ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [102]  Māyañca  mānañca  pahāya  dhonoti  māyā vuccati vañcanikā
cariyā  .  idhekacco  kāyena  duccaritaṃ  caritvā vācāya duccaritaṃ caritvā
manasā   duccaritaṃ   caritvā  tassa  paṭicchādanahetu  pāpikaṃ  icchaṃ  paṇidahati
mā  maṃ  jaññāti  icchati  mā  maṃ  jaññāti  saṅkappeti  mā  maṃ  jaññāti
vācaṃ  bhāsati  mā  maṃ  jaññāti  kāyena  parakkamati. Yā evarūpā māyā
māyāvitā    accasarā   vañcanā   nikati   nikiraṇā   pariharaṇā   guhaṇā
pariguhaṇā   chādanā   paricchādanā  anuttānikammaṃ  anāvikammaṃ  vocchādanā
pāpakiriyā ayaṃ vuccati māyā.
     {102.1}  Mānoti  ekavidhena  māno  yā  cittassa  uṇṇati .
Duvidhena   māno   attukkaṃsanamāno   paravambhanamāno  .  tividhena  māno
seyyohamasmīti   māno   sadisohamasmīti   māno  hīnohamasmīti  māno .
@Footnote: 1 Po. Ma. punappuna. sabbattha īdisameva.
Catubbidhena  māno  lābhena  mānaṃ  janeti  yasena  mānaṃ  janeti  pasaṃsāya
mānaṃ   janeti   sukhena   mānaṃ   janeti  .  pañcavidhena  māno  lābhimhi
manāpikānaṃ   rūpānanti   mānaṃ   janeti   lābhimhi   manāpikānaṃ   saddānaṃ
gandhānaṃ   rasānaṃ   phoṭṭhabbānanti   mānaṃ   janeti  .  chabbidhena  māno
cakkhusampadāya   mānaṃ   janeti  sotasampadāya  mānaṃ  janeti  ghānasampadāya
jivhāsampadāya    kāyasampadāya    manosampadāya    mānaṃ    janeti  .
Sattavidhena    māno    māno    atimāno    mānātimāno   omāno
adhimāno asmimāno micchāmāno.
     {102.2}  Aṭṭhavidhena māno lābhena mānaṃ janeti alābhena omānaṃ
janeti  yasena  mānaṃ  janeti  ayasena  omānaṃ janeti pasaṃsāya mānaṃ janeti
nindāya  omānaṃ  janeti  sukhena  mānaṃ  janeti  dukkhena omānaṃ janeti.
Navavidhena  māno  seyyassa  seyyohamasmīti  māno seyyassa sadisohamasmīti
māno   seyyassa   hīnohamasmīti  māno  sadisassa  seyyohamasmīti  māno
sadisassa   sadisohamasmīti   māno   sadisassa   hīnohamasmīti  māno  hīnassa
seyyohamasmīti    māno    hīnassa    sadisohamasmīti    māno    hīnassa
hīnohamasmīti  māno  .  dasavidhena  māno  idhekacco mānaṃ janeti jātiyā
vā  gottena  vā  kolaputtikena  1- vā vaṇṇapokkharatāya vā dhanena vā
ajjhenena   vā   kammāyatanena   vā  sippāyatanena  vā  vijjaṭṭhānena
vā   sutena   vā   paṭibhāṇena  vā  aññataraññatarena  vā  vatthunā .
@Footnote: 1 Ma. kolaputtiyena.
Yo   evarūpo   māno   maññanā   maññitattaṃ   uṇṇati   uṇṇamo   1-
dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati māno.
     {102.3}  Māyañca  mānañca pahāya dhonoti [2]- māyañca mānañca
pahāya    pajahitvā    vinoditvā    byantīkaritvā    anabhāvaṅgametvāti
māyañca mānañca pahāya dhono.



             The Pali Tipitaka in Roman Character Volume 29 page 93-95. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=102&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=102&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=102&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=102&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=102              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=4345              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=4345              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :