ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [987]   Ekodibhūto   vihane   tamaṃ   soti   bhagavāti  ekodīti
ekaggacitto    avikkhittacitto    avisāhaṭamānasoti    ekodibhūto  .
Vihane  tamaṃ  soti  rāgatamaṃ  dosatamaṃ  mohatamaṃ  mānatamaṃ  diṭṭhitamaṃ kilesatamaṃ
duccaritatamaṃ     andhakaraṇaṃ     acakkhukaraṇaṃ     añāṇakaraṇaṃ    paññānirodhikaṃ
vighātapakkhikaṃ     anibbānasaṃvattanikaṃ     haneyya    vihaneyya    pajaheyya
@Footnote: 1 Yu. nimittamupalakkhiye.
Vinodeyya  byantīkareyya  anabhāvaṅgameyya  .  bhagavāti  gāravādhivacanaṃ .
Apica   bhaggarāgoti   bhagavā   .   bhaggadosoti  bhagavā  .  bhaggamohoti
bhagavā  .  bhaggamānoti  bhagavā  .  bhaggadiṭṭhīti  bhagavā  .  bhaggakaṇṭakoti
bhagavā  .  bhaggakilesoti  bhagavā  .  bhaji  vibhaji  paṭivibhaji 1- dhammaratananti
bhagavā   .   bhavānaṃ   antakaroti   bhagavā  .  bhāvitakāyoti  bhagavā .
Bhāvitasīloti    bhāvitacittoti    bhāvitapaññoti   bhagavā   .   bhaji   vā
bhagavā     araññavanapatthāni     pantāni     senāsanāni    appasaddāni
appanigghosāni     vijanavātāni     manussarāhaseyyakāni     paṭisallāna-
sārūpānīti   bhagavā   .   bhāgī   vā   bhagavā  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānanti bhagavā.
     {987.1}  Bhāgī  vā  bhagavā  attharasassa  dhammarasassa vimuttirasassa
adhisīlassa   adhicittassa   adhipaññāyāti   bhagavā   .   bhāgī  vā  bhagavā
catunnaṃ    jhānānaṃ    catunnaṃ    appamaññānaṃ   catunnaṃ   arūpasamāpattīnanti
bhagavā  .  bhāgī  vā  bhagavā  aṭṭhannaṃ  vimokkhānaṃ  aṭṭhannaṃ abhibhāyatanānaṃ
navannaṃ   anupubbavihārasamāpattīnanti  bhagavā  .  bhāgī  vā  bhagavā  dasannaṃ
saññābhāvanānaṃ     dasannaṃ     kasiṇasamāpattīnaṃ     ānāpānassatisamādhissa
asubhasamāpattiyāti   bhagavā   .  bhāgī  vā  bhagavā  catunnaṃ  satipaṭṭhānānaṃ
catunnaṃ    sammappadhānānaṃ   catunnaṃ   iddhippādānaṃ   pañcannaṃ   indriyānaṃ
pañcannaṃ    balānaṃ    sattannaṃ    bojjhaṅgānaṃ    ariyassa    aṭṭhaṅgikassa
maggassāti   bhagavā   .   bhāgī   vā   bhagavā   dasannaṃ   tathāgatabalānaṃ
@Footnote: 1 Po. Ma. pavibhaji.
Catunnaṃ   vesārajjānaṃ   catunnaṃ   paṭisambhidānaṃ   channaṃ   abhiññānaṃ   channaṃ
buddhadhammānanti   bhagavā   .   bhagavāti   netaṃ   nāmaṃ  mātarā  kataṃ  na
pitarā   kataṃ  na  bhātarā  kataṃ  na  bhaginiyā  kataṃ  na  mittāmaccehi  kataṃ
na   ñātisālohitehi   kataṃ   na   samaṇabrāhmaṇehi   kataṃ   na  devatāhi
kataṃ    vimokkhantikametaṃ    buddhānaṃ   bhagavantānaṃ   bodhiyā   mūle   saha
sabbaññutañāṇassa    paṭilābhā    sacchikā    paññatti    yadidaṃ    bhagavāti
ekodibhūto vihane tamaṃ soti bhagavā. Tenāha bhagavā
               etesu dhammesu vineyya chandaṃ
               bhikkhu satīmā suvimuttacitto
               kālena so sammā dhammaṃ parivīmaṃsamāno
               ekodibhūto vihane tamaṃ soti bhagavāti.
               Soḷasamo sārīputtasuttaniddeso.
             Aṭṭhakavaggikamhi 1- soḷasa suttaniddesā
                        samattā.
                    ---------------
@Footnote: 1 Po. Ma. aṭṭhakavaggamhi.


             The Pali Tipitaka in Roman Character Volume 29 page 628-630. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=987&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=987&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=987&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=987&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=987              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=10208              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=10208              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :