ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                 Sattarasamo tissabuddhavaṃso
     [18] |18.1| Siddhatthassa aparena         asamo appaṭipuggalo
                  anantasīlo 1- amitayaso       tisso lokagganāyako.
       |18.2| Tamandhakāraṃ vidhamitvā            obhāsetvā sadevakaṃ
                  anukampako mahāvīro             loke uppajji cakkhumā.
       |18.3| Tassāpi atulā iddhi            atulā 2- sīlasamādhiyo
                  sabbattha pāramiṃ gantvā        dhammacakkaṃ pavattayi.
       |18.4| So buddho dasasahassamhi        viññāpesi giraṃ suciṃ
                  koṭisatāni 3- abhisamiṃsu         paṭhame dhammadesane.
       |18.5| Dutiyo navutikoṭīnaṃ                tatiye 4- saṭṭhikoṭiyo
                  bandhanāto 5- pamocesi         sampatte 6- naramarū tadā.
       |18.6| Sannipātā tayo āsuṃ           tissassa 7- ca mahesino
                  khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |18.7| Khīṇāsavasatasahassānaṃ           paṭhamo āsi samāgamo
                  navutisatasahassānaṃ                dutiyo āsi samāgamo.
@Footnote: 1 Ma. anantatejo. 2 Ma. atulaṃ sīlaṃ samādhi ca. Yu. atulasīlasamādhī ca.
@3 Yu. koṭisatasahassāni samiṃs. 4 Ma. tatiyo. 5 Yu. bandhanā so.
@6 Ma. satte --. 7 Ma. Yu. tisse lokagganāyake.

--------------------------------------------------------------------------------------------- page508.

|18.8| Asītisatasahassānaṃ tatiyo āsi samāgamo khīṇāsavānaṃ vimalānaṃ pupphitānaṃ vimuttiyā. |18.9| Ahantena samayena sujāto nāma khattiyo mahābhogaṃ chaḍḍayitvā pabbajiṃ isipabbajjaṃ. |18.10| Mayi pabbajite sante uppajji lokanāyako buddhoti saddaṃ sutvāna pīti me upapajjatha. |18.11| Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pārichattakaṃ ubho hatthehi paggayha dhunamāno upāgamiṃ. |18.12| Pātuvaṇṇaparivutaṃ tissaṃ lokagganāyakaṃ tamahaṃ pupphaṃ gahetvāna matthake dhāraye 1- jinaṃ. |18.13| Sopi maṃ tadā 2- byākāsi janamajjhe nisīdiya dvānavute ito kappe ayaṃ buddho bhavissati. |18.14| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |18.15| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |18.16| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimūlamhi ehiti. |18.17| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. @Footnote: 1 Ma. Yu. dhārayiṃ. 2 Ma. Yu. buddho. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page509.

|18.18| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |18.19| Kolito upatisso ca aggā hessanti sāvakā anāsavā vītarāgā santacittā samāhitā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. |18.20| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |18.21| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |18.22| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |18.23| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |18.24| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |18.25| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |18.26| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ.

--------------------------------------------------------------------------------------------- page510.

|18.27| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |18.28| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā. |18.29| Khemakaṃ nāma nagaraṃ janasando 1- nāma khattiyo padumā nāma janikā tissassa ca mahesino. |18.30| Sattavassasahassāni agāraṃ ajjhāvasi so guṇaselānādiyanisabho 2- tayo pāsādamuttamā. |18.31| Samatiṃsasahassāni nāriyo samalaṅkatā subhaddā nāma 3- sā nārī ānando nāma atrajo. |18.32| Nimitte caturo disvā assayānena nikkhami anūnakaṃ 4- aḍḍhamāsaṃ padhānaṃ padahī jino. |18.33| Brahmunā yācito santo tisso lokagganāyako vattacakko mahāvīro yasavatīdāyamuttame 5-. |18.34| Brahmadevo ca udayo ca ahesuṃ aggasāvakā samago 6- nāmupaṭṭhāko tissassa ca mahesino. |18.35| Phussā ceva sudattā ca ahesuṃ aggasāvikā bodhi tassa bhagavato asanoti pavuccati. |18.36| Sambalo ca siri ceva ahesuṃ aggupaṭṭhakā kīsāgotamī upasenā ahesuṃ aggupaṭṭhikā. @Footnote: 1 Ma. Yu. janasandho. 2 Ma. guhaselanārisayanisabhā. Yu. ghaselanārīnisabhā. @3 Ma. nāmikā. 4 Ma. anūnaaṭṭhamāsāni. Yu. anūnakaṃ aṭṭhamāsaṃ. 5 Ma. @Yu. yasavatīyamuttame. 6 Ma. Yu. samaṅgo.

--------------------------------------------------------------------------------------------- page511.

Sopi buddho saṭṭhiratano ahu uccattane jino anūpamo asadiso himavā viya dissati. |18.37| Tassāpi atulatejassa āyu āsi anuttaro vassasatasahassāni loke aṭṭhāsi cakkhumā. |18.38| Uttamaṃ pavaraṃ seṭṭhaṃ anubhotvā mahāyasaṃ jalitvā aggikkhandhova nibbuto so sasāvako. |18.39| Valāhakova anilena suriyena viya ussavo andhakārova dīpena 1- nibbuto so sasāvako. |18.40| Tisso jinavaro buddho nandārāmamhi nibbuto tattheva tassa jinathūpo tīṇi yojanasamussitoti. Tissabuddhavaṃso sattarasamo.


             The Pali Tipitaka in Roman Character Volume 33 page 507-511. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=198&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=198&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=198&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=198&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=198              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7273              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7273              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :