ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                          Chaṭṭhaṃ rāhulattherāpadānaṃ (16)
     [18] |18.68| Padumuttarassa bhagavato  lokajeṭṭhassa tādino
                    sattabhūmimhi pāsāde       ādāsaṃ santhariṃ ahaṃ.
      |18.69| Khīṇāsavasahassehi             parikiṇṇo mahāmuni
                    upāgami gandhakuṭiṃ             dipadindo narāsabho.
      |18.70| Virocayaṃ gandhakuṭiṃ               devadevo narāsabho
                    bhikkhusaṅghe ṭhito satthā      imā gāthā abhāsatha.
@Footnote: 1 Ma. rājāhaṃ.
      |18.71| Yenāyaṃ jotitā seyyā     ādāsova susanthato.
                    Tamahaṃ kittayissāmi           suṇātha mama bhāsato.
      |18.72| Soṇṇamayā rūpimayā        atho veḷuriyāmayā
                    nibbattissanti pāsādā  yekeci manaso piyā.
      |18.73|  Catusaṭṭhikkhattuṃ devindo   devarajjaṃ karissati
                    sahassakkhattuṃ cakkavatti     bhavissati anantarā.
      |18.74| Ekavīsatikappamhi             vimalo nāma khattiyo
                    cāturanto vijitāvī            cakkavatti bhavissati.
      |18.75| Nagaraṃ reṇuvati nāma            iṭṭhakāhi sumāpitaṃ
                    āyāmato tīṇisataṃ           caturassasamāyutaṃ.
      |18.76| Sudassano nāma pāsādo   visukammena māpito
                    kūṭāgāravarūpeto              sattaratanabhūsito.
      |18.77| Dasasaddāvivittantaṃ          vijjādharasamākulaṃ
                    sudassanaṃva nagaraṃ                devatānaṃ bhavissati.
      |18.78| Pabhā niggacchate tassa       uggacchanteva sūriye
                    virocissati taṃ niccaṃ            samantā aṭṭhayojanaṃ.
      |18.79| Kappasatasahassamhi           okkākakulasambhavo
                    gotamo nāma nāmena        satthā loke bhavissati.
      |18.80| Tusitāva cavitvāna             sukkamūlena codito
                    gotamassa bhagavato             atrajo so bhavissati.
      |18.81| Sace vaseyya agāraṃ            cakkavatti bhaveyya so
                    aṭṭhānametaṃ yaṃ tādi         agāre ratimajjhagā.
      |18.82| Nikkhamitvā agāramhā      pabbajissati subbato
                    rāhulo nāma nāmena         arahā so bhavissati.
      |18.83| Kikīva aṇḍaṃ rakkheyya         cāmarīriva vāladhiṃ
                    nipako sīlasampanno         mamaṃ dakkhi 1- mahāmuni.
      |18.84| Tassāhaṃ dhammamaññāya     vihāsiṃ sāsane rato
                    sabbāsave pariññāya       viharāmi anāsavo.
      |18.85| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā rāhulo thero imā gāthāyo
abhāsitthāti.
                         Rāhulattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 85-87. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=18&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=18&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=18&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=18&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=18              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=364              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=364              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :