ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Lasuṇavaggassa navamasikkhāpadaṃ
     [178]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
@Footnote: 1 Ma. Yu. potthakesu na dissatāyaṃ pāṭho.
Anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  aññatarassa
brāhmaṇassa   bhikkhunūpassayaṃ   nissāya   yavakkhettaṃ   hoti   .  bhikkhuniyo
uccāraṃpi passāvaṃpi saṅkāraṃpi vighāsaṃpi khette chaḍḍenti.
     {178.1}  Athakho  so  brāhmaṇo  ujjhāyati  khīyati  vipāceti kathaṃ
hi   nāma  bhikkhuniyo  amhākaṃ  yavakkhettaṃ  dūsessantīti  .  assosuṃ  kho
bhikkhuniyo   tassa  brāhmaṇassa  ujjhāyantassa  khīyantassa  vipācentassa .
Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti  khīyanti vipācenti
kathaṃ  hi  nāma  bhikkhuniyo  uccāraṃpi  passāvaṃpi  saṅkāraṃpi  vighāsaṃpi  harite
chaḍḍessantīti  .pe.  saccaṃ  kira  bhikkhave  bhikkhuniyo  uccāraṃpi  passāvaṃpi
saṅkāraṃpi   vighāsaṃpi   harite   chaḍḍentīti  .  saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ  hi  nāma  bhikkhave  bhikkhuniyo  uccāraṃpi  passāvaṃpi
saṅkāraṃpi   vighāsaṃpi   harite   chaḍḍessanti   netaṃ  bhikkhave  appasannānaṃ
vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {178.2}  yā  pana  bhikkhunī  uccāraṃ  vā passāvaṃ vā saṅkāraṃ vā
vighāsaṃ vā harite chaḍḍeyya vā chaḍḍāpeyya vā pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 107-108. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=178&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=178&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=178&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=178&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=178              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11349              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11349              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :