ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                  Aṭṭhārasamo pussabuddhavaṃso 2-
     [19] |19.1| Tattheva maṇḍakappamhi    ahu satthā anuttaro
                   anūpamo asamasamo               pusso 3- lokagganāyako.
       |19.2| Sopi sabbaṃ tamaṃ hantvā        vijaṭetvā mahājaṭaṃ
                   sadevakaṃ tappayanto             abhivassi amatambunā 4-.
       |19.3| Dhammacakkaṃ pavattente          phusse nakkhattamaṅgale
                   asītisatasahassānaṃ 5-          paṭhamābhisamayo ahu.
@Footnote: 1 Ma. padīpena. 2 Ma. Yu. phussabuddhavaṃso. 3 Ma. Yu. sabbattha phusso.
@4 Yu. amatambuyā. 5 Ma. Yu. koṭisatasahassānaṃ.
       |19.4| Navutisatasahassānaṃ                dutiyābhisamayo ahu
                   asītisatasahassānaṃ               tatiyābhisamayo ahu.
       |19.5| Sannipātā tayo āsuṃ           pussassa ca 1- mahesino
                   khīṇāsavānaṃ vimalānaṃ             santacittāna tādinaṃ.
       |19.6| Saṭṭhisatasahassānaṃ                paṭhamo āsi samāgamo
                   paññāsasatasahassānaṃ         dutiyo āsi samāgamo.
       |19.7| Cattāḷīsasatasahassānaṃ         tatiyo āsi samāgamo
                   anupādā vimuttānaṃ             vocchinnapaṭisandhinaṃ.
       |19.8| Ahantena samayena                vijito 2- nāma khattiyo
                   chaḍḍayitvā mahārajjaṃ          pabbajiṃ tassa santike.
       |19.9| Sopi maṃ buddho byākāsi       pusso lokagganāyako
                   dvenavute ito kappe          ayaṃ buddho bhavissati.
       |19.10| Ahu kapilavhayā rammā       nikkhamitvā tathāgato
                     padhānaṃ padahitvāna            katvā dukkarakārikaṃ.
       |19.11| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |19.12| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                     paṭiyattavaramaggena            bodhimūlamhi ehiti.
       |19.13| Tato padakkhiṇaṃ katvā         bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi           bujjhissati mahāyaso.
@Footnote: 1 Ma. Yu. pi. 2 Ma. Yu. vijitāvī.
       |19.14| Imassa janikā mātā          māyā nāma bhavissati
                     pitā suddhodano nāma        ayaṃ hessati gotamo.
       |19.15| Kolito upatisso ca           aggā hessanti sāvakā
                     anāsavā vītarāgā             santacittā samāhitā
                     ānando nāmupaṭṭhāko     upaṭṭhissatimaṃ jinaṃ.
       |19.16| Khemā uppalavaṇṇā ca       aggā hessanti sāvakā
                     anāsavā vītarāgā             santacittā samāhitā.
       |19.17| Bodhi tassa bhagavato             assatthoti pavuccati
                     citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
       |19.18| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa            gotamassa yasassino.
       |19.19| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                     āmoditā naramarū              buddhavījaṅkuro ayaṃ.
       |19.20| Ukkuṭṭhisaddā vattanti     apphoṭenti hasanti ca
                     katañjalī namassanti           dasasahassī sadevakā.
       |19.21| Yadimassa lokanāthassa        virajjhissāma sāsanaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |19.22| Tassāpi vacanaṃ sutvā          bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
       |19.23| Suttantaṃ vinayañcāpi         navaṅgasatthusāsanaṃ
                     sabbaṃ pariyāpuṇitvāna       sobhayiṃ jinasāsanaṃ.
       |19.24| Tatthappamatto viharanto     brahmaṃ bhāvetvā bhāvanaṃ
                     abhiññāsu pāramiṃ gantvā  brahmalokamagañchihaṃ.
       |19.25| Kāsikaṃ nāma nagaraṃ              jayaseno nāma khattiyo
                     sirimā nāma janikā            pussassa ca 1- mahesino.
       |19.26| Navavassasahassāni             agāraṃ ajjhāvasi so
                     garuḷahaṃsasuvaṇṇatārā 2-    tayo pāsādamuttamā.
       |19.27| Tevīsatisahassāni 3-          nāriyo samalaṅkatā
                     kīsāgotamī nāma [4]-        ānando 5- nāma atrajo.
       |19.28| Nimitte caturo disvā          hatthiyānena nikkhami
                     sattāhaṃ padhānacāraṃ           acari purisuttamo.
       |19.29| Brahmunā yācito santo     pusso lokagganāyako
                     vattacakko mahāvīro           migadāye naruttamo.
       |19.30| Surakkhito dhammaseno 6-      ahesuṃ aggasāvakā
                     sabhiyyo nāmupaṭṭhāko       pussassa ca mahesino.
       |19.31| Cālā ca upacālā ca          ahesuṃ aggasāvikā
                     bodhi tassa bhagavato             āmalakoti 7- vuccati.
       |19.32| Dhanañjayo visākho ca           ahesuṃ aggupaṭṭhakā
                     padumā sirināgā ca 8-        ahesuṃ aggupaṭṭhikā.
@Footnote: 1 Ma. Yu. pi. 2 Ma. Yu. garuḷahaṃsasuvaṇṇabhārā. 3 Ma. tiṃsaitthisahassāni.
@4 Ma. Yu. nārī. 5 Ma. anūpamo. 6 Yu. sukhito dhammaseno ca. 7 Ma. Yu.
@āmaṇḍoti. 8 Ma. Yu. padumā ceva nāgā ca.
       |19.33| Aṭṭhapaṇṇāsaratanaṃ            sopi accuggato muni
                     sobhati sataraṃsīva                  uḷurājāva pūrito.
       |19.34| Navutivassasahassāni           āyu vijjati tāvade
                     tāvatā tiṭṭhamāno so       tāresi janataṃ bahuṃ.
       |19.35| Ovaditvā bahū satte         santāretvā bahū jane
                     sopi satthā atulayaso         nibbuto so sasāvako.
       |19.36| Pusso jinavaro satthā          senārāmamhi nibbuto
                     dhātuvitthārikaṃ āsi            tesu tesu padesatoti.
                                   Pussabuddhavaṃso aṭṭhārasamo.



             The Pali Tipitaka in Roman Character Volume 33 page 511-515. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=199&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=199&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=199&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=199&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=199              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7405              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7405              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :