānaṃ                 tatiyo āsi samāgamo
                   jarādibhayabhītānaṃ                      orasānaṃ mahesino 1-.
       |22.10| Tassa buddhassa asamassa          cakkaṃ vattitamuttamaṃ
                     sutvāna paṇītaṃ dhammaṃ              pabbajjamabhirocayi.
       |22.11| Ahantena samayena                 sudassano nāma khattiyo
                     annapānena vatthena             sasaṅghaṃ jinamapūjayiṃ.
       |22.12| Mahādānaṃ pavattetvā           rattindivamatandito
                       pabbajjaṃ guṇasampannaṃ         pabbajiṃ jinasantike.
       |22.13| Ācāraguṇasampanno            vattasīlasamāhito
                     sabbaññutaṃ gavesanto          ramāmi jinasāsane.
       |22.14| Saddhāpītiṃ uppādetvā        buddhaṃ vandāmi sattharaṃ
                     pīti uppajjati mayhaṃ             bodhiyāyeva kāraṇā.
       |22.15| Anivattamānasaṃ ñatvā          sambuddho etadabravi
                     ekattiṃse ito kappe           ayaṃ buddho bhavissati.
@Footnote: 1 Yu. mahesinaṃ.
       |22.16| Ahu kapilavhayā rammā           nikkhamitvā tathāgato
                     padhānaṃ padahitvāna               katvā dukkarakārikaṃ.
       |22.17| Ajapālarukkhamūlasmiṃ               nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha          nerañjaramupehiti.
       |22.18| Nerañjarāya tīramhi               pāyāsaṃ adi so jino
                     paṭiyattavaramaggena               bodhimūlamhi ehiti.
       |22.19| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi              bujjhissati mahāyaso.
       |22.20| Imassa janikā mātā             māyā nāma bhavissati
                     pitā suddhodano nāma           ayaṃ hessati gotamo.
       |22.21| Kolito upatisso ca              aggā hessanti sāvakā
                     anāsavā vītarāgā                santacittā samāhitā
                     ānando nāmupaṭṭhāko        upaṭṭhissatimaṃ jinaṃ.
       |22.22| Khemā uppalavaṇṇā ca          aggā hessanti sāvikā
                     anāsavā vītarāgā                santacittā samāhitā.
       |22.23| Bodhi tassa bhagavato                assatthoti pavuccati
                     citto ca hatthāḷavako            aggā hessantupaṭṭhakā.
       |22.24| Nandamātā ca uttarā           aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa               gotamassa yasassino.
       |22.25| Idaṃ sutvāna vacanaṃ                 asamassa mahesino
                     āmoditā naramarū                 buddhavījaṅkuro ayaṃ.
       |22.26| Ukkuṭṭhisaddā vattanti         apphoṭenti hasanti ca
                     katañjalī namassanti              dasasahassī sadevakā.
       |22.27| Yadimassa lokanāthassa            virajjhissāma sāsanaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |22.28| Yathā manussā nadiṃ tarantā     paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna          uttaranti mahānadiṃ.
       |22.29| Evameva mayaṃ sabbe                yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |22.30| Tassāhaṃ vacanaṃ sutvā             bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ            dasapāramipūriyā.
       |22.31| Anomaṃ nāma nagaraṃ                 suppatito nāma khattiyo
                     mātā yasavatī nāma               vessabhussa mahesino.
       |22.32| Chabbassasahassāni 1-          agāraṃ ajjhāvasi so
                     ruci surati vaḍḍhakā 2-            tayo pāsādamuttamā.
       |22.33| Anūnatiṃsasahassāni                nāriyo samalaṅkatā
                     sucittā nāma sā nārī           suppabuddho nāma atrajo.
       |22.34| Nimitte caturo disvā             sivikāyābhinikkhami
                     chamāsaṃ padhānacāraṃ                 acari purisuttamo.
@Footnote: 1 Ma. cha ca vassasahassāni agāraṃ ajjha so vasi. evamuparipi. 2 Ma. ruci  suruci
       |22.35| Brahmunā yācito santo      vessabhū lokanāyako
                     vattacakko 1- mahāvīro        aruṇepi 2- naruttamo.
       |22.36| Soṇo ca uttaro ceva           ahesuṃ aggasāvakā
                     upasanto nāmupaṭṭhāko      vessabhussa mahesino.
       |22.37| Rāmā ceva samālā nāma 3-  ahesuṃ aggasāvikā
                     bodhi tassa bhagavato              mahāsāloti vuccati.
       |22.38| Sotthiko ceva rammo ca         ahesuṃ aggupaṭṭhakā
                     gotamī ca sirimā ca               ahesuṃ aggupaṭṭhikā.
       |22.39| Saṭṭhiratanamubbedho              hemayūpasamūpamo
                     kāyā niccharati raṃsi               rattiṃva pabbate sikhī.
       |22.40| Saṭṭhivassasahassāni             āyu tassa mahesino
                     tāvatā tiṭṭhamāno so         tāresi janataṃ bahuṃ.
       |22.41| Dhammaṃ vitthārikaṃ katvā          vibhajjitvā mahājanaṃ
                     dhammanāvaṃ ṭhapetvāna            nibbuto so sasāvako.
       |22.42| Dassaneyyaṃ sabbajanaṃ            vihāraṃ iriyāpathaṃ
                     sabbaṃ samantarahitaṃ                nanu rittā sabbasaṅkhārāti.
       |22.43| Vessabhū jinavaro satthā          khemārāmamhi nibbuto
                      dhātuvitthārakaṃ āsi             tesu tesu padesatoti.
                                   Vessabhūbuddhavaṃso ekavīsatimo.
@Footnote: 1 Ma. vatti cakkaṃ. 2 Ma. aruṇārāme. 3 Ma. ca. Yu. dāmā ceva samālā ca.
                                Dvāvīsatimo kukkusandhabuddhavaṃso 1-



             The Pali Tipitaka in Roman Character Volume 33 page 524-529. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=202&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=202&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=202&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=202&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=202              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7896              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7896              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :