ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Cittāgāravaggassa sattamasikkhāpadaṃ
     [314]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   āvasathacīvaraṃ   anissajjitvā   paribhuñjati   .   aññā   utuniyo
bhikkhuniyo   na   labhanti   .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   ayyā  thullanandā
āvasathacīvaraṃ    anissajjitvā    paribhuñjissatīti    .pe.    saccaṃ    kira
bhikkhave   thullanandā   bhikkhunī  āvasathacīvaraṃ  anissajjitvā  paribhuñjatīti .
Saccaṃ bhagavāti.
     {314.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī    āvasathacīvaraṃ    anissajjitvā    paribhuñjissati   netaṃ   bhikkhave
appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ   sikkhāpadaṃ   uddisantu  yā  pana  bhikkhunī  āvasathacīvaraṃ  anissajjitvā
paribhuñjeyya pācittiyanti.
     [315]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .  āvasathacīvaraṃ  nāma  utuniyo
bhikkhuniyo   paribhuñjantūti   dinnaṃ   hoti  .  anissajjitvā  paribhuñjeyyāti
dve     tisso    rattiyo    paribhuñjitvā    catutthadivase    dhovitvā
bhikkhuniyā   vā   sikkhamānāya   vā   sāmaṇeriyā   vā   anissajjitvā

--------------------------------------------------------------------------------------------- page174.

Paribhuñjati āpatti pācittiyassa. [316] Anissajjite anissajjitasaññā paribhuñjati āpatti pācittiyassa . anissajjite vematikā paribhuñjati āpatti pācittiyassa. Anissajjite nissajjitasaññā paribhuñjati āpatti pācittiyassa . Nissajjite anissajjitasaññā āpatti dukkaṭassa . nissajjite vematikā āpatti dukkaṭassa. Nissajjite nissajjitasaññā anāpatti. [317] Anāpatti nissajjitvā paribhuñjati puna pariyāyena paribhuñjati aññā utuniyo bhikkhuniyo na honti acchinnacīvarikāya naṭṭhacīvarikāya āpadāsu ummattikāya ādikammikāyāti. ---------


             The Pali Tipitaka in Roman Character Volume 3 page 173-174. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=314&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=314&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=314&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=314&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=314              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11643              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11643              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :