ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Andhakāravaggassa sattamasikkhāpadaṃ
     [205]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
Anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sambahulā
bhikkhuniyo   kosalesu   janapadesu   sāvatthiṃ   gacchantā   sāyaṃ   aññataraṃ
gāmaṃ    upagantvā    aññataraṃ    brāhmaṇakulaṃ   upasaṅkamitvā   okāsaṃ
yāciṃsu  .  atha  kho  [1]-  brāhmaṇī  tā bhikkhuniyo etadavoca āgametha
ayye    yāva    brāhmaṇo    āgacchatīti    .    bhikkhuniyo    yāva
brāhmaṇo    āgacchatīti    seyyaṃ    santharitvā    ekaccā    nisīdiṃsu
ekaccā   nipajjiṃsu   .   athakho   so   brāhmaṇo   rattiṃ  āgantvā
taṃ   brāhmaṇiṃ   etadavoca   kā   imāti   .   bhikkhuniyo  ayyāti .
Nikkaḍḍhatha imā muṇḍā bandhakiniyoti gharato nikkaḍḍhāpesi.
     {205.1}  Athakho  tā  bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ
ārocesuṃ   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti  vipācenti  kathaṃ  hi  nāma  bhikkhuniyo  vikāle kulāni upasaṅkamitvā
sāmike   anāpucchā   seyyaṃ  santharitvā  vā  2-  santharāpetvā  3-
vā   abhinisīdissantipi   abhinipajjissantipīti   .pe.   saccaṃ   kira  bhikkhave
bhikkhuniyo   vikāle   kulāni   upasaṅkamitvā  sāmike  anāpucchā  seyyaṃ
santharitvā   vā   santharāpetvā   vā  abhinisīdantipi  abhinipajjantipīti .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave
bhikkhuniyo   vikāle   kulāni   upasaṅkamitvā  sāmike  anāpucchā  seyyaṃ
santharitvā   vā   santharāpetvā   vā  abhinisīdissantipi  abhinipajjissantipi
netaṃ  bhikkhave  appasannānaṃ  vā  pasādāya  .pe.  evañca  pana bhikkhave
@Footnote: 1 Ma. Yu. sāti pāṭhapadaṃ dissati. 2-3 Ma. Yu. pāṭhadvayaṃ natthi. aññatthāpi evaṃ
@ñātabbaṃ.
Bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {205.2}  yā  pana  bhikkhunī  vikāle  kulāni upasaṅkamitvā sāmike
anāpucchā  seyyaṃ  santharitvā  vā  santharāpetvā  vā  abhinisīdeyya vā
abhinipajjeyya vā pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 122-124. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=205&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=205&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=205&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=205&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=205              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11430              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11430              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :