ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

page407.

Mahāvagge gatikathā [517] Gatisampattiyā ñāṇasampayutte katinaṃ hetūnaṃ paccayā upapatti hoti khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte katinaṃ hetūnaṃ paccayā upapatti hoti rūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ paccayā upapatti hoti arūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ paccayā upapatti hoti . gatisampattiyā ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti rūpāvacarānaṃ devānaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti arūpāvacarānaṃ devānaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. [518] Gatisampattiyā ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti . kusalakammassa javanakkhaṇe tayo hetū kusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti tena vuccati kusalamūlapaccayāpi saṅkhārā nikantikkhaṇe dve hetū akusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti tena vuccati akusalamūlapaccayāpi saṅkhārā paṭisandhikkhaṇe tayo hetū abyākatā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti tena vuccati

--------------------------------------------------------------------------------------------- page408.

Nāmarūpapaccayāpi viññāṇaṃ viññāṇapaccayāpi nāmarūpaṃ paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti vippayuttapaccayā honti paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti vippayuttapaccayā honti paṭisandhikkhaṇe nāmañca rūpañca sahajātapaccayā honti aññamañña- paccayā honti nissayapaccayā honti vippayuttapaccayā honti {518.1} paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti vippayuttapaccayā honti paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti sampayuttapaccayā honti paṭisandhikkhaṇe pañcindriyāni sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti sampayuttapaccayā honti paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti sampayuttapaccayā honti paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti sampayuttapaccayā honti paṭisandhikkhaṇe

--------------------------------------------------------------------------------------------- page409.

Ime cuddasa dhammā sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti sampayuttapaccayā honti paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti vippayuttapaccayā honti gatisampattiyā ñāṇasampayutte imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. [519] Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapati- mahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti . kusalakammassa javanakkhaṇe tayo hetū kusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti tena vuccati kusalamūlapaccayāpi saṅkhārā nikantikkhaṇe dve hetū akusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti tena vuccati akusalamūlapaccayāpi saṅkhārā paṭisandhikkhaṇe tayo hetū abyākatā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti tena vuccati nāmarūpapaccayāpi viññāṇaṃ viññāṇapaccayāpi nāmarūpaṃ paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti vippayuttapaccayā honti paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti aññamaññapaccayā honti

--------------------------------------------------------------------------------------------- page410.

Nissayapaccayā honti vippayuttapaccayā honti paṭisandhikkhaṇe nāmañca rūpañca sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti vippayuttapaccayā honti paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti vippayuttapaccayā honti paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti sampayuttapaccayā honti paṭisandhikkhaṇe pañcindriyāni sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti sampayuttapaccayā honti {519.1} paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā paccayā honti sampayuttapaccayā honti paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti sampayuttapaccayā honti paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti sampayuttapaccayā honti paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti vippayuttapaccayā honti khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte imesaṃ

--------------------------------------------------------------------------------------------- page411.

Aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. [520] Rūpāvacarānaṃ devānaṃ katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti . kusalakammassa javanakkhaṇe tayo hetū kusalā .pe. Rūpāvacarānaṃ devānaṃ imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. {520.1} Arūpāvacarānaṃ devānaṃ katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti . kusalakammassa javanakkhaṇe tayo hetū kusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti tena vuccati kusalamūlapaccayāpi saṅkhārā nikantikkhaṇe dve hetū akusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti tena vuccati akusalamūlapaccayāpi saṅkhārā paṭisandhikkhaṇe tayo hetū abyākatā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti {520.2} tena vuccati nāmarūpapaccayāpi viññāṇaṃ viññāṇapaccayāpi nāmarūpaṃ paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti sampayuttapaccayā honti paṭisandhikkhaṇe pañcindriyāni sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti sampayuttapaccayā honti paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti sampayuttapaccayā honti paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti

--------------------------------------------------------------------------------------------- page412.

Sampayuttapaccayā honti paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti sampayuttapaccayā honti arūpāvacarānaṃ devānaṃ imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. [521] Gatisampattiyā ñāṇavippayutte katinaṃ hetūnaṃ paccayā upapatti hoti khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte katinaṃ hetūnaṃ paccayā upapatti hoti . gatisampattiyā ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti hoti khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti hoti. [522] Gatisampattiyā ñāṇavippayutte katamesaṃ channaṃ hetūnaṃ paccayā upapatti hoti . kusalakammassa javanakkhaṇe dve hetū kusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti tena vuccati kusalamūlapaccayāpi saṅkhārā nikantikkhaṇe dve hetū akusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti tena vuccati akusalamūlapaccayāpi saṅkhārā paṭisandhikkhaṇe dve hetū abyākatā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti tena vuccati nāmarūpapaccayāpi viññāṇaṃ viññāṇapaccayāpi nāmarūpaṃ paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti aññamaññapaccayā

--------------------------------------------------------------------------------------------- page413.

Honti nissayapaccayā honti vippayuttapaccayā honti paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti vippayuttapaccayā honti paṭisandhikkhaṇe nāmañca rūpañca sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti vippayuttapaccayā honti paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti vippayuttapaccayā honti paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti aññamaññapaccayā honti {522.1} nissayapaccayā honti sampayuttapaccayā honti paṭisandhikkhaṇe cattārindriyāni sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti sampayuttapaccayā honti paṭisandhikkhaṇe dve hetū sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti sampayuttapaccayā honti paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti sampayuttapaccayā honti paṭisandhikkhaṇe ime dvādasa dhammā sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti sampayuttapaccayā

--------------------------------------------------------------------------------------------- page414.

Honti paṭisandhikkhaṇe ime chabbīsati dhammā sahajātapaccayā honti aññamaññapaccayā honti nissayapaccayā honti vippayuttapaccayā honti gatisampattiyā ñāṇavippayutte imesaṃ channaṃ hetūnaṃ paccayā upapatti hoti khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte katamesaṃ channaṃ hetūnaṃ paccayā upapatti hoti . Kusalakammassa javanakkhaṇe dve hetū kusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti tena vuccati kusalamūlapaccayāpi saṅkhārā .pe. Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte imesaṃ channaṃ hetūnaṃ paccayā upapatti hotīti. Gatikathā samattā 1-. --------


             The Pali Tipitaka in Roman Character Volume 31 page 407-414. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=517&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=517&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=517&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=517&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=517              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4457              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4457              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :