ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                  Ekūnavīsatimo vipassibuddhavaṃso
     [20] |20.1| Pussassa aparena               sambuddho dipaduttamo
                   vipassī nāma nāmena               loke uppajji cakkhumā.
       |20.2| Avijjaṇḍaṃ 1- padāletvā       patto sambodhimuttamaṃ
                   dhammacakkaṃ pavattetuṃ                pakkāmi bandhumatīpuraṃ.
       |20.3| Dhammacakkaṃ pavattetvā             ubho bodhesi nāyako
                   gaṇanāya na vattabbo             paṭhamābhisamayo ahu.
       |20.4| Punāparaṃ amitayaso                   tattha saccaṃ pakāsayi
                   caturāsītisahassānaṃ                 dutiyābhisamayo ahu.
@Footnote: 1 Ma. Yu. avijjaṃ sabbaṃ.
       |20.5| Caturāsītisahassāni                  sambuddhamanupabbajuṃ
                   tesamārāmapattānaṃ                dhammaṃ desesi cakkhumā.
       |20.6| Sabbākārena bhāsato             ṭhatvā 1- upanissā jino 2-
                   tepi dhammavaraṃ gantvā               tatiyābhisamayo ahu.
       |20.7| Sannipātā tayo āsuṃ              vippassissa mahesino
                   khīṇāsavānaṃ vimalānaṃ                santacittāna tādinaṃ.
       |20.8| Aṭṭhasaṭṭhisatasahassānaṃ            paṭhamo āsi samāgamo
                   bhikkhusatasahassānaṃ                   dutiyo āsi samāgamo.
       |20.9| Asītibhikkhusahassānaṃ                 tatiyo āsi samāgamo
                   tattha bhikkhugaṇamajjhe               sambuddho atirocati.
       |20.10| Ahantena samayena                  nāgarājā mahiddhiko
                     atulo nāma nāmena               puññavanto jutindharo.
       |20.11| Nekānaṃ nāgakoṭīnaṃ                parivāretvānahaṃ tadā
                     vajjanto dibbaturiyehi           lokajeṭṭhaṃ upāgamiṃ.
       |20.12| Upasaṅkamitvāna sambuddhaṃ       vipassiṃ lokanāyakaṃ
                     maṇimuttāratanakhacitaṃ              sabbābharaṇavibhūsitaṃ
                     nimantetvā dhammarājassa       suvaṇṇapīṭhamadāsahaṃ.
       |20.13| Sopi maṃ buddho byākāsi        saṅghamajjhe nisīdiya
                     ekanavuti ito kappe             ayaṃ buddho bhavissati.
@Footnote: 1 Ma. Yu. sutvā. 2 Ma. upanisādino.
       |20.14| Ahu kapilavhayā rammā           nikkhamitvā tathāgato
                     padhānaṃ padahitvāna                katvā dukkarakārikaṃ.
       |20.15| Ajapālarukkhamūlasmiṃ               nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha          nerañjaramupehiti.
       |20.16| Nerañjarāya tīramhi               pāyāsaṃ adi so jino
                     paṭiyattavaramaggena               bodhimūlamhi ehiti.
       |20.17| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ
                     assatthamūle sambodhiṃ             bujjhissati mahāyaso.
       |20.18| Imassa janikā mātā             māyā nāma bhavissati
                     pitā suddhodano nāma            ayaṃ hessati gotamo.
       |20.19| Kolito upatisso ca               aggā hessanti sāvakā
                     anāsavā vītarāgā                santacittā samāhitā
                     ānando nāmupaṭṭhāko         upaṭṭhissatimaṃ jinaṃ.
       |20.20| Khemā uppalavaṇṇā ca          aggā hessanti sāvikā
                     anāsavā vītarāgā                santacittā samāhitā.
       |20.21| Bodhi tassa bhagavato                 assatthoti pavuccati
                     citto ca hatthāḷavako             aggā hessantupaṭṭhakā.
       |20.22| Nandamātā ca uttarā           aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa                gotamassa yasassino.
       |20.23| Idaṃ sutvāna vacanaṃ                  asamassa mahesino
                     āmoditā naramarū                  buddhavījaṅkuro ayaṃ.
       |20.24| Ukkuṭṭhisaddā vattanti         apphoṭenti hasanti ca
                     katañjalī namassanti              dasasahassī sadevakā.
       |20.25| Yadimassa lokanāthassa           virajjhissāma sāsanaṃ
                     anāgatamhi addhāne             hessāma sammukhā imaṃ.
       |20.26| Yathā manussā nadiṃ tarantā     paṭititthaṃ virajjhiya
                     heṭṭhā titthaṃ gahetvā           uttaranti mahānadiṃ.
       |20.27| Evameva mayaṃ sabbe                yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne             hessāma sammukhā imaṃ.
       |20.28| Tassāpi 1- vacanaṃ sutvā         bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ             dasapāramipūriyā.
       |20.29| Nagaraṃ bandhumatī nāma               bandhumo nāma khattiyo
                     mātā bandhumatī nāma             vipassissa mahesino.
       |20.30| Aṭṭhavassasahassāni               agāraṃ ajjhāvasi so
                     nando sunando sirimā             tayo pāsādamuttamā.
       |20.31| Ticattārisahassāni                nāriyo samalaṅkatā
                     sudassanā 2- nāma nārī         samavattakkhandho 3- nāma atrajo.
       |20.32| Nimitte caturo disvā             rathayānena nikkhami
                     anūnaaṭṭhamāsāni                 padhānaṃ padahī jino.
@Footnote: 1 Ma. Yu. tassāhaṃ. ito paraṃ īdisameva. 2 Yu. sutanā. 3 Yu. saṃvaṭṭakakhandho.
       |20.33| Brahmunā yācito santo        vipassī lokanāyako
                     vattacakko mahāvīro              migadāye naruttamo.
       |20.34| Khandho ca tissanāmo ca           ahesuṃ aggasāvakā
                     asoko nāmupaṭṭhāko           vipassissa mahesino.
       |20.35| Candā ca candamittā ca         ahesuṃ aggasāvikā
                     bodhi tassa bhagavato                pāṭalīti pavuccati.
       |20.36| Punabbasumitto nāgo ca        ahesuṃ aggupaṭṭhakā
                     sirimā uttarā ceva               ahesuṃ aggupaṭṭhikā.
       |20.37| Asītihatthamubbedho               vipassī lokanāyako
                     pabhā niddhāvatī tassa            samantā sattayojane.
       |20.38| Asītivassasahassāni              āyu buddhassa tāvade
                     tāvatā tiṭṭhamāno so          tāresi janataṃ bahuṃ.
       |20.39| Bahudevamanussānaṃ                bandhanaṃ parimocayi
                     maggāmaggañca ācikkhi        avasesaputhujjane.
       |20.40| Ālokaṃ dassayitvāna            dassetvā amataṃ padaṃ
                     jalitvā aggikkhandhova          nibbuto so sasāvako.
       |20.41| Iddhivaraṃ puññavaraṃ                lakkhaṇacakkasumitaṃ 1-
                     sabbaṃ samantarahitaṃ                nanu rittā sabbasaṅkhārāti.
       |20.42| Vipassī naravaro vīro               sumittārāmamhi nibbuto
                     tattheva tassa thūpavaro            sattayojanamussitoti.
                                   Vipassibuddhavaṃso ekūnavīsatimo.
@Footnote: 1 Ma. lakkhaṇañca kusumitaṃ. Yu. lakkhaṇañcatubhūmikaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 515-519. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=200&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=200&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=200&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=200&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=200              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7510              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7510              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :