ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Pattavaggassa aṭṭhamasikkhāpadaṃ
     [126]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  aññatarassa
pūgassa   pariveṇavāsikā   bhikkhuniyo   yāguyā   kilamanti  .  athakho  so
pūgo     bhikkhunīnaṃ    yāguatthāya    chandakaṃ    saṅgharitvā    aññatarassa
āpaṇikassa    ghare    parikkhāraṃ   nikkhipitvā   bhikkhuniyo   upasaṅkamitvā
etadavoca   amukassa   ayye  āpaṇikassa  ghare  yāguatthāya  parikkhāro
nikkhitto   tato   taṇḍule   1-   āharāpetvā   yāguṃ   pacāpetvā
paribhuñjathāti   .   bhikkhuniyo   tena  parikkhārena  bhesajjaṃ  cetāpetvā
paribhuñjiṃsu   .   [2]-  so  pūgo  jānitvā  ujjhāyati  khīyati  vipāceti
kathaṃ   hi   nāma   bhikkhuniyo   aññadatthikena   parikkhārena  aññuddisikena
mahājanikena   aññaṃ   cetāpessantīti  .  assosuṃ  kho  bhikkhuniyo  tassa
upāsakassa  ujjhāyantassa  khīyantassa  vipācentassa  .  yā  tā bhikkhuniyo
@Footnote: 1 Ma. Yu. taṇḍulaṃ. 2 Ma. Yu. etthantare atha khoti dissati.
Appicchā   .pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
bhikkhuniyo    aññadatthikena    parikkhārena    aññuddisikena   mahājanikena
aññaṃ    cetāpessantīti    .pe.    saccaṃ   kira   bhikkhave   bhikkhuniyo
aññadatthikena     parikkhārena     aññuddisikena    mahājanikena    aññaṃ
cetāpentīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ hi nāma
bhikkhave     bhikkhuniyo     aññadatthikena    parikkhārena    aññuddisikena
mahājanikena   aññaṃ   cetāpessanti   netaṃ   bhikkhave  appasannānaṃ  vā
pasādāya   .pe.   evañca   pana   bhikkhave   bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {126.1}  yā  pana  bhikkhunī aññadatthikena parikkhārena aññuddisikena
mahājanikena aññaṃ cetāpeyya nissaggiyaṃ pācittiyanti.
     [127]  Yā  panāti  yā  yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ
atthe     adhippetā    bhikkhunīti    .    aññadatthikena    parikkhārena
aññuddisikenāti     aññassatthāya     dinnena     .    mahājanikenāti
gaṇassatthāya  [1]-  na  saṅghassa  na  ekabhikkhuniyā. Aññaṃ cetāpeyyāti
yaṃ   atthāya   dinnaṃ   taṃ   ṭhapetvā  aññaṃ  cetāpeti  payoge  dukkaṭaṃ
paṭilābhena    nissaggiyaṃ    hoti   nissajjitabbaṃ   saṅghassa   vā   gaṇassa
vā   ekabhikkhuniyā   vā   .   evañca   pana   bhikkhave   nissajjitabbaṃ
.pe.   idaṃ   me   ayye   aññadatthikena   parikkhārena  aññuddisikena
mahājanikena   aññaṃ   cetāpitaṃ   nissaggiyaṃ  imāhaṃ  saṅghassa  nissajjāmīti
.pe. Dadeyyāti .pe. Dadeyyunti .pe. Ayyāya dammīti.
@Footnote: 1 Ma. Yu. gaṇassa.
     [128]    Aññadatthike    aññadatthikasaññā    aññaṃ    cetāpeti
nissaggiyaṃ   pācittiyaṃ   .   aññadatthike   vematikā   aññaṃ   cetāpeti
nissaggiyaṃ    pācittiyaṃ    .    aññadatthike    anaññadatthikasaññā   aññaṃ
cetāpeti   nissaggiyaṃ   pācittiyaṃ   .   nissaṭṭhaṃ  paṭilabhitvā  yathādāne
upanetabbaṃ      .      anaññadatthike     aññadatthikasaññā     āpatti
dukkaṭassa    .    anaññadatthike    vematikā   āpatti   dukkaṭassa  .
Anaññadatthike anaññadatthikasaññā anāpatti.
     [129]  Anāpatti  sesakaṃ  upaneti  sāmike  apaloketvā upaneti
āpadāsu ummattikāya ādikammikāyāti.
                                 ----------



             The Pali Tipitaka in Roman Character Volume 3 page 82-84. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=126&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=126&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=126&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=126&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=126              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11190              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11190              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :