Dasamaṃ pubbakammapiloti nāma buddhāpadānaṃ (390)
[392] |392.64| Anotattasarāsanne ramaṇīye silātale
nānāratanapajjote nānāgandhavanantare.
|392.65| Mahatā bhikkhusaṅghena pareto lokanāyako
āsīno byākari tattha pubbakammāni attano.
|392.66| Suṇātha bhikkhave mayhaṃ yaṃ kammaṃ pakataṃ mayā
ekaṃ araññikaṃ bhikkhuṃ disvā dinnaṃ pilotikaṃ.
|392.67| Patthitaṃ paṭhamaṃ buddhaṃ buddhattāya mayā tadā
pilotiyassa kammassa buddhattepi vipaccati.
|392.68| Gopālako pure āsiṃ gāviṃ pājeti gocaraṃ
pivantiṃ udakaṃ āvilaṃ gāviṃ disvā nivārayiṃ.
|392.69| Tena kammavipākena idha pacchimake bhave
pipāsito yathicchakaṃ na hi pātuṃ labhāmahaṃ.
@Footnote: 1 Yu. koṭivisoti so soṇo.
|392.70| Punāli nāmahaṃ dhutto pubbe aññāsu jātisu
paccekabuddhaṃ surabhiṃ abbhācikkhiṃ adūsakaṃ.
|392.71| Tena kammavipākena niraye saṃsariṃ ciraṃ
bahū vassasahassāni dukkhaṃ vedesi vedanaṃ.
|392.72| Tena kammāvasesena idha pacchimake bhave
abbhakkhānaṃ mayā laddhaṃ sundarikāya kāraṇā.
|392.73| Sabbābhibhussa buddhassa nando nāmāsi sāvako
taṃ abbhācikkhāya 1- niraye ciraṃ saṃsaritaṃ mayā.
|392.74| Dasavassasahassāni niraye saṃsariṃ ciraṃ
manussalābhaṃ 2- laddhāhaṃ abbhakkhānaṃ bahuṃ labhiṃ.
|392.75| Tena kammāvasesena ciñcamānavikā mamaṃ
abbhācikkhi abhūtena janakāyassa āgatā 3-.
|392.76| Brāhmaṇo sutavā āsiṃ ahaṃ sakkatapūjito
mahāvane pañcasate mante vācemi māṇave.
|392.77| Tatthāgato isībhimo 4- pañcābhiñño mahiddhiko
tañcāhaṃ āgataṃ disvā abbhācikkhiṃ adūsakaṃ.
|392.78| Tatohaṃ avacaṃ sisse kāmabhogī ayaṃ isi
mayhaṃpi bhāsamānassa anumodiṃsu māṇavā.
|392.79| Tato māṇavakā sabbe bhikkhamānā kule kule
mahājanassa āhaṃsu kāmabhogī ayaṃ isi.
@Footnote: 1 Ma. yu ... abbhakkhāya .... 2 Ma. Yu. manussabhāvaṃ. 3 Ma. Yu. aggato.
@4 Ma. isibhimo. Yu. isigaṇo.
|392.80| Tena kammavipākena pañcabhikkhusatā ime
abbhakkhānaṃ labhuṃ sabbe sundarikāya kāraṇā.
|392.81| Vemātu 1- bhātaraṃ pubbe dhanahetu haniṃ ahaṃ
pakkhipiṃ gariduggesu silāya ca apiṃsayiṃ.
|392.82| Tena kammavipākena devadatto silaṃ khipi
aṅguṭṭhaṃ piṃsayi pāde mama pāsāṇasakkharā.
|392.83| Purehaṃ dārako hutvā kīḷamāno mahāpathe
paccekabuddhaṃ disvāna magge sakalikaṃ dahiṃ 2-.
|392.84| Tena kammavipākena idha pacchimake bhave
vadhatthaṃ maṃ devadatto atimāre payojayi.
|392.85| Hatthāroho pure āsiṃ paccekamunimuttamaṃ
piṇḍāya vicarantaṃpi 3- āsādesiṃ gajenahaṃ.
|392.86| Tena kammavipākena bhanto nāḷāgirī gajo
giribbaje puravare dāruṇo samupāgami.
|392.87| Rājāhaṃ pattiko 4- āsiṃ sattiyā purise 5- haniṃ
tena kammavipākena niraye paccisaṃ bhusaṃ.
|392.88| Kammuno tassa sesena so 6- dāni sakalaṃ mama
pāde chaviṃ pakappesi na hi kammaṃ vinassati.
|392.89| Ahaṃ kevaṭṭagāmasmiṃ ahu kevaṭṭadārako
macchopaghātake 7- disvā janayiṃ somanassakaṃ.
@Footnote: 1 Yu. dve mātā bhātaro pubbe. 2 Ma. khapiṃ. 3 Ma. Yu. vicarantaṃ taṃ.
@4 Ma. Yu. patthivo. 5 Ma. Yu. purisaṃ. 6 Ma. idāni ... Yu. cādiṇṇaṃ ....
@7 Ma. Yu. macchakoghātite disvā.
|392.90| Tena kammavipākena sīsadukkhaṃ ahu mama
sakkesu haññamānesu yadā hani viṭaṭubho 1-.
|392.91| Phussassāhaṃ pāvacane sāvake paribhāsayiṃ
yavaṃ khādatha bhuñjatha mā ca bhuñjatha sāliyo.
|392.92| Tena kammavipākena temāsaṃ khāditaṃ yavaṃ
nimantito brāhmaṇena verañjāyaṃ vasiṃ tadā.
|392.93| Nibbuddhe vattamānamhi mallaputtaṃ nisedhayiṃ 2-
tena kammavipākena piṭṭhidukkhaṃ ahu mama.
|392.94| Tikicchako ahaṃ āsiṃ seṭṭhiputtaṃ virecayiṃ
tena kammavipākena hoti pakkhandikaṃ mama.
|392.95| Avacāhaṃ jotipālo sugataṃ kassapaṃ tadā
kuto nu bodhimaṇḍassa bodhi paramadullabhā.
|392.96| Tena kammavipākena acariṃ dukkaraṃ bahuṃ
chabbassānuruvelāyaṃ tato bodhiṃ apāpuṇiṃ.
|392.97| Nāhaṃ etena maggena pāpuṇiṃ bodhimuttamaṃ
kumaggena gavesissaṃ pubbakammena codito 3-.
|392.98| Puññapāpaparikkhīṇo sabbasantāpavajjito
asoko anupāyāso nibbāyissaṃ anāsavo.
|392.99| Evaṃ jino viyākāsi bhikkhusaṅghassa atthato 4-
sabbābhiññābalappatto anotatte mahāsareti.
@Footnote: 1 Po. Ma. viṭṭubho. Yu. viḍūḍabho. 2 Ma. viheṭhayiṃ. 3 Ma. vārito.
@Yu. kārito. 4 Ma. Yu. aggato.
Itthaṃ sudaṃ bhagavā attano pubbacaritaṃ pubbakammapilotiṃ 1- nāma
buddhāpadānaṃ dhammapariyāyaṃ abhāsitthāti.
Pubbakammapiloti nāma buddhāpadānaṃ samattaṃ.
Uddānaṃ
ambaṭaṃ abujañceva udumbaramilakkhu ca
phāruvallī ca kadali panaso koṭivisako.
Pubbakammapiloti ca apadānaṃ mahesino
gāthāyo ekanavuti gaṇitāyo vibhāvihi.
Ambaṭaphalavaggo ekūnacattāḷīso.
Cuddasamaṃ bhāṇavāraṃ.
----------
@Footnote: 1 Ma. Yu. kammapilotikaṃ nāma.
The Pali Tipitaka in Roman Character Volume 32 page 471-475.
http://www.84000.org/tipitaka/pali/roman_item_s.php?book=32&item=392&items=1
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pali/roman_item_s.php?book=32&item=392&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=32&item=392&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=32&item=392&items=1
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=32&i=392
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=50&A=5280
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5280
Contents of The Tipitaka Volume 32
http://www.84000.org/tipitaka/read/?index_32
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com