ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Lasuṇavaggassa dasamasikkhāpadaṃ
     [182]  Tena  samayena  buddho  bhagavā  rājagahe  viharati  veḷuvane
kalandakanivāpe   .   tena   kho  pana  samayena  rājagahe  giraggasamajjo
hoti   .   chabbaggiyā   bhikkhuniyo   giraggasamajjaṃ   dassanāya  agamaṃsu .
Manussā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  bhikkhuniyo
naccaṃpi   gītaṃpi   vāditaṃpi  dassanāya  gacchissanti  2-  seyyathāpi  gihiniyo
kāmabhoginiyoti  .  assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ ujjhāyantānaṃ
@Footnote: 1 Ma. Yu. āpucchitvā. 2 Ma. Yu. āgacchissanti.

--------------------------------------------------------------------------------------------- page110.

Khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhuniyo naccaṃpi gītaṃpi vāditaṃpi dassanāya gacchissantīti .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo naccaṃpi gītaṃpi vāditaṃpi dassanāya gacchantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo naccaṃpi gītaṃpi vāditaṃpi dassanāya gacchissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {182.1} yā pana bhikkhunī naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyya pācittayanti. [183] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . naccaṃ nāma yaṅkiñci naccaṃ . Gītaṃ nāma yaṅkiñci gītaṃ . vāditaṃ nāma yaṅkiñci vāditaṃ . Dassanāya gacchati āpatti dukkaṭassa yattha ṭhitā passati vā suṇāti vā āpatti pācittiyassa . dassanupacāraṃ vijahitvā punappunaṃ passati vā suṇāti vā āpatti pācittiyassa . ekamekaṃ dassanāya gacchati āpatti dukkaṭassa yattha ṭhitā passati vā suṇāti vā āpatti pācittiyassa . dassanupacāraṃ vijahitvā punappunaṃ passati vā suṇāti vā āpatti pācittiyassa. [184] Anāpatti ārāme ṭhitā passati vā suṇāti vā

--------------------------------------------------------------------------------------------- page111.

Bhikkhuniyā ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā naccanti vā gāyanti vā vādenti vā paṭipathaṃ gacchantī passati vā suṇāti vā sati karaṇīye gantvā passati vā suṇāti vā āpadāsu ummattikāya ādikammikāyāti. Lasuṇavaggo paṭhamo. ----------


             The Pali Tipitaka in Roman Character Volume 3 page 109-111. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=182&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=182&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=182&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=182&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=182              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11364              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11364              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :