ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [373]   Saññañca   diṭṭhiñca   ye   aggahesuṃ   te   ghaṭṭayantā
vicaranti    loketi    ye   saññaṃ   gaṇhanti   kāmasaññaṃ   byāpādasaññaṃ
vihiṃsāsaññaṃ   te   saññāvasena   ghaṭṭenti   saṅghaṭṭenti  .  rājānopi
rājūhi     vivadanti    khattiyāpi    khattiyehi    vivadanti    brāhmaṇāpi
@Footnote: 1 Po. Ma. ghaṭṭamānā. 2 Ma. Yu. sabbattha casaddo atthi.

--------------------------------------------------------------------------------------------- page249.

Brāhmaṇehi vivadanti gahapatīpi gahapatīhi vivadanti mātāpi puttena vivadati puttopi mātarā vivadati pitāpi puttena vivadati puttopi pitarā vivadati bhātāpi bhātarā vivadati bhaginīpi bhaginiyā vivadati bhātāpi bhaginiyā vivadati bhaginīpi bhātarā vivadati sahāyopi sahāyena vivadati. {373.1} Te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi upakkamanti leḍḍūhipi upakkamanti daṇḍehipi upakkamanti satthehipi upakkamanti . te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ . Ye diṭṭhiṃ gaṇhanti sassato lokoti vā .pe. Neva hoti na na hoti tathāgato parammaraṇāti vā te diṭṭhivasena ghaṭṭenti saṅghaṭṭenti satthārato satthāraṃ ghaṭṭenti dhammakkhānato dhammakkhānaṃ ghaṭṭenti gaṇato gaṇaṃ ghaṭṭenti diṭṭhiyā diṭṭhiṃ ghaṭṭenti paṭipadāya paṭipadaṃ ghaṭṭenti maggato maggaṃ ghaṭṭenti. {373.2} Athavā te vivadanti kalahaṃ karonti bhaṇḍanaṃ karonti viggahaṃ karonti vivādaṃ karonti medhagaṃ karonti na tvaṃ imaṃ dhammavinayaṃ ājānāsi .pe. nibbedhehi vā sace pahosīti . tesaṃ abhisaṅkhārā appahīnā abhisaṅkhārānaṃ appahīnattā gatiyā ghaṭṭenti niraye ghaṭṭenti tiracchānayoniyā ghaṭṭenti pittivisaye ghaṭṭenti manussaloke ghaṭṭenti devaloke ghaṭṭenti gatiyā gatiṃ upapattiyā upapattiṃ paṭisandhiyā paṭisandhiṃ bhavena bhavaṃ saṃsārena saṃsāraṃ

--------------------------------------------------------------------------------------------- page250.

Vaṭṭena vaṭṭaṃ ghaṭṭenti saṅghaṭṭenti ghaṭṭentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti . loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi saññañca diṭṭhiñca ye aggahesuṃ te ghaṭṭayantā vicaranti loke. Tenāha bhagavā saññāvirattassa na santi ganthā paññāvimuttassa na santi mohā saññañca diṭṭhiñca ye aggahesuṃ te ghaṭṭayantā vicaranti loketi. Navamo māgandiyasuttaniddeso niṭṭhito. ---------------


             The Pali Tipitaka in Roman Character Volume 29 page 248-250. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=373&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=373&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=373&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=373&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=373              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=6967              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=6967              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :