ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Naggavaggassa paṭhamasikkhāpadaṃ
     [220]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sambahulā
bhikkhuniyo   aciravatiyā   nadiyā   vesiyāhi   saddhiṃ   naggā   ekatitthe
nahāyanti  .  vesiyā  tā  bhikkhuniyo  upphaṇḍesuṃ  1-  kinnu  kho  nāma
ayye   tumhākaṃ   daharānaṃ   brahmacariyaṃ   ciṇṇena   nanu   nāma  kāmā
@Footnote: 1 Ma. Yu. uppaṇḍesuṃ.

--------------------------------------------------------------------------------------------- page130.

Paribhuñjitabbā yathā jiṇṇā bhavissatha tadā brahmacariyaṃ carissatha evaṃ tumhākaṃ ubho atthā pariggahitā bhavissantīti . bhikkhuniyo vesiyāhi upphaṇḍiyamānā maṅkū ahesuṃ . athakho tā bhikkhuniyo upassayaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ . bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ . Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya .pe. vinayānuggahāya evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {220.1} yā pana bhikkhunī naggā nahāyeyya pācittiyanti. [221] Yā panāti yā yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . naggā nahāyeyyāti anivatthā vā apārutā vā nahāyati payoge dukkaṭaṃ nahānapariyosāne āpatti pācittiyassa. [222] Anāpatti acchinnacīvarikāya vā naṭṭhacīvarikāya vā āpadāsu ummattikāya ādikammikāyāti. -------


             The Pali Tipitaka in Roman Character Volume 3 page 129-130. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=220&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=220&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=220&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=220&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=220              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11455              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11455              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :