ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                  Dvādasamo sujātabuddhavaṃso
     [13] |13.1| Tattheva maṇḍakappamhi     sujāto nāma nāyako
                   sīhahanu usabhakkhandho 2-        appameyyo durāsado.
       |13.2| Candova vimalo suddho             sataraṃsīva patāpavā 3-
                   evaṃ sobhati sambuddho            jalanto siriyā sadā 4-.
       |13.3| Pāpuṇitvāna sambuddho         kevalaṃ bodhimuttamaṃ
                   sumaṅgalamhi nagare                   dhammacakkaṃ pavattayi.
@Footnote: 1 Ma. sādhuhi. Yu. tādihi. 2 Ma. sabhakkhandho. 3 Yu. tāpavā. 4 Yu. pabhā.

--------------------------------------------------------------------------------------------- page486.

|13.4| Desento 1- pavaraṃ dhammaṃ sujāto lokanāyako asītikoṭī abhisamiṃsuṃ paṭhame dhammadesane. |13.5| Yadā sujāto amitayaso deve vassamupāgami sattattiṃsasatasahassānaṃ dutiyābhisamayo ahu. |13.6| Yadā sujāto asamo 2- upagañchi pitu santikaṃ saṭṭhisatasahassānaṃ tatiyābhisamayo ahu. |13.7| Sannipātā tayo āsuṃ sujātassa mahesino khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. |13.8| Abhiññābalappattānaṃ appattānaṃ bhavābhave saṭṭhisatasahassāni 3- paṭhamaṃ sannipatiṃsu te. |13.9| Punāparaṃ sannipāte tidivorohaṇe jine paññāsasatasahassānaṃ dutiyo āsi samāgamo. |13.10| Upasaṅkamma 4- naravusabhaṃ 5- tassa yo aggasāvako catūhi satasahassehi sambuddhaṃ upasaṅkami. |13.11| Ahantena samayena catudīpamhi issaro antalikkhacaro āsiṃ cakkavatti mahabbalo. [6]- |13.12| Catudīpe mahārajjaṃ ratane satta uttame buddhe niyyādayitvāna pabbajiṃ tassa santike. |13.13| Ārāmikā janapade uṭṭhānaṃ paṭipiṇḍiya @Footnote: 1 Ma. Yu. desente ... sujāte lokanāyake. 2 Po. Ma. Yu. asamasamo. 3 Yu. @saṭṭhisatasahassānaṃ. 4 Ma. Yu. upasaṅkamanto. 5 Ma. narāsabhaṃ. Yu. naravasabhaṃ. @6 Ma. loke acchariyaṃ disvā abbhūtaṃ lomahaṃsanaṃ upagantvāna vandiṃ so sujātaṃ @lokanāyakaṃ. Yu. ... upagantvāna vandayiṃ ....

--------------------------------------------------------------------------------------------- page487.

Upanenti bhikkhusaṅghassa paccayaṃ sayanāsanaṃ. |13.14| Sopi maṃ tadā 1- byākāsi dasasahassamhi issaro tiṃsakappasahassānaṃ 2- ayaṃ buddho bhavissati. |13.15| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |13.16| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |13.17| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimūlamhi ehiti. |13.18| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. |13.19| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |13.20| Anāsavā vītarāgā santacittā samāhitā kolito upatisso ca aggā hessanti sāvakā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. |13.21| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |13.22| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. @Footnote: 1 Ma. Yu. buddho. 2 Po. Ma. Yu. tiṃsakappasahassamhi.

--------------------------------------------------------------------------------------------- page488.

|13.23| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |13.24| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |13.25| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |13.26| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |13.27| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ. |13.28| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |13.29| Tassāpi vacanaṃ sutvā bhiyyo hāsaṃ jane ahaṃ adhiṭṭhahiṃ vattaṃ uggaṃ dasapāramipūriyā. |13.30| Suttantaṃ vinayañcāpi navaṅgasatthusāsanaṃ sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ. |13.31| Tatthappamatto viharanto brahmaṃ bhāvetvā bhāvanaṃ abhiññāsu pāramiṃ gantvā brahmalokamagañchihaṃ. |13.32| Sumaṅgalaṃ nāma nagaraṃ uggato nāma khattiyo mātā pabhāvatī nāma sujātassa mahesino.

--------------------------------------------------------------------------------------------- page489.

|13.33| Navavassasahassāni agāraṃ ajjhāvasi so siri upasiri cando 1- tayo pāsādamuttamā. |13.34| Tevīsatisahassāni nāriyo samalaṅkatā sirinandā nāma nārī upaseno nāma atrajo. |13.35| Nimitte caturo disvā assayānena nikkhami anūnanavamāsāni padhānaṃ padahī jino. |13.36| Brahmunā yācito santo sujāto 2- lokanāyako vattacakko mahāvīro sumaṅgaluyyānamuttame. |13.37| Sudassano sudevo ca ahesuṃ aggasāvakā nārado nāmupaṭṭhāko sujātassa mahesino. |13.38| Nāgā 3- nāgasamānā ca ahesuṃ aggasāvikā bodhi tassa bhagavato mahāveḷūti vuccati. |13.39| So ca rukkho ghanakkhandho 4- acchiddo hoti pattiko uju vaṃso brahā hoti dassaneyyo manoramo. |13.40| Ekakkhandho pavaḍḍhitvā tato sākhā ca 5- bhijjati yathā subandho morahattho evaṃ sobhati so dumo. |13.41| Na tassa kaṇṭhakā honti nāpi chiddaṃ mahā ahu vitiṇṇasākho aviraḷo sandacchāyo 6- manoramo. |13.42| Sudatto ceva citto ca ahesuṃ aggupaṭṭhakā subhaddā ceva padumā ca ahesuṃ aggupaṭṭhikā. @Footnote: 1 Ma. nando. Yu. nandā. 2 Yu. sujāte. 3 Ma. Yu. nāgā ca nāgasamālā ca. @4 Po. Yu. ghanaruciro. 5 Ma. Yu. pabhijjati. 6 Yu. sannacchāyo.

--------------------------------------------------------------------------------------------- page490.

|13.43| Paññāsaratano āsi uccattanena so jino sabbākāravarūpeto sabbaguṇamupāgato. |13.44| Tassa pabhā asamasamā niddhāvati samantato appamāṇo atuliyo 1- upamehi 2- anūpamo. |13.45| Navutivassasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |13.46| Yathāpi sāgare ummi gagane tārakā yathā evaṃ tadā pāvacanaṃ arahantehi cittakaṃ 3-. |13.47| [tevijjā 4- chaḷabhiññāhi balappattehi tādihi samākulamidaṃ āsi arahantehi tādibhi]. |13.48| So ca buddho asamasamo guṇāni ca tāni atuliyāni sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti. |13.49| Sujāto jinavaro buddho selārāmamhi nibbuto tattheva 5- cetiyo satthu tīṇi gāvutamuggatoti. Sujātabuddhavaṃso dvādasamo.


             The Pali Tipitaka in Roman Character Volume 33 page 485-490. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=193&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=193&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=193&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=193&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=193              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6523              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=6523              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :