ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Lasuṇavaggassa sattamasikkhāpadaṃ
     [172]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana samayena bhikkhuniyo sassakāle
āmakadhaññaṃ   viññāpetvā   nagaraṃ   abhiharanti   1-   .   dvāraṭṭhāne
dethayye bhāganti palibuddhitvā muñciṃsu.
     {172.1}   Athakho   tā   bhikkhuniyo   upassayaṃ  gantvā  bhikkhunīnaṃ
etamatthaṃ   ārocesuṃ   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  bhikkhuniyo  āmakadhaññaṃ
viññāpessantīti   .pe.   saccaṃ   kira   bhikkhave   bhikkhuniyo  āmakadhaññaṃ
viññāpentīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ hi nāma
bhikkhave    bhikkhuniyo    āmakadhaññaṃ    viññāpessanti    netaṃ   bhikkhave
appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {172.2}   yā  pana  bhikkhunī  āmakadhaññaṃ  viññāpetvā  2-
@Footnote: 1 Ma. Yu. atiharanti. 2 Ma. Yu. viññitvā.
Viññāpāpetvā  1-  vā  bhajjitvā vā bhajjāpetvā vā koṭṭetvā 2-
vā   koṭṭāpetvā   vā   pacitvā   vā  pacāpetvā  vā  bhuñjeyya
pācittiyanti.
     [173]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti  .  āmakadhaññaṃ  nāma  sāli  vīhi
yavo   godhūmo   kaṅgu   varako   kudrūsako   .   viññāpetvāti   sayaṃ
viññāpetvā    .    viññāpāpetvāti    aññaṃ   viññāpāpetvā  .
Bhajjitvāti   sayaṃ   bhajjitvā  .  bhajjāpetvāti  aññaṃ  bhajjāpetvā .
Koṭṭetvāti    sayaṃ    koṭṭetveā    .    koṭṭāpetvāti    aññaṃ
koṭṭāpetvā   .   pacitvāti   sayaṃ   pacitvā  .  pacāpetvāti  aññaṃ
pacāpetvā    .    bhuñjissāmīti    paṭiggaṇhāti    āpatti   dukkaṭassa
ajjhohāre ajjhohāre āpatti pācittiyassa.
     [174]    Anāpatti    ābādhappaccayā    aparaṇṇaṃ    viññāpeti
ummattikāya ādikammikāyāti.
                                ---------



             The Pali Tipitaka in Roman Character Volume 3 page 104-105. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=172&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=172&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=172&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=172&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=172              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11303              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11303              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :