ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

page220.

Navamo māgandiyasuttaniddeso [321] Disvāna taṇhaṃ aratiñca 1- rāgaṃ nāhosi chando api methunasmiṃ kimevidaṃ muttakarīsapuṇṇaṃ pādāpi naṃ samphusituṃ na icche. [322] Disvāna taṇhaṃ aratiñca rāgaṃ nāhosi chando api methunasminti taṇhañca aratiñca rāgañca māradhītaro disvā passitvā methunadhamme chando vā rāgo vā pemaṃ vā nāhosīti disvāna taṇhaṃ aratiñca rāgaṃ nāhosi chando api methunasmiṃ. [323] Kimevidaṃ muttakarīsapuṇṇaṃ pādāpi naṃ samphusituṃ na iccheti kimevidaṃ sarīraṃ muttapuṇṇaṃ karīsapuṇṇaṃ semhapuṇṇaṃ rudhirapuṇṇaṃ 2- aṭṭhisaṅghāṭaṃ nhārusambandhaṃ rudhiramaṃsāvalepanaṃ cammāvinaddhaṃ 3- chaviyā paṭicchannaṃ chiddāvachiddaṃ ugghariṃ 4- pagghariṃ kimisaṅghanisevitaṃ nānākalimalaparipūraṃ pādena akkamituṃ na iccheyyaṃ kuto pana saṃvāso vā samāgamo vāti kimevidaṃ muttakarīsapuṇṇaṃ pādāpi naṃ samphusituṃ na icche. [5]- Tenāha bhagavā disvāna taṇhaṃ aratiñca rāgaṃ nāhosi chando api methunasmiṃ @Footnote: 1 Ma. ragañca. 2 Ma. ruhirapuṇuṇaṃ. 3 cammāvanaddhantipi pāṭho. @4 Ma. uggharantaṃ paggharantaṃ. 5 Po. Ma. Yu. anacchariyañcetaṃ manusso dibbe @kāme patthayanto mānusake kāme na iccheyya mānusake vā kāme patthayanto @dibbe kāme na iccheyya yaṃ tvaṃ ubhopi na icchasi na sādiyasi na patthesi na pihesi @nābhijappasi kiṃ te dassanaṃ katamāya tvaṃ diṭṭhiyā samannāgatoti pucchatīti.

--------------------------------------------------------------------------------------------- page221.

Kimevidaṃ muttakarīsapuṇṇaṃ pādāpi naṃ samphusituṃ na iccheti. [324] Etādisañce ratanaṃ na icchasi nāriṃ narindehi bahūhi patthitaṃ diṭṭhigataṃ sīlavatānujīvitaṃ 1- bhavūpapattiñca vadesi kīdisaṃ. [325] Idaṃ vadāmīti na tassa hoti (māgandiyāti bhagavā) dhammesu niccheyya samuggahītaṃ passañca diṭṭhīsu anuggahāya ajjhattasantiṃ pacinaṃ adassaṃ. [326] Idaṃ vadāmīti na tassa hotīti idaṃ vadāmīti idaṃ vadāmi etaṃ vadāmi ettakaṃ vadāmi ettāvatā vadāmi idaṃ diṭṭhigataṃ vadāmi sassato lokoti vā .pe. neva hoti na na hoti tathāgato parammaraṇāti vāti . na tassa hotīti na mayhaṃ hotīti 2- idaṃ vadāmīti na tassa hoti . māgandiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti māgandiyāti bhagavā. [327] Dhammesu niccheyya samuggahītanti dhammesūti dvāsaṭṭhiyā diṭṭhigatesu . niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā odhiggāho @Footnote: 1 Po. Ma. sīlavataṃ. 2 Po. Ma. na mayhaṃ hoti ettāvatā vadāmīti na tassa hotīti ...

--------------------------------------------------------------------------------------------- page222.

Vilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparītanti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi [1]- na saṃvijjati nupalabbhati pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti dhammesu niccheyya samuggahītaṃ. [328] Passañca diṭṭhīsu anuggahāyāti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi na abhinivisāmi athavā na gaṇhitabbā na parāmasitabbā na abhinivisitabbāti evampi passañca diṭṭhīsu anuggahāya . athavā sassato loko idameva saccaṃ moghamaññanti diṭṭhagatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi na abhinivisāmi athavā na gaṇhitabbā na parāmasitabbā na abhinivisitabbāti evampi passañca diṭṭhīsu anuggahāya. {328.1} [2]- Asassato loko antavā loko anantavā loko taṃ jīvaṃ taṃ sarīraṃ aññaṃ jīvaṃ aññaṃ sarīraṃ hoti tathāgato parammaraṇā na hoti tathāgato parammaraṇā hoti ca na ca hoti tathāgato parammaraṇā neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti diṭṭhigatametaṃ diṭṭhigahanaṃ @Footnote: 1 Ma. na santi . 2 Po. Ma. athavā.

--------------------------------------------------------------------------------------------- page223.

Diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi na abhinivisāmi athavā na gaṇhitabbā na parāmasitabbā na abhinivisitabbāti evampi passañca diṭṭhīsu anuggahāya . athavā imā diṭṭhiyo evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti 1- evaṃ abhisamparāyāti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi na abhinivisāmi athavā na gaṇhitabbā na parāmasitabbā na abhinivisitabbāti evampi passañca diṭṭhīsu anuggahāya. {328.2} Athavā imā diṭṭhiyo nirayasaṃvattanikā tiracchānayoni- saṃvattanikā pittivisayasaṃvattanikāti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi athavā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi passañca diṭṭhīsu anuggahāya . Athavā imā diṭṭhiyo aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi athavā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi passañca diṭṭhīsu anuggahāya. [329] Ajjhattasantiṃ pacinaṃ adassanti [2]- ajjhattaṃ rāgassa santiṃ dosassa santiṃ mohassa santiṃ kodhassa upanāhassa @Footnote: 1 Ma. bhavissanti. 2 Ma. ajjhattasantiṃ. Yu. ajjhattaṃ santiṃ.

--------------------------------------------------------------------------------------------- page224.

Makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaṃ sabbaduccaritānaṃ sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ sabbākusalābhisaṅkhārānaṃ santiṃ [1]- vūpasantiṃ nibbutiṃ paṭippassaddhiṃ [2]- . pacinanti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto sabbe saṅkhārā aniccāti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto sabbe saṅkhārā dukkhāti sabbe dhammā anattāti .pe. Yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto . Adassanti adassaṃ adakkhiṃ passiṃ 3- paṭivijjhinti ajjhattasantiṃ pacinaṃ adassaṃ. Tenāha bhagavā idaṃ vadāmīti na tassa hoti (māgandiyāti bhagavā) dhammesu niccheyya samuggahītaṃ passañca diṭṭhīsu anuggahāya ajjhattasantiṃ pacinaṃ adassanti. [330] Vinicchayā yāni pakappitāni (iti māgandiyo) te ve munī brūsi anuggahāya ajjhattasantīti yametamatthaṃ kathaṃ nu dhīrehi paveditantaṃ. @Footnote: 1 Po. Ma. upasantiṃ. 2 Po. Ma. santiṃ. 3 Ma. apassiṃ.

--------------------------------------------------------------------------------------------- page225.

[331] Vinicchayā yāni pakappitānīti vinicchayāni vuccanti dvāsaṭṭhī diṭṭhigatāni [1]- . pakappitānīti kappitā abhisaṅkhatā saṇṭhapitātipi pakappitā . athavā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā vipariṇāmadhammātipi pakappitāti vinicchayā yāni pakappitāni . iti māgandiyoti itīti padasandhi .pe. padānupubbatāmetaṃ itīti . māgandiyoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā [2]- vohāroti iti māgandiyo. [332] Te ve munī brūsi anuggahāya ajjhattasantīti yametamatthanti te veti dvāsaṭṭhī diṭṭhigatāni . munīti monaṃ vuccati ñāṇaṃ .pe. Saṅgajālamaticca so munīti . anuggahāyāti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmīti paggaṇhāsi 3- ajjhattasantīti ca bhaṇasi . yametamatthanti yaṃ paramatthanti te ve munī brūsi anuggahāya ajjhattasantīti yametamatthaṃ. [333] Kathaṃ nu dhīrehi paveditantanti kathannūti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā evaṃ nu kho na nu kho kinnu kho kathaṃ nu khoti kathaṃ nu . dhīrehīti [4]- paṇḍitehi paññavantehi buddhimantehi ñāṇīhi vibhāvīhi medhāvīhi . Paveditanti veditaṃ paveditaṃ ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaritaṃ vibhajitaṃ uttānīkataṃ pakāsitanti kathaṃ nu dhīrehi paveditantaṃ. Tenāha bhagavā @Footnote: 1 Ma. Yu. diṭṭhivinicchayā. 2 Ma. paññatti. 3 Ma. ca bhaṇasi. 4 Ma. dhīrehi.

--------------------------------------------------------------------------------------------- page226.

Vinicchayā yāni pakappitāni (iti māgandiyo) te ve munī brūsi anuggahāya ajjhattasantīti yametamatthaṃ kathaṃ nu dhīrehi paveditantanti. [334] Na diṭṭhiyā na sutiyā na ñāṇena (māgandiyāti bhagavā) sīlabbatenāpi na suddhimāha adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena ete ca nissajja anuggahāya santo anissāya bhavaṃ na jappe. [335] Na diṭṭhiyā na sutiyā na ñāṇenāti diṭṭhenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi . sutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi . Diṭṭhasutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi . ñāṇenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti na diṭṭhiyā na sutiyā na ñāṇena . Māgandiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanaṃ .pe. Sacchikā paññatti yadidaṃ bhagavāti māgandiyāti bhagavā.

--------------------------------------------------------------------------------------------- page227.

[336] Sīlabbatenāpi na suddhimāhāti sīlenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi . vattenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi . Sīlabbatenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti sīlabbatenāpi na suddhimāha. [337] Adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tenāti diṭṭhipi icchitabbā dasavatthukā sammādiṭṭhi atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko atthi ayaṃ loko atthi paro loko atthi mātā atthi pitā atthi sattā opapātikā atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti . savanampi icchitabbaṃ parato ghoso suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ. Ñāṇampi icchitabbaṃ kammassakatañāṇaṃ saccānulomikañāṇaṃ abhiññāñāṇaṃ samāpattiñāṇaṃ . sīlampi icchitabbaṃ pāṭimokkhasaṃvaro . vattampi icchitabbaṃ aṭṭha dhutaṅgāni āraññikaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ tecīvarikaṅgaṃ sapadānacārikaṅgaṃ khalupacchābhattikaṅgaṃ nesajjikaṅgaṃ yathāsanthatikaṅgaṃ . adiṭṭhiyā assutiyā añāṇā asīlatā abbatā

--------------------------------------------------------------------------------------------- page228.

Nopi tenāti napi sammādiṭṭhimattena napi savanamattena napi ñāṇamattena napi sīlamattena napi vattamattena ajjhattasantippatto hoti napi vinā etehi dhammehi ajjhattasantiṃ pāpuṇāti apica sambhārā ime dhammā honti ajjhattasantiṃ pāpuṇituṃ adhigantuṃ phusituṃ sacchikātunti adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena. [338] Ete ca nissajja anuggahāyāti etehi 1- kaṇhapakkhikānaṃ dhammānaṃ samugghātato pahānaṃ icchitabbaṃ . tedhātukesu kusalesu dhammesu atammayatā icchitabbā . yato kaṇhapakkhikā dhammā samugghātappahānena pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tedhātukesu ca kusalesu dhammesu atammayatā hoti ettāvatāpi na gaṇhāti na parāmasati nābhinivisati athavā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi ete ca nissajja anuggahāya . yato taṇhā ca diṭṭhi ca māno ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā ettāvatāpi na gaṇhāti na parāmasati nābhinivisatīti evampi ete ca nissajja anuggahāya . yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā ettāvatāpi na gaṇhāti na parāmasati nābhinivisatīti @Footnote: 1 Ma. eteti.

--------------------------------------------------------------------------------------------- page229.

Evampi ete ca nissajja anuggahāya. [339] Santo anissāya bhavaṃ na jappeti santoti rāgassa santattā 1- santo dosassa santattā 1- santo mohassa santattā 1- santo kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaṃ sabbaduccaritānaṃ sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhattā santo [2]- vūpasanto nibbuto paṭippassaddhoti santo . anissāyāti dve nissayā taṇhānissayo ca diṭṭhinissayo ca .pe. ayaṃ taṇhānissayo .pe. Ayaṃ diṭṭhinissayo. {339.1} Taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissāya sotaṃ anissāya ghānaṃ anissāya jivhaṃ anissāya kāyaṃ anissāya manaṃ anissāya rūpe sadde gandhe rase phoṭṭhabbe kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccaya- bhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ atītaṃ anāgataṃ paccuppannaṃ diṭṭhasutamuta- viññātabbe dhamme anissāya aggaṇhitvā aparāmasitvā anabhinivisitvāti @Footnote: 1 Ma. samitattā . 2 Po. Ma. upasanto.

--------------------------------------------------------------------------------------------- page230.

Santo anissāya . bhavaṃ na jappeti kāmabhavaṃ na jappeyya rūpabhavaṃ na jappeyya arūpabhavaṃ na jappeyya na pajappeyya na abhijappeyyāti santo anissāya bhavaṃ na jappe. Tenāha bhagavā na diṭṭhiyā na sutiyā na ñāṇena (māgandiyāti bhagavā) sīlabbatenāpi na suddhimāha adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena ete ca nissāya anuggahāya santo anissāya bhavaṃ na jappeti. [340] No ce kira diṭṭhiyā na sutiyā na ñāṇena (iti māgandiyo) sīlabbatenāpi na suddhimāha adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena maññāmahaṃ momuhameva dhammaṃ diṭṭhiyā eke paccenti suddhiṃ. [341] No ce kira diṭṭhiyā na sutiyā na ñāṇenāti diṭṭhiyāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi . sutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi . diṭṭhasutenapi suddhiṃ visuddhiṃ

--------------------------------------------------------------------------------------------- page231.

Parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi . ñāṇenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti no ce kira diṭṭhiyā na sutiyā na ñāṇena . iti māgandiyoti itīti padasandhi .pe. padānupubbatāmetaṃ itīti . māgandiyoti tassa brāhmaṇassa nāmanti iti māgandiyo. [342] Sīlabbatenāpi na suddhimāhāti sīlenapi suddhiṃ visuddhiṃ parisuddhiṃ vattenapi suddhiṃ visuddhiṃ parisuddhiṃ sīlabbatenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti sīlabbatenāpi na suddhimāha. [343] Adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tenāti diṭṭhipi icchitabbāti evaṃ bhaṇasi savanampi icchitabbanti evaṃ bhaṇasi ñāṇampi icchitabbanti evaṃ bhaṇasi sīlampi icchitabbanti evaṃ bhaṇasi vattampi icchitabbanti evaṃ bhaṇasi na sakkosi ekaṃsena anujānituṃ na 1- sakkosi ekaṃsena paṭikkhipitunti adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena. [344] Maññāmahaṃ momuhameva dhammanti momūhadhammo ayaṃ tuyhaṃ bāladhammo mūḷhadhammo añāṇadhammo amarāvikkhepadhammoti evaṃ maññāmi evaṃ jānāmi evaṃ ājānāmi [2]- evaṃ paṭivijjhāmīti maññāmahaṃ momuhameva dhammaṃ. @Footnote: 1 Ma. napi.. 2 Ma. evaṃ vijānāmi evaṃ paṭivijānāmi.

--------------------------------------------------------------------------------------------- page232.

[345] Diṭṭhiyā eke paccenti suddhinti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti . sassato loko idameva saccaṃ moghamaññanti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti . asassato loko .pe. neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccentīti diṭṭhiyā eke paccenti suddhiṃ. Tenāha so brāhmaṇo no ce kira diṭṭhiyā na sutiyā na ñāṇena (iti māgandiyo) sīlabbatenāpi na suddhimāha adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena maññāmahaṃ momuhameva dhammaṃ diṭṭhiyā eke paccenti suddhinti. [346] Diṭṭhīsu 1- nissāya anupucchamāno (māgandiyāti bhagavā) samuggahītesu pamohamāgā ito ca nāddakkhi aṇumpi saññaṃ tasmā tuvaṃ momuhato dahāsi. [347] Diṭṭhīsu nissāya anupucchamānoti māgandiyo brāhmaṇo diṭṭhiṃ nissāya diṭṭhiṃ pucchati lagganaṃ nissāya lagganaṃ pucchati @Footnote: 1 Ma. diṭṭhiñca.

--------------------------------------------------------------------------------------------- page233.

Bandhanaṃ nissāya bandhanaṃ pucchati palibodhaṃ nissāya palibodhaṃ pucchati . anupucchamānoti punappunaṃ pucchatīti diṭṭhīsu nissāya anupucchamāno . māgandiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti māgandiyāti bhagavā. [348] Samuggahītesu pamohamāgāti yā diṭṭhi tayā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttā tāyeva tvaṃ diṭṭhiyā mūḷhosi pamūḷho sammūḷho mohaṃ āgatosi pamohaṃ āgatosi sammohaṃ āgatosi andhakāraṃ pakkhantosīti samuggahītesu pamohamāgā. [349] Ito ca nāddakkhi aṇumpi saññanti ito ajjhattasantito vā paṭipattito 1- vā dhammadesanato vā yuttasaññaṃ vā 2- pattasaññaṃ vā lakkhaṇasaññaṃ vā kāraṇasaññaṃ vā ṭhānasaññaṃ vā na paṭilabhasi 3- kuto ñāṇanti evampi ito ca nāddakkhi aṇumpi saññaṃ . athavā aniccaṃ vā aniccasaññānulomaṃ vā dukkhaṃ vā dukkhasaññānulomaṃ vā anattaṃ vā anattasaññānulomaṃ vā saññuppādamattaṃ vā saññānimittaṃ vā na paṭilabhasi 4- kuto ñāṇanti evampi ito ca nāddakkhi aṇumpi saññaṃ. [350] Tasmā tuvaṃ momuhato dahāsīti tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā momūhadhammato bāladhammato @Footnote: 1 Ma. paṭipadāto. 2 Ma. yuttasaññaṃ ... ṭhānasaññanti imesu pāṭhesu vāsaddo @natthi. 3-4 Ma. paṭilabhati.

--------------------------------------------------------------------------------------------- page234.

Mūḷhadhammato añāṇadhammato amarāvikkhepadhammato dahāsi passasi dakkhasi olokesi nijjhāyasi upaparikkhasīti tasmā tuvaṃ momuhato dahāsi. Tenāha bhagavā diṭṭhīsu nissāya anupucchamāno (māgandiyāti bhagavā) samuggahītesu pamohamāgā ito ca nāddakkhi aṇumpi saññaṃ tasmā tuvaṃ momuhato dahāsīti. [351] Samo visesī uda vā nihīno yo maññatī so vivadetha tena tīsu vidhāsu avikampamāno samo visesīti na tassa hoti. [352] Samo visesī uda vā nihīno yo maññatī so vivadetha tenāti sadisohamasmīti vā seyyohamasmīti vā hīnohamasmīti 1- vā yo maññati so tena mānena tāya diṭṭhiyā tena vā puggalena kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi micchāpaṭipanno tvamasi ahamasmi sammāpaṭipanno sahitamme asahitante pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca adhiciṇṇante viparāvattaṃ āropito te vādo @Footnote: 1 Po. Yu. nihīno ...

--------------------------------------------------------------------------------------------- page235.

Niggahitosi 1- cara vādappamokkhāya nibbedhehi vā sace pahosīti samo visesī uda vā nihīno yo maññatī so vivadetha tena. [353] Tīsu vidhāsu avikampamāno samo visesīti na tassa hotīti yassetā tisso vidhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so tīsu vidhāsu na kampati na vikampati avikampamānassa puggalassa sadisohamasmīti vā seyyohamasmīti vā hīnohamasmīti vā . na tassa hotīti na mayhaṃ hotīti 2- tīsu vidhāsu avikampamāno samo visesīti na tassa hoti. Tenāha bhagavā samo visesī uda vā nihīno yo maññatī so vivadetha tena tīsu vidhāsu avikampamāno samo visesīti na tassa hotīti. [354] Saccanti so brāhmaṇo kiṃ vadeyya musāti vā so vivadetha kena yasmiṃ samaṃ visamaṃ vāpi natthi sa kena vādaṃ paṭisaññujeyya. [355] Saccanti so brāhmaṇo kiṃ vadeyyāti brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo .pe. anissito tādi pavuccate sa brahmāti saccanti so brāhmaṇo . kiṃ vadeyyāti @Footnote: 1 Ma. Yu. niggahito tvamasi . 2. Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page236.

Sassato loko idameva saccaṃ moghamaññanti brāhmaṇo kiṃ vadeyya kiṃ katheyya kiṃ bhaṇeyya kiṃ dīpayeyya kiṃ vohareyya . Asassato loko .pe. neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti brāhmaṇo kiṃ vadeyya kiṃ katheyya kiṃ bhaṇeyya kiṃ dīpayeyya kiṃ vohareyyāti saccanti so brāhmaṇo kiṃ vadeyya. [356] Musāti vā so vivadetha kenāti brāhmaṇo mayhaṃva saccaṃ tuyhaṃ musāti kena mānena kāya diṭṭhiyā kena vā puggalena kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya na tvaṃ imaṃ dhammavinayaṃ ājānāsi .pe. nibbedhehi vā sace pahosīti musāti vā so vivadetha kena. [357] Yasmiṃ samaṃ visamaṃ vāpi natthīti yasmiṃ 1- arahante khīṇāsave sadisohamasmīti māno natthi seyyohamasmīti atimāno natthi hīnohamasmīti omāno natthi [2]- na saṃvijjati nupalabbhati pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti yasmiṃ samaṃ visamaṃ vāpi natthi. [358] Sa kena vādaṃ paṭisaññujeyyāti so kena mānena kāya diṭṭhiyā kena vā puggalena vādaṃ paṭisaññujjeyya 3- paṭipphareyya kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya na tvaṃ imaṃ dhammavinayaṃ ājānāsi .pe. nibbedhehi vā @Footnote: 1 Po. Ma. Yu. yasminti yasmiṃ puggale ... 2 Po. Ma. na santi. 3. Ma. @paṭiññojeyya.

--------------------------------------------------------------------------------------------- page237.

Sace pahosīti sa kena vādaṃ paṭisaññujeyya. Tenāha bhagavā saccanti so brāhmaṇo kiṃ vadeyya musāti vā so vivadetha kena yasmiṃ samaṃ visamaṃ vāpi natthi sa kena vādaṃ paṭisaññujeyyāti. [359] Okampahāya aniketasārī kāme akubbaṃ muni santhavānī kāmehi ritto apurekkharāno kathaṃ na viggayha janena kayirā. [360] Atha kho hālindakāni gahapati yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho hālindakāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca vuttamidaṃ bhante kaccāna bhagavatā aṭṭhakavaggike māgandiyapañhe okampahāya aniketasārī kāme akubbaṃ muni santhavānī kāmehi ritto apurekkharāno kathaṃ na viggayha janena kayirāti. Imassa nu kho bhante kaccāna bhagavatā saṅkhittena bhāsitassa kathaṃ attho vitthārena daṭṭhabboti . rūpadhātu kho gahapati viññāṇassa

--------------------------------------------------------------------------------------------- page238.

Oko rūpadhāturāgavinibandhañca pana viññāṇaṃ okasārīti vuccati vedanādhātu kho gahapati saññādhātu kho gahapati saṅkhāradhātu kho gahapati viññāṇassa oko saṅkhāradhāturāgavinibandhañca pana viññāṇaṃ okasārīti vuccati evaṃ kho gahapati okasārī hoti. {360.1} Kathañca gahapati anokasārī hoti . rūpadhātuyā kho gahapati yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā tathāgato anokasārīti vuccati . vedanādhātuyā kho gahapati saññādhātuyā kho gahapati saṅkhāradhātuyā kho gahapati viññāṇadhātuyā kho gahapati yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā tathāgato anokasārīti vuccati evaṃ kho gahapati anokasārī hoti. {360.2} Kathañca gahapati niketasārī hoti . rūpanimitta- niketasāravinibandhaṃ kho gahapati niketasārīti vuccati . saddanimitta gandhanimitta rasanimitta phoṭṭhabbanimitta dhammanimittaniketasāravinibandhaṃ kho gahapati niketasārīti vuccati evaṃ kho gahapati niketasārī hoti. {360.3} Kathañca gahapati aniketasārī hoti . rūpanimitta- niketasāravinibandhā kho gahapati tathāgatassa pahīnā ucchinnamūlā

--------------------------------------------------------------------------------------------- page239.

Tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā tathāgato aniketasārīti vuccati . saddanimittagandhanimittarasanimitta- phoṭṭhabbanimittadhammanimittaniketasāravinibandhā kho gahapati tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā tathāgato aniketasārīti vuccati evaṃ kho gahapati aniketasārī hoti. {360.4} Kathañca gahapati kāme santhavajāto hoti. Idha gahapati ekacco [1]- gihīhi saṃsaṭṭho viharati sahanandī sahasokī sukhitesu sukhito dukkhitesu dukkhito uppannesu kiccakaraṇīyesu attanā voyogaṃ āpajjati evaṃ kho gahapati kāme santhavajāto hoti. {360.5} Kathañca gahapati kāme na santhavajāto hoti . Idha gahapati [2]- bhikkhu gihīhi asaṃsaṭṭho viharati na sahanandī na sahasokī na sukhitesu sukhito na dukkhitesu dukkhito uppannesu kiccakaraṇīyesu na attanā voyogaṃ āpajjati evaṃ kho gahapati kāme na santhavajāto hoti. {360.6} Kathañca gahapati kāmehi aritto hoti . Idha gahapati ekacco kāmesu avītarāgo 3- hoti avītacchando avītapemo avītapipāso avītapariḷāho avītataṇho evaṃ kho gahapati kāmehi aritto hoti. {360.7} Kathañca gahapati kāmehi ritto hoti . idha gahapati bhikkhu kāmesu vītarāgo hoti vītacchando vītapemo vītapipāso vītapariḷāho vītataṇho evaṃ kho gahapati kāmehi ritto hoti . kathañca gahapati purekkharāno hoti . @Footnote: 1 Ma. bhikkhu. 2 Ma. ekacco. 3 Ma. avigata ... taṇho ... vigata ... taṇho.

--------------------------------------------------------------------------------------------- page240.

Idha gahapati ekaccassa [1]- evaṃ hoti evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāgameti 2- evaṃvedano siyaṃ evaṃsañño siyaṃ evaṃsaṅkhāro siyaṃ evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāgameti evaṃ kho gahapati purekkharāno hoti. {360.8} Kathañca gahapati apurekkharāno hoti . idha gahapati ekaccassa bhikkhuno na evaṃ hoti evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāgameti evaṃvedano siyaṃ evaṃsañño siyaṃ evaṃsaṅkhāro siyaṃ evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāgameti evaṃ kho gahapati apurekkharāno hoti. {360.9} Kathañca gahapati kathaṃ viggayha janena kattā hoti. Idha gahapati ekacco evarūpiṃ kathaṃ kattā hoti na tvaṃ imaṃ dhammavinayaṃ ājānāsi .pe. nibbedhehi vā sace pahosīti evaṃ kho gahapati kathaṃ viggayha janena kattā hoti. {360.10} Kathañca gahapati kathaṃ na viggayha janena kattā hoti. Idha gahapati [3]- bhikkhu na evarūpiṃ kathaṃ kattā hoti na tvaṃ imaṃ dhammavinayaṃ ājānāsi .pe. nibbedhehi vā sace pahosīti evaṃ kho gahapati kathaṃ 4- na viggayha janena kattā hoti . iti kho gahapati yantaṃ vuttaṃ bhagavatā aṭṭhakavaggike māgandiyapañhe okampahāya aniketasārī kāme akubbaṃ muni santhavānī @Footnote: 1 Ma. bhikkhuno. 2 Po. Ma. samannāneti aparampi īdisameva. 3 Ma. Yu. @ekacco. 4 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page241.

Kāmehi ritto apurekkharāno kathaṃ na viggayha janena kayirāti imassa kho gahapati bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo 1-. Tenāha bhagavā okampahāya aniketasārī kāme akubbaṃ muni santhavānī kāmehi ritto apurekkharāno kathaṃ na viggayha janena kayirāti. [361] Yehi vivitto vicareyya loke na tāni uggayha vadeyya nāgo elambujaṃ kaṇṭakavārijaṃ yathā jalena paṅkena ca nūpalittaṃ evaṃ munī santivado 2- agiddho kāme ca loke ca anūpalitto. [362] Yehi vivitto vicareyya loketi yehīti [3]- diṭṭhigatehi. Vivittoti kāyaduccaritena vitto vivitto pavivitto vacīduccaritena manoduccaritena rāgena .pe. sabbākusalābhisaṅkhārehi vitto vivitto pavivitto . vicareyyāti careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya . loketi manussaloketi yehi vivitto vicareyya loke. @Footnote: 1 Ma. daṭṭhabboti. 2 Po. Ma. santivādo. sabbattha īdisameva. 3 Ma. Yu. @yehi.

--------------------------------------------------------------------------------------------- page242.

[363] Na tāni uggayha vadeyya nāgoti nāgoti āguṃ na karotīti nāgo. Na gacchatīti nāgo. Nāgacchatīti nāgo. {363.1} Kathaṃ āguṃ na karotīti nāgo. Āgu vuccanti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Āguṃ na karotīti kiñci loke (sabhiyāti bhagavā) sabbasaṃyoge visajja bandhanāni sabbattha na sajjati vimutto nāgo tādi vuccate tathattāti evaṃ āguṃ na karotīti nāgo. {363.2} Kathaṃ na gacchatīti nāgo. Na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati na rāgavasena gacchati na dosavasena gacchati na mohavasena gacchati na mānavasena gacchati na diṭṭhivasena gacchati na uddhaccavasena gacchati na vicikicchāvasena gacchati na anusayavasena gacchati na vaggehi dhammehi yāyati niyyati vuyhati saṃhariyati evaṃ na gacchatīti nāgo. {363.3} Kathaṃ nāgacchatīti nāgo. Sotāpattimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati sakadāgāmimaggena anāgāmimaggena arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati evaṃ nāgacchatīti nāgo.

--------------------------------------------------------------------------------------------- page243.

{363.4} Na tāni uggayha vadeyya nāgoti nāgo na tāni diṭṭhigatāni gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vadeyya katheyya bhaṇeyya dīpayeyya vohareyya sassato loko asassato loko .pe. neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vadeyya katheyya bhaṇeyya dīpayeyya vohareyyāti na tāni uggayha vadeyya nāgo. [364] Elambujaṃ kaṇṭakavārijaṃ yathā jalena paṅkena ca nūpalittanti elaṃ vuccati udakaṃ . ambu vuccati udakaṃ . ambujaṃ vuccati padumaṃ . kaṇṭako vuccati kharadaṇḍo . vāri vuccati udakaṃ . vārijaṃ vuccati padumaṃ vārijaṃ vārisambhavaṃ . jalaṃ vuccati udakaṃ . paṅko vuccati kaddamo . yathā padumaṃ vārijaṃ vārisambhavaṃ jalena ca paṅkena ca na limpati na saṃlimpati 1- nupalimpati alittaṃ asaṃlittaṃ anupalittanti elambujaṃ kaṇṭakavārijaṃ yathā jalena paṅkena ca nūpalittaṃ. [365] Evaṃ munī santivado agiddho kāme ca loke ca anūpalittoti evanti opammasampaṭipādanā . munīti monaṃ vuccati ñāṇaṃ .pe. saṅgajālamaticca so muni . santivadoti santivādo muni tāṇavādo leṇavādo saraṇavādo abhayavādo accutavādo amatavādo nibbānavādoti evaṃ munī santivado . agiddhoti gedho vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā @Footnote: 1 Po. Ma. na palimpati. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page244.

Lobho akusalamūlaṃ . yasseso 1- gedho pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho so vuccati agiddho . so rūpe agiddho sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse lābhe yase pasaṃsāya sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamuta- viññātabbesu dhammesu agiddho agadhito amucchito anajjhopanno vītagedho 2- cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho vītarāgo 3- cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti evaṃ munī santivado agiddho. {365.1} Kāme ca loke ca anūpalittoti kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā .pe. ime vuccanti kilesakāmā . loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke . lepoti dve lepā taṇhālepo ca diṭṭhilepo ca .pe. ayaṃ taṇhālepo .pe. ayaṃ diṭṭhilepo . muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajjitvā kāme ca loke ca na limpati na saṃlimpati nupalimpati alitto @Footnote: 1 Po. Yu. yassa so. 2 Po. Ma. vigatagedho. 3 Ma. vigatarāgo.

--------------------------------------------------------------------------------------------- page245.

Asaṃlitto anupalitto nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā viharatīti evaṃ munī santivado agiddho kāme ca loke ca anūpalitto. Tenāha bhagavā yehi vivitto vicareyya loke na tāni uggayha vadeyya nāgo elambujaṃ kaṇṭakavārijaṃ yathā jalena paṅkena ca nūpalittaṃ evaṃ munī santivado agiddho kāme ca loke ca anūpalittoti. [366] Na vedagū diṭṭhiyā na mutiyā sa mānameti na hi tammayo so na kammunā nopi sutena neyyo anūpanīto sa nivesanesu. [367] Na vedagū diṭṭhiyā na mutiyā sa mānametīti nāti paṭikkhepo . vedagūti vedo vuccati catūsu maggesu ñāṇaṃ paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi . tehi vedehi jātijarāmaraṇassa antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto

--------------------------------------------------------------------------------------------- page246.

Accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto . vedānaṃ vā antaṃ gatoti vedagū . vedehi vā antagatoti vedagū . sattannaṃ vā dhammānaṃ viditattā vedagū sakkāyadiṭṭhi viditā hoti vicikicchā viditā hoti sīlabbataparāmāso vidito hoti rāgo vidito hoti doso vidito hoti moho vidito hoti māno vidito hoti . viditassa honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Vedāni viceyya kevalāni (sabhiyāti bhagavā) samaṇānaṃ yāni patthi brāhmaṇānaṃ sabbavedanāsu vītarāgo sabbaṃ vedamaticca vedagū soti. {367.1} Na diṭṭhiyāti tassa dvāsaṭṭhī diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni so diṭṭhiyā na yāyati na niyyati na vuyhati na saṃhariyati napi taṃ diṭṭhigataṃ sārato pacceti na paccāgacchatīti na vedagū diṭṭhiyā . na mutiyā sa mānametīti mutarūpena vā paraghosena vā mahājanasammutiyā vā na mānaṃ eti na upeti na upagacchati na gaṇhāti na parāmasati nābhinivisatīti na vedagū diṭṭhiyā na mutiyā sa mānameti . na hi tammayo soti na taṇhāvasena

--------------------------------------------------------------------------------------------- page247.

Diṭṭhivasena tammayo hoti tapparamo tapparāyano . yato taṇhā ca diṭṭhi ca māno ca 1- pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā 2- āyatiṃ anuppādadhammā ettāvatā na tammayo hoti na tapparamo na tapparāyanoti na hi tammayo so. [368] Na kammunā nopi sutena neyyoti na kammunāti puññābhisaṅkhārena vā apuññābhisaṅkhārena vā āneñjābhisaṅkhārena vā na yāyati na niyyati na vuyhati na saṃhariyatīti na kammunā. Nopi sutena neyyoti sutasuddhiyā vā paraghosena vā mahājanasammutiyā vā na yāyati na niyyati na vuyhati na saṃhariyatīti na kammunā nopi sutena neyyo. [369] Anūpanīto sa nivesanesūti upayoti 3- dve upayā taṇhūpayo ca diṭṭhūpayo ca .pe. ayaṃ taṇhūpayo .pe. ayaṃ diṭṭhūpayo . tassa taṇhūpayo pahīno diṭṭhūpayo paṭinissaṭṭho taṇhūpayassa pahīnattā diṭṭhūpayassa paṭinissaṭṭhattā so nivesanesu anūpanīto anupalitto anupagato anajjhosito anadhimutto nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā viharatīti anūpanīto sa nivesanesu. Tenāha bhagavā na vedagū diṭṭhiyā na mutiyā sa mānameti na hi tammayo so na kammunā nopi sutena neyyo anūpanīto sa nivesanesūti. @Footnote: 1 Ma. cassa. 2 Ma. anabhāvaṃkatā. 3 Ma. upayāti.

--------------------------------------------------------------------------------------------- page248.

[370] Saññāvirattassa na santi ganthā paññāvimuttassa na santi mohā saññañca diṭṭhiñca ye aggahesuṃ te ghaṭṭayantā 1- vicaranti loke. [371] Saññāvirattassa na santi ganthāti yo samathapubbaṅgamaṃ ariyamaggaṃ bhāveti tassa ādito upādāya ganthā vikkhambhitā honti. Arahattappatte arahato ganthā ca mohā ca nīvaraṇā ca kāmasaññā byāpādasaññā vihiṃsāsaññā diṭṭhisaññā [2]- pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammāti saññāvirattassa na santi ganthā. [372] Paññāvimuttassa na santi mohāti yo vipassanāpubbaṅgamaṃ ariyamaggaṃ bhāveti tassa ādito upādāya mohā vikkhambhitā honti. Arahattappatte arahato mohā ca ganthā ca nīvaraṇā ca kāmasaññā byāpādasaññā vihiṃsāsaññā diṭṭhisaññā pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammāti paññāvimuttassa na santi mohā. [373] Saññañca diṭṭhiñca ye aggahesuṃ te ghaṭṭayantā vicaranti loketi ye saññaṃ gaṇhanti kāmasaññaṃ byāpādasaññaṃ vihiṃsāsaññaṃ te saññāvasena ghaṭṭenti saṅghaṭṭenti . rājānopi rājūhi vivadanti khattiyāpi khattiyehi vivadanti brāhmaṇāpi @Footnote: 1 Po. Ma. ghaṭṭamānā. 2 Ma. Yu. sabbattha casaddo atthi.

--------------------------------------------------------------------------------------------- page249.

Brāhmaṇehi vivadanti gahapatīpi gahapatīhi vivadanti mātāpi puttena vivadati puttopi mātarā vivadati pitāpi puttena vivadati puttopi pitarā vivadati bhātāpi bhātarā vivadati bhaginīpi bhaginiyā vivadati bhātāpi bhaginiyā vivadati bhaginīpi bhātarā vivadati sahāyopi sahāyena vivadati. {373.1} Te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi upakkamanti leḍḍūhipi upakkamanti daṇḍehipi upakkamanti satthehipi upakkamanti . te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ . Ye diṭṭhiṃ gaṇhanti sassato lokoti vā .pe. Neva hoti na na hoti tathāgato parammaraṇāti vā te diṭṭhivasena ghaṭṭenti saṅghaṭṭenti satthārato satthāraṃ ghaṭṭenti dhammakkhānato dhammakkhānaṃ ghaṭṭenti gaṇato gaṇaṃ ghaṭṭenti diṭṭhiyā diṭṭhiṃ ghaṭṭenti paṭipadāya paṭipadaṃ ghaṭṭenti maggato maggaṃ ghaṭṭenti. {373.2} Athavā te vivadanti kalahaṃ karonti bhaṇḍanaṃ karonti viggahaṃ karonti vivādaṃ karonti medhagaṃ karonti na tvaṃ imaṃ dhammavinayaṃ ājānāsi .pe. nibbedhehi vā sace pahosīti . tesaṃ abhisaṅkhārā appahīnā abhisaṅkhārānaṃ appahīnattā gatiyā ghaṭṭenti niraye ghaṭṭenti tiracchānayoniyā ghaṭṭenti pittivisaye ghaṭṭenti manussaloke ghaṭṭenti devaloke ghaṭṭenti gatiyā gatiṃ upapattiyā upapattiṃ paṭisandhiyā paṭisandhiṃ bhavena bhavaṃ saṃsārena saṃsāraṃ

--------------------------------------------------------------------------------------------- page250.

Vaṭṭena vaṭṭaṃ ghaṭṭenti saṅghaṭṭenti ghaṭṭentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti . loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi saññañca diṭṭhiñca ye aggahesuṃ te ghaṭṭayantā vicaranti loke. Tenāha bhagavā saññāvirattassa na santi ganthā paññāvimuttassa na santi mohā saññañca diṭṭhiñca ye aggahesuṃ te ghaṭṭayantā vicaranti loketi. Navamo māgandiyasuttaniddeso niṭṭhito. ---------------


             The Pali Tipitaka in Roman Character Volume 29 page 220-250. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=321&items=53&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=321&items=53&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=321&items=53&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=321&items=53&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=321              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=6967              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=6967              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :