ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                                 Pācittiyakaṇḍaṃ
     ime   kho   panayyāyo   chasaṭṭhisatā  pācittiyā  dhammā  uddesaṃ
āgacchanti.
                       Lasuṇavaggassa paṭhamasikkhāpadaṃ
     [147]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  aññatarena
upāsakena   bhikkhunīsaṅgho   lasuṇena   pavārito   hoti   yāsaṃ   ayyānaṃ
lasuṇena   attho   ahaṃ   lasuṇenāti   .   khettapālo   ca   āṇatto
hoti    sace   bhikkhuniyo   āgacchanti   ekamekāya   bhikkhuniyā   dve
tayo bhaṇḍike dehīti.
     {147.1}  Tena  kho pana samayena sāvatthiyaṃ ussavo hoti. Yathābhataṃ
lasuṇaṃ  parikkhayaṃ  agamāsi  .  bhikkhuniyo  taṃ upāsakaṃ upasaṅkamitvā etadavocuṃ
lasuṇena  āvuso  atthoti  .  nattheyye  yathābhataṃ  lasuṇaṃ  parikkhīṇaṃ khettaṃ
gacchathāti  .  thullanandā  bhikkhunī  khettaṃ  gantvā  na  mattaṃ jānitvā bahuṃ
lasuṇaṃ  harāpesi  .  khettapālo  ujjhāyati  khīyati  vipāceti  kathaṃ hi nāma
bhikkhuniyo  khettaṃ  1- gantvā na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessantīti.
Assosuṃ   kho   bhikkhuniyo  [2]-  khettapālassa  ujjhāyantassa  khīyantassa
vipācentassa  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
@Footnote: 1 Ma. Yu. khettaṃ gantvāti pāṭhadvayaṃ natthi. 2 Ma. Yu. etthantare tassāti
@dissati.
Khīyanti  vipācenti  kathaṃ  hi  nāma  ayyā  thullanandā  na  mattaṃ jānitvā
bahuṃ  lasuṇaṃ  harāpessatīti  .pe.  saccaṃ  kira  bhikkhave  thullanandā  bhikkhunī
na  mattaṃ  jānitvā  bahuṃ  1-  lasuṇaṃ  harāpetīti  2- .  saccaṃ bhagavāti.
Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave  thullanandā bhikkhunī na mattaṃ
jānitvā  bahuṃ  3-  lasuṇaṃ  harāpessati  netaṃ  bhikkhave  appasannānaṃ  vā
pasādāya  pasannānaṃ  vā  bhiyyobhāvāya athakhvetaṃ bhikkhave appasannānañceva
appasādāya pasannānañca ekaccānaṃ aññathattāyāti.



             The Pali Tipitaka in Roman Character Volume 3 page 94-95. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=147&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=147&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=147&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=147&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=147              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11223              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11223              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :