ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Naggavaggassa dutiyasikkhāpadaṃ
     [223]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  bhagavatā  bhikkhunīnaṃ

--------------------------------------------------------------------------------------------- page131.

Udakasāṭikā anuññātā hoti . chabbaggiyā bhikkhuniyo bhagavatā udakasāṭikā anuññātāti appamāṇikāyo udakasāṭikāyo dhāresuṃ puratopi pacchatopi ākaḍḍhantā āhiṇḍantā . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhāressantīti .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhārentīti. Saccaṃ bhagavāti. {223.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhāressanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {223.2} udakasāṭikaṃ pana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā tatridaṃ pamāṇaṃ dīghaso catasso vidatthiyo sugatavidatthiyā tiriyaṃ dve vidatthiyo taṃ atikkāmentiyā chedanakaṃ pācittiyanti. [224] Udakasāṭikā nāma yāya nivatthāya 1- nahāyati . Kārayamānāyāti karontiyā vā kārāpentiyā vā pamāṇikā kāretabbā . tatridaṃ pamāṇaṃ dīghaso catasso vidatthiyo sugatavidatthiyā tiriyaṃ dve vidatthiyo . taṃ atikkāmetvā karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena chinditvā pācittiyaṃ desetabbaṃ. [225] Attanā vippakataṃ attanā pariyosāpeti āpatti @Footnote: 1 Yu. Ma. nivatthā.

--------------------------------------------------------------------------------------------- page132.

Pācittiyassa . attanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa . aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa. [226] Anāpatti pamāṇikaṃ karoti ūnakaṃ karoti aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti ummattikāya ādikammikāyāti. --------


             The Pali Tipitaka in Roman Character Volume 3 page 130-132. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=223&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=223&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=223&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=223&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=223              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11465              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11465              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :