ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Andhakāravaggassa catutthasikkhāpadaṃ
     [194]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   rathiyāyapi   byūhepi   siṅghāṭakepi   purisena  saddhiṃ  ekenekā
santiṭṭhatipi     sallapatipi     nikaṇṇikaṃpi    jappeti    dutiyikaṃpi    bhikkhuniṃ
uyyojeti   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti  vipācenti  kathaṃ  hi  nāma  ayyā  thullanandā  rathiyāyapi  byūhepi
siṅghāṭakepi   purisena   saddhiṃ   ekenekā   santiṭṭhissatipi  sallapissatipi
nikaṇṇikaṃpi    jappissati    dutiyikaṃpi    bhikkhuniṃ    uyyojessatīti    .pe.
@Footnote: 1 Ma. Yu. yo koci. 2 dutiyo.

--------------------------------------------------------------------------------------------- page117.

Saccaṃ kira bhikkhave thullanandā bhikkhunī rathiyāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipi nikaṇṇikaṃpi jappeti dutiyikaṃpi bhikkhuniṃ uyyojetīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī rathiyāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi nikaṇṇikaṃpi jappissati dutiyikaṃpi bhikkhuniṃ uyyojessati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {194.1} yā pana bhikkhunī rathiyāya vā byūhe vā siṅghāṭake vā purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā nikaṇṇikaṃ vā jappeyya dutiyikaṃ vā bhikkhuniṃ uyyojeyya pācittiyanti. [195] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . rathiyā nāma racchā vuccati . Byūhaṃ nāma yeneva pavisanti teneva nikkhamanti . siṅghāṭako nāma caccaraṃ vuccati . puriso nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo santiṭṭhituṃ sallapituṃ . saddhinti ekato . ekenekāti puriso ceva hoti bhikkhunī ca. Santiṭṭheyya vāti purisassa hatthapāse tiṭṭhati āpatti pācittiyassa . Sallapeyya vāti purisassa hatthapāse ṭhitā sallapati āpatti pācittiyassa . nikaṇṇikaṃ vā jappeyyāti purisassa upakaṇṇake

--------------------------------------------------------------------------------------------- page118.

Āroceti āpatti pācittiyassa . dutiyikaṃ vā bhikkhuniṃ uyyojeyyāti anācāraṃ ācaritukāmā dutiyikaṃ 1- bhikkhuniṃ uyyojeti āpatti dukkaṭassa . dassanūpacāraṃ vā savanūpacāraṃ vā vijahantiyā āpatti dukkaṭassa vijahite āpatti pācittiyassa . hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā āpatti dukkaṭassa . yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā āpatti dukkaṭassa. [196] Anāpatti yā kāci 2- viññū dutiyā 3- hoti arahopekkhā aññāvihitā santiṭṭhati vā sallapati vā na anācāraṃ ācaritukāmā sati karaṇīye dutiyikaṃ bhikkhuniṃ uyyojeti ummattikāya ādikammikāyāti. --------


             The Pali Tipitaka in Roman Character Volume 3 page 116-118. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=194&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=194&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=194&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=194&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=194              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11407              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11407              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :