ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [320]  Dhonena  yugaṃ  samāgamā  na  hi  tvaṃ  sakkhasi sampayātaveti
dhonā    vuccati   paññā   yā   paññā   pajānanā   .pe.   amoho
dhammavicayo   sammādiṭṭhi   .  kiṃkāraṇā  dhonā  vuccati  paññā  .  tāya
paññāya   kāyaduccaritaṃ   dhutañca   dhotañca  sandhotañca  niddhotañca  .pe.
Sabbākusalābhisaṅkhārā    dhutā    ca    dhotā    ca    sandhotā    ca
Niddhotā    ca    .   athavā   sammādiṭṭhiyā   micchādiṭṭhi   dhutā   ca
dhotā    ca   sandhotā   ca   niddhotā   ca   .pe.   sammāvimuttiyā
micchāvimutti   dhutā   ca   dhotā   ca   sandhotā  ca  niddhotā  ca .
Athavā    ariyena    aṭṭhaṅgikena   maggena   sabbe   akusalā   sabbe
duccaritā    sabbe    darathā    sabbe   pariḷāhā   sabbe   santāpā
sabbākusalābhisaṅkhārā   dhutā   ca   dhotā   ca  sandhotā  ca  niddhotā
ca   .   bhagavā   imehi   dhoneyyehi   dhammehi   upeto   samupeto
upagato    samupagato    upapanno    samupapanno    samannāgato   tasmā
bhagavā dhono.
     {320.1}   So   dhutarāgo  dhutapāpo  dhutakileso  dhutapariḷāhoti
dhono   .   dhonena   yugaṃ   samāgamā  na  hitvaṃ  sakkhasi  sampayātaveti
pasūro   paribbājako   nappaṭibalo   dhonena   buddhena   bhagavatā   saddhiṃ
yugaṃ   samāgamā   1-   samāgantvā   yugaggāhaṃ  gaṇhituṃ  2-  sākacchetuṃ
sallapituṃ  sākacchaṃ  samāpajjituṃ  .  taṃ  kissa  hetu  .  pasūro paribbājako
hīno nihīno omako lāmako jatukko paritto.
     {320.2} So hi bhagavā aggo ca seṭṭho ca viseṭṭho ca pāmokkho
ca  [3]-  pavaro  ca  .  yathā  saso nappaṭibalo mattena mātaṅgena saddhiṃ
yugaṃ  samāgamā  samāgantvā  yugaggāhaṃ  gaṇhituṃ  yathā  koṭṭhako nappaṭibalo
sīhena   migaraññā   saddhiṃ  yugaṃ  samāgamā  samāgantvā  yugaggāhaṃ  gaṇhituṃ
yathā   vacchako  taruṇako  dhenupako  nappaṭibalo  usabhena  balakkakunā  4-
saddhiṃ   yugaṃ   samāgamā   samāgantvā   yugaggāhaṃ   gaṇhituṃ  yathā  dhaṅko
@Footnote: 1 Po. Ma. samāgamaṃ. 2 Po. Ma. gaṇhitvā. 3 Ma. uttamo ca. 4 Ma. calakakunā.
Nappaṭibalo   garuḷena   venateyyena   saddhiṃ  yugaṃ  samāgamā  samāgantvā
yugaggāhaṃ   gaṇhituṃ   yathā   caṇḍālo   nappaṭibalo   raññā  cakkavattinā
saddhiṃ   yugaṃ  samāgamā  samāgantvā  yugaggāhaṃ  gaṇhituṃ  yathā  paṃsupīsācako
nappaṭibalo   indena   devaraññā   saddhiṃ   yugaṃ   samāgamā  samāgantvā
yugaggāhaṃ   gaṇhituṃ   evameva   pasūro  paribbājako  nappaṭibalo  dhonena
buddhena   bhagavatā   saddhiṃ  yugaṃ  samāgamā  samāgantvā  yugaggāhaṃ  gaṇhituṃ
sākacchetuṃ  sallapituṃ  sākacchaṃ  samāpajjituṃ  .  taṃ  kissa  hetu  .  pasūro
paribbājako     hīnapañño     nihīnapañño    omakapañño    lāmakapañño
jatukkapañño parittapañño.
     {320.3}   So   hi   bhagavā  mahāpañño  puthupañño  hāsapañño
javanapañño      tikkhapañño      nibbedhikapañño      paññāppabhedakusalo
pabhinnañāṇo     adhigatapaṭisambhido     catuvesārajjappatto     dasabaladhārī
purisāsabho     purisasīho     purisanāgo    purisājañño    purisadhorayho
anantañāṇo    anantatejo    anantayaso    addho   mahaddhano   dhanavā
netā    vinetā    anunetā    saññāpetā   nijjhāpetā   pekkhatā
pasāretā   1-  .  so  hi  bhagavā  anuppannassa  maggassa  uppādetā
asañjātassa    maggassa   sañjanetā   anakkhātassa   maggassa   akkhātā
maggaññū   maggavidū   maggakovido   .   maggānugā   ca  panassa  etarahi
sāvakā   viharanti   pacchā   samannāgatā   .   so   hi  bhagavā  jānaṃ
jānāti   passaṃ   passati   cakkhubhūto   ñāṇabhūto   dhammabhūto   brahmabhūto
@Footnote: 1 Ma. pasādetā.
Vattā    pavattā    atthassa   ninnetā   amatassa   dātā   dhammasāmi
tathāgato   .   natthi   tassa  bhagavato  añātaṃ  adiṭṭhaṃ  aviditaṃ  asacchikataṃ
aphusitaṃ   paññāya   .   atītaṃ   anāgataṃ   paccuppannaṃ   upādāya  sabbe
dhammā     sabbākārena    buddhassa    bhagavato    ñāṇamukhe    āpāthaṃ
āgacchanti   .   yaṅkiñci   neyyaṃ  nāma  atthi  jānitabbaṃ  .  attattho
vā  parattho  vā  ubhayattho  vā  diṭṭhadhammiko  vā  attho  samparāyiko
vā  attho  uttāno  vā  attho  gambhīro  vā attho gūḷho vā attho
paṭicchanno  vā  attho  neyyo  vā  attho  nīto  vā attho anavajjo
vā  attho  nikkileso  vā  attho  vodāno  vā  attho paramattho vā
sabbantaṃ antobuddhañāṇe parivattati.
     {320.4}   Sabbaṃ   kāyakammaṃ  buddhassa  bhagavato  ñāṇānuparivattati
sabbaṃ   vacīkammaṃ   ñāṇānuparivattati   sabbaṃ  manokammaṃ  ñāṇānuparivattati .
Atīte   buddhassa   bhagavato  appaṭihataṃ  ñāṇaṃ  anāgate  buddhassa  bhagavato
appaṭihataṃ  ñāṇaṃ  *-  paccuppanne  buddhassa  bhagavato  appaṭihataṃ  ñāṇaṃ .
Yāvatakaṃ   neyyaṃ   tāvatakaṃ   ñāṇaṃ   yāvatakaṃ   ñāṇaṃ   tāvatakaṃ   neyyaṃ
neyyapariyantikaṃ   ñāṇaṃ   ñāṇapariyantikaṃ   neyyaṃ   .  neyyaṃ  atikkamitvā
ñāṇaṃ   napparivattati  ñāṇaṃ  atikkamitvā  neyyapatho  natthi  .  aññamañña-
pariyantaṭṭhāyino  te  dhammā  .  yathā dvinnaṃ samuggapaṭalānaṃ sammāphusitānaṃ
heṭṭhimaṃ   samuggapaṭalaṃ   uparimaṃ   nātivattati   uparimaṃ  samuggapaṭalaṃ  heṭṭhimaṃ
@Footnote:* mīkār—kṛ´์ khagœ ṇāṇaṃ peḌna ñāṇaṃ
Nātivattati       aññamaññapariyantaṭṭhāyino       evameva      buddhassa
bhagavato     neyyañca    ñāṇañca    aññamaññapariyantaṭṭhāyino    yāvatakaṃ
neyyaṃ   tāvatakaṃ   ñāṇaṃ  yāvatakaṃ  ñāṇaṃ  tāvatakaṃ  neyyaṃ  neyyapariyantikaṃ
ñāṇaṃ   ñāṇapariyantikaṃ   neyyaṃ   neyyaṃ   atikkamitvā  ñāṇaṃ  napparivattati
ñāṇaṃ     atikkamitvā    neyyapatho    natthi    aññamaññapariyantaṭṭhāyino
te dhammā. Sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati.
     {320.5}   Sabbe   dhammā  buddhassa  bhagavato  āvajjanapaṭibaddhā
ākaṅkhapaṭibaddhā      manasikārapaṭibaddhā      cittuppādapaṭibaddhā     .
Sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati.
     {320.6} Sabbesaṃ sattānaṃ bhagavā āsayaṃ jānāti anusayaṃ jānāti caritaṃ
jānāti  adhimuttiṃ  jānāti  apparajakkhe mahārajakkhe tikkhindriye mudindriye
svākāre   dvākāre   suviññāpaye   duviññāpaye  bhabbābhabbe  satte
pajānāti   .   sadevako  loko  samārako  sabrahmako  sassamaṇabrāhmaṇī
pajā sadevamanussā antobuddhañāṇe parivattati.
     {320.7}   Yathā   yekeci   macchakacchapā  antamaso  timitimiṅgalaṃ
upādāya   antomahāsamudde   parivattanti   evameva   sadevako  loko
samārako     sabrahmako     sassamaṇabrāhmaṇī     pajā    sadevamanussā
antobuddhañāṇe   parivattati   .   yathā  yekeci  pakkhī  antamaso  garuḷaṃ
venateyyaṃ   upādāya   ākāsassa  padese  parivattanti  evameva  yepi
te     sārīputtasamā     paññāya     tepi    buddhañāṇassa    padese
Parivattanti   .   buddhañāṇaṃ   devamanussānaṃ   paññaṃ   pharitvā  abhibhavitvā
tiṭṭhati 1-.
     {320.8}  Yepi  te  khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā
samaṇapaṇḍitā    nipuṇā    kataparappavādā    vālavedhirūpā    vobhindantā
maññe   caranti   paññāgatena  diṭṭhigatāni  te  pañhaṃ  2-  abhisaṅkharitvā
abhisaṅkharitvā  tathāgataṃ  3-  upasaṅkamitvā  pucchanti  [4]-  .  kathitā ca
visajjitā   ca  te  pañhā  bhagavatā  honti  niddiṭṭhakāraṇā  upakkhittakā
ca  .  te  bhagavato  sampajjanti  .  atha  kho bhagavā tattha atirocati yadidaṃ
paññāyāti  dhonena  yugaṃ  samāgamā  na  hi  tvaṃ  sakkhasi  sampayātave .
Tenāha bhagavā
                 atha tvaṃ pavitakkamāgamā
                 manasā diṭṭhigatāni cintayanto
                 dhonena yugaṃ samāgamā
                 na hi tvaṃ sakkhasi sampayātaveti.
              Aṭṭhamo pasūrasuttaniddeso niṭṭhito.
                         --------------------
@Footnote: 1 tiṭṭhatiyeva. 2 Ma. Yu. pañhe. 3 Ma. tathāgate. 4 Po. Ma. Yu. gūḷhāni ca
@paṭicchannāni ca.



             The Pali Tipitaka in Roman Character Volume 29 page 214-219. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=320&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=320&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=320&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=320&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=320              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=6518              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=6518              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :