ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Chattupāhanavaggassa catutthasikkhāpadaṃ
     [457]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo   itthālaṅkāraṃ   dhārenti   .   manussā   ujjhāyanti  khīyanti
vipācenti    kathaṃ   hi   nāma   bhikkhuniyo   itthālaṅkāraṃ   dhāressanti
seyyathāpi   gihiniyo   kāmabhoginiyoti  .  assosuṃ  kho  bhikkhuniyo  tesaṃ
manussānaṃ  ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ  .  yā  tā  bhikkhuniyo
appicchā    .pe.    tā    ujjhāyanti    khīyanti    vipācenti   kathaṃ
@Footnote: 1 Ma. Yu. dhāresīti.
Hi   nāma   chabbaggiyā   bhikkhuniyo   itthālaṅkāraṃ  dhāressantīti  .pe.
Saccaṃ   kira  bhikkhave  chabbaggiyā  bhikkhuniyo  itthālaṅkāraṃ  dhārentīti .
Saccaṃ bhagavāti.
     {457.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave chabbaggiyā
bhikkhuniyo   itthālaṅkāraṃ   dhāressanti  1-  netaṃ  bhikkhave  appasannānaṃ
vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {457.2} yā pana bhikkhunī itthālaṅkāraṃ dhāreyya pācittiyanti.
     [458]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā  bhikkhunīti  .  itthālaṅkāro  nāma  sīsupago
gīvupago   hatthupago   pādupago  kaṭupago  .  dhāreyyāti  sakiṃpi  dhāreti
āpatti pācittiyassa.
     [459]       Anāpatti       ābādhappaccayā      ummattikāya
ādikammikāyāti.
                                    -------



             The Pali Tipitaka in Roman Character Volume 3 page 247-248. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=457&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=457&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=457&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=457&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=457              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11899              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11899              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :