ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
                      6 Bhūridattajātakaṃ
     [687] Yaṅkiñci ratanamatthi                   dhataraṭṭhanivesane
                 sabbāni te upayantu               dhītaraṃ dehi rājino.
     [688] Na no vivāho nāgehi                katapubbo kudācanaṃ
              taṃ vivāhaṃ asaṃyuttaṃ                       kathaṃ amhe karomase.
     [689] |689.1| Jīvitaṃ nūna te cattaṃ       raṭṭhaṃ vā manujādhipa
                             na hi nāge kuppitamhi  ciraṃ jīvanti tādisā.
             |689.2| Yo tvaṃ deva manussosi     iddhimantaṃ aniddhimā
                            varuṇassa niyaṃ puttaṃ        yāmunaṃ atimaññasi.
     [690] |690.1| Nātimaññāmi rājānaṃ   dhataraṭṭhaṃ yasassinaṃ
                            dhataraṭṭho hi nāgānaṃ      bahūnamapi issaro.
             |690.2| Ahi mahānubhāvopi         na me dhītaramāraho
                           khattiyo ca videhānaṃ       abhijātā samuddajā.
     [691] Kambalassatarā uṭṭhentu           sabbe nāge nivedaya
                bārāṇasiṃ pavajjantu                 mā ca kañci 2- viheṭhayuṃ.
@Footnote: 1 Ma. avattathāti .       2 Sī. Yu. kiñci.
     [692] |692.1| Nivesanesu sobbhesu     rathiyā caccaresu ca
                              rukkhaggesu ca lambantu  vitatā toraṇesu ca.
              |692.2| Ahampi sabbasetena       mahatā sumahaṃ puraṃ
                            parikkhipissaṃ bhogehi        kāsīnaṃ janayaṃ bhayaṃ.
     [693] |693.1| Tassa taṃ vacanaṃ sutvā     uragānekavaṇṇino
                       bārāṇasiṃ pavajjiṃsu              na ca kañci viheṭhayuṃ.
         |693.2| Nivesanesu sobbhesu            rathiyā caccaresu ca
                       rukkhaggesu ca lambiṃsu           vitatā toraṇesu ca.
         |693.3| Ete disvāna lambante     pūthū kandiṃsu nāriyo
                       nāge soṇḍikate disvā     passasante mahuṃ mahuṃ 1-.
         |693.4| Bārāṇasī sabyādhitā 2-   āturā samapajjatha
                       bāhā paggayha pakkanduṃ    dhītaraṃ dehi rājino.
             [694] |694.1| Pupphābhihārassa vanassa majjhe
                                      ko lohitakkho vihatantaraṃso 3-
                                      kā kambukāyūradharā suvatthā
                                     tiṭṭhanti nāriyo dasa vandamānā.
                      |694.2| Ko tvaṃ brahābāhu vanassa majjhe
                                 virocasi ghatasitto va aggi
                                 mahesakkho aññatarosi yakkho
                                 udāhu nāgosi mahānubhāvo.
@Footnote: 1 Ma. muhuṃ muhuṃ .       2 Ma. pabyadhitā .     3 Ma. vitatantaraṃso.
     [695] |695.1| Nāgohamasmi iddhimā tejasī 1- duratikkamo
                            ḍaṃseyyaṃ tejasā kuddho   phītaṃ janapadaṃ api.
              |695.2| Samuddajā hi me mātā  dhataraṭṭho ca me pitā
                            sudassanakaniṭṭhosmi      bhūridattoti maṃ vidū.
     [696] |696.1| Yaṃ gambhīraṃ sadāvaṭṭaṃ    rahadaṃ bhesmaṃ 2- pekkhasi
                            eso dibyo mamāvāso anekasataporiso.
               |696.2|  Mayūrakoñcābhirudaṃ       nīlodaṃ vanamajjhato
                             yamunaṃ pavisa mā bhīto    khemaṃ vattavatiṃ 3- sivaṃ.
     [697] Tattha patto sānucaro                saha puttena brāhmaṇa
                pūjito mayhaṃ kāmehi                  sukhaṃ brāhmaṇa vacchasi.
     [698] |698.1| Samā samantaparito      pahutatagarā 4- mahī
                            indagopakasañchannā   sobhati harituttamā.
          |698.2| Rammāni vanacetyāni         rammā haṃsupakūjitā
                        opupphapadumā tiṭṭhanti    pokkharaññā 5- sunimmitā.
          |698.3| Aṭṭhaṃsā sukatā thambhā      sabbe veḷuriyāmayā
                        sahassathambhā pāsādā     pūrā kaññāhi jotare.
          |698.4| Vimānaṃ upapannosi           dibbaṃ puññehi attano
                        asambādhaṃ sivaṃ rammaṃ           accantasukhasañhitaṃ.
          |698.5| Maññe sahassanettassa    vimānaṃ nābhikaṅkhasi
                        iddhi hi tyāyaṃ vipulā       sakkasseva jutīmato.
@Footnote: 1 Ma. tejassī .    2 Ma. bhismaṃ .   3 Ma. vattavataṃ .   4 Ma. pahūtatagarā. Sī. Yu.
@bahukā tatgarā .   5 Ma. pokkharañño.
     [699] Manasāpi na pattabbo               ānubhāvo jutīmato
                paricāriyamānānaṃ                      indānaṃ 1- vasavattinaṃ.
     [700] Taṃ vimānaṃ abhijjhāya                  amarānaṃ sukhesinaṃ
                uposathaṃ upavasanto                   semi vammikamuddhani.
     [701] |701.1| Ahañca migamesāno    saputto pāvisiṃ vanaṃ
                           te 2- maṃ mataṃ vā jīvaṃ vā   nābhivedenti ñātakā.
             |701.2| Āmantaye bhūridattaṃ        kāsiputtaṃ yasassinaṃ
                           tayā no samanuññātā  api passemu ñātake.
     [702] |702.1| Eso hi vata me chando yaṃ vasesi mamantike
                            na hi etādisā kāmā   sulabhā honti mānuse.
              |702.2| Sace tvaṃ nicchase vatthuṃ    mama kāmehi pūjito
                            mayā tvaṃ samanuññāto sotthiṃ passāhi ñātake.
     [703] Dhārayimaṃ maṇiṃ dibyaṃ                   pasuṃ putte ca vindasi
                arogo sukhito hohi 3-               gacchevādāya brāhmaṇa.
     [704] Kusalaṃ paṭinandāmi                    bhūridatta vaco tava
                pabbajissāmi jiṇṇosmi           na kāme abhipatthaye.
     [705] Brahmacariyassa ce bhaṅgo            hoti bhogehi kāriyaṃ
                avikappamāno eyyāsi            bahuṃ dassāmi te dhanaṃ.
     [706] Kusalaṃ paṭinandāmi                   bhūridatta vaco tava
                punapi āgamissāmi                  sace attho bhavissati.
@Footnote: 1 Ma. saindānaṃ .       2 Ma. taṃ .   3 Ma. hoti.
     [707] |707.1| Idaṃ vatvā bhūridatto   pesesi caturo jane
                           etha gacchatha uṭṭhetha       khippaṃ pāpetha brāhmaṇaṃ.
             |707.2| Tassa taṃ vacanaṃ sutvā       uṭṭhāya caturo janā
                           pesitā bhūridattena        khippaṃ pāpesuṃ brāhmaṇaṃ.
     [708] Maṇiṃ paggayha maṅgalyaṃ              sādhu vittaṃ 1- manoramaṃ
                selaṃ byañjanasampannaṃ             ko imaṃ maṇimajjhagā.
     [709] Lohitakkhisahassāhi                  samantā parivāritaṃ
                ajja kālaṃ pathaṃ 2- gacchaṃ             ajjhagāhaṃ maṇiṃ imaṃ.
     [710] |710.1| Supaciṇṇo ayaṃ selo  accito mahito sadā
                            sudhārito sunikkhitto     sabbatthamabhisādhaye.
              |710.2| Upacāravipannassa         nikkhepe dhāraṇāya vā
                            ayaṃ selo vināsāya       pariciṇṇo ayoniso.
              |710.3| Nayimaṃ akusalo dibyaṃ      maṇiṃ dhāretumāraho
                            paṭipajja sataṃ nikkhaṃ        dehimaṃ ratanaṃ mama.
     [711] Neva māyaṃ 3- maṇi keyyo          gohi vā ratanehi vā
                selo byañjanasampanno           neva keyyo maṇi mama.
     [712] No ce tayā maṇi keyyo            gohi vā ratanehi vā
                atha kena maṇi keyyo                taṃ me akkhāhi pucchito.
     [713] Yo me saṃse mahānāgaṃ               tejasiṃ duratikkamaṃ
@Footnote: 1 Yu. sādhucittaṃ .    2 Sī. Yu. padaṃ .   3 Ma. na ca mayāyaṃ.
                Tassa dajjaṃ imaṃ selaṃ                  jalantariva 1- tejasā.
     [714] Ko nu brāhmaṇavaṇṇena          supaṇṇo patataṃ varo
                nāgaṃ jigiṃsamanveti 2-                anvesaṃ bhakkhamattano.
     [715] Nāhaṃ dijādhipo homi                 na diṭṭho garuḷo mayā
                āsīvisena vittosmi 3-            vejjo brāhmaṇa maṃ vidū.
     [716] Kiṃ nu tuyhaṃ balaṃ atthi                 kiṃ sippaṃ vijjate tava
                kismiṃ vā tvaṃ paratthaddho            uragaṃ nāpacāyasi.
     [717] |717.1| Āraññikassa isino  ciraṃ rattaṃ tapassino
                           supaṇṇo kosiyassakkhā  visavijjaṃ anuttaraṃ.
             |717.2| Taṃ bhāvitattaññataraṃ        sammantaṃ pabbatantare
                           sakkaccantaṃ upaṭṭhāsiṃ     rattindivamatandito.
             |717.3| So tadā pariciṇṇo me    vattaṃ vā brahmacāriyaṃ 4-
                           dibyaṃ pātukari mantaṃ        kāmasā bhagavā mamaṃ.
             |717.4| Tyāhaṃ mante paratthaddho  nāhaṃ bhāyāmi bhoginaṃ
                           ācariyo visaghātānaṃ       ālambāyanoti 5- maṃ vidū.
     [718] Gaṇhāmase maṇiṃ tāta                somadatta vijānāhi
                mā daṇḍena siriṃ pattaṃ               kāmasā pajahāmase 6-.
     [719] |719.1| Sakaṃ nivesanaṃ pattaṃ       yo taṃ brāhmaṇa pūjayi
                           evaṃ kalyāṇakārissa      kiṃ mohā dubbhimicchasi.
@Footnote: 1 Ma. jalantamiva .   2 Ma. jigī - .   3 cittosmītipi pāṭho. Ma. vittoti.
@4 Ma. vattavā brahmacariyavā .   5 Ma. alampānoti. Sī. Yu. ālambānoti.
@6 Ma. pajahimse.
             |719.2| Sace tvaṃ 1- dhanakāmosi   bhūridatto padissati 2-
                           tameva gantvā yācassu    bahuṃ dassati te dhanaṃ.
     [720] Hatthagataṃ pattagataṃ                      nikkiṇṇaṃ khādituṃ varaṃ
                 mā no sandiṭṭhiko attho          somadatta upaccagā.
     [721] |721.1| Paccati niraye ghore      mahimassa vindrīyati 3-
                           mittadubbhī hitaccāgī      jīvare vāpi sussati 4-.
             |721.2| Sace tvaṃ 1- dhanakāmosi   bhūridatto padissati
                           maññe attakataṃ veraṃ      na ciraṃ vedayissasi.
     [722] Mahāyaññaṃ yajitvāna               evaṃ sujjhanti brāhmaṇā
                mahāyaññaṃ yajissāma               evaṃ mokkhāma pāpakā.
     [723] Handadāni apāyāmi                nāhaṃ ajja tayā saha
                padamekaṃ 5- na gaccheyyaṃ            evaṃ kibbisakārinā.
     [724] Idaṃ vatvāna pitaraṃ                     somadatto bahussuto
                ujjhāpetvāna bhūtāni              tamhā ṭhānā apakkami.
     [725] |725.1| Gaṇhāhetaṃ mahānāgaṃ āharetaṃ maṇiṃ mama
                       indagopakavaṇṇābhā 6-   yassa rohitako siro.
             |725.2| Kappāsapicurāsīva          eso kāyo padissati 7-
                           vammikaggagato seti        taṃ tvaṃ gaṇhāhi brāhmaṇa.
     [726] Athosadhehi dibbehi                   jappaṃ mantapadāni ca
               evantaṃ asakkhi phuṭṭhuṃ 8-              katvā parittamattano.
@Footnote: 1 Sī. Yu. sace hi .  2 Ma. padassati .  3 Ma. mahissamapi vivarati. Sī. Yu.
@mahissamava dīyati .  4 Sī. Yu. jīvare cāpi sussare .  5 Ma. padampekaṃ.
@6 Ma. ...vaṇṇābho .  7 Sī. Yu. kāyassa dissati .  8 Ma. satthuṃ. Sī. Yu. saṭṭhuṃ.
     [727] |727.1| Mamaṃ disvāna āyantaṃ  sabbakāmasamiddhinaṃ
                            indriyāni ahaṭṭhāni   sāvaṃ jātaṃ mukhaṃ tava.
             |727.2| Padumaṃ yathā hatthagataṃ       pāṇinā parimadditaṃ
                            sāvaṃ jātaṃ mukhaṃ tuyhaṃ       mamaṃ disvāna edisaṃ.
     [728] Kacci nu te nābhissasi                kacci te atthi vedanā
                yena sāvaṃ mukhaṃ tuyhaṃ                   mamaṃ disvāna āgataṃ.
     [729] |729.1| Supinaṃ tāta addakkhiṃ    ito māsaṃ adhogataṃ
                            dakkhiṇaṃ viya me bāhuṃ     chetvā ruhiramakkhitaṃ
                            puriso ādāya pakkāmi  mama rodantiyā sati.
               |729.2| Yatohaṃ supinamaddakkhiṃ     sudassana vijānāhi
                             tato divā vā rattiṃ vā   sukhaṃ me nopalabbhati.
     [730] |730.1| Yaṃ pubbe parivāriṃsu 1-  kaññā ruciraviggahā
                              hemajālapaṭicchannā   bhūridatto na dissati.
               |730.2| Yaṃ pubbe parivāriṃsu 1-  nettiṃsavaradhārino
                             kaṇikārāva samphullā   bhūridatto na dissati.
               |730.3| Handadāni gamissāma    bhūridattanivesanaṃ
                             dhammaṭṭhaṃ sīlasampannaṃ   passāma tava bhātaraṃ.
     [731] |731.1| Tañca disvāna āyantaṃ     bhūridattassa mātaraṃ
                            bāhā paggayha pakkanduṃ    bhūridattassa bhariyāyo.
               |731.2| Puttanteyye na jānāma    ito māsaṃ adhogataṃ
@Footnote: 1 Sī. Yu. paricāriṃsu.
                               Mataṃ vā yadi vā jīvaṃ     bhūridattaṃ yasassinaṃ.
     [732] |732.1| Sakuṇī hataputtāva       suññaṃ disvā kulāvakaṃ
                              ciraṃ dukkhena jhāyissaṃ   bhūridattaṃ apassatī.
               |732.2| Kururī hatacchāpāva 1-    suññaṃ disvā kulāvakaṃ
                              ciraṃ dukkhena jhāyissaṃ   bhūridattaṃ apassatī.
               |732.3| Sā nūna cakkavakkīva      pallalasmiṃ anūdake
                             ciraṃ dukkhena jhāyissaṃ    bhūridattaṃ apassatī.
              |732.4| Kammārānaṃ yathā ukkā anto jhāyati no bahi
                            evaṃ jhāyāmi sokena     bhūridattaṃ apassatī.
     [733] Sālāva sampamadditā 2-          mālutena pamadditā
                senti puttā ca dārā ca            bhūridattanivesane.
     [734] |734.1| Tesaṃ sutvāna nigghosaṃ  bhūridattanivesane
                            ariṭṭho ca subhogo 3- ca  padhāviṃsu 4- anantarā
              |734.2| amma assāsa mā soci  evaṃdhammā hi pāṇino
                            cavanti upapajjanti       esāssa pariṇāmatā.
     [735] |735.1| Ahaṃpi tāta jānāmi    evaṃdhammā hi pāṇino
                             sokena ca paretasmiṃ      bhūridattaṃ apassatī
              |735.2| ajja ce me imaṃ rattiṃ     sudassana vijānāhi
                            bhūridattaṃ apassantī       maññe hissāmi jīvitaṃ.
     [736] |736.1| Amma assāsa mā soci    ānayissāma bhātaraṃ
@Footnote: 1 Ma. kurarī hatachāpāva .   2 Ma. sampamathitā .    3 Sī. Yu. subhago .   4 Sī. Yu.
@upadhāviṃsu.
                           Disodisaṃ gamissāma         bhātupariyesanaṃ caraṃ
             |736.2| pabbate giriduggesu        gāmesu nigamesu ca
                           orena sattarattassa 1-  bhātaraṃ passa āgataṃ.
     [737] Hatthā pamutto urago                pāde te nipati bhusaṃ
                 kacci nu ḍaṃsito 2- tāta            mā bhāyi sukhito bhava.
     [738] Neva mayhaṃ ayaṃ nāgo                alaṃ dukkhāya kāyaci
              yāvatatthi ahiggāho                  mayā bhiyyo na vijjati.
     [739] Ko nu brāhmaṇavaṇṇena          datto 3- parisamāgato
               avhāyatu 4- suyuddhena              suṇātu 5- parisā mama.
     [740] Tvaṃ maṃ nāgena ālamba             ahaṃ maṇḍūkachāpiyā
               hotu no abbhutaṃ tattha                ā sahassehi pañcahi.
     [741] |741.1| Ahañhi vasumā aḍḍho    tvaṃ daliddosi māṇava
                           ko nu te pāṭibhogatthi     upajūtañca kiṃ siyā.
             |741.2| Upajūtañca me assa        pāṭibhogo ca tādiso
                           hotu no abbhutaṃ tattha     ā sahassehi pañcahi.
     [742] Suṇohi me mahārāja         vacanaṃ bhaddamatthu te
                pañcannaṃ me sahassānaṃ     pāṭibhogo hi kittima.
     [743] Pettikaṃ vā iṇaṃ hoti        yaṃ vā hoti sayaṃ kataṃ
                kiṃ tvaṃ evaṃ bahuṃ mayhaṃ        dhanaṃ yācasi brāhmaṇa.
     [744] |744.1| Ālambāyano 6- hi nāgena   mamaṃ abhijigiṃsati
@Footnote: 1 Sī. Yu. dasarattassa .   2 Sī. kacci taṃ nu ḍaṃsī. Ma. kacci nu taṃ ḍaṃsī.
@Yu. kaccitānuḍasī .   3 Ma. ditto. ito paraṃ īdisameva .  4 Ma. avhāyantu.
@5 Ma. suṇantu .   6 Ma. alambāno. ito paraṃ īdisameva.
                      Ahaṃ maṇḍūkachāpiyā           ḍaṃsayissāmi brāhmaṇaṃ.
        |744.2| Taṃ tvaṃ daṭṭhuṃ mahārāja          ajja raṭṭhābhivaḍḍhana
                      khagga 1- saṅghaparibyūḷho     nīyāhi ahidassanaṃ 2-.
     [745] Neva taṃ atimaññāmi                 sippavādena māṇava
                atimattosi sippena                  uragaṃ nāpacāyasi.
     [746] |746.1| Ahampi nātimaññāmi    sippavādena brāhmaṇa
                           avisena ca nāgena          bhusaṃ vañcayase janaṃ.
             |746.2| Evañcetaṃ jano jaññā  yathā jānāmi taṃ ahaṃ
                           na tvaṃ labhasi ālamba      thusamuṭṭhiṃ 3- kuto dhanaṃ.
     [747] |747.1| Kharājino jaṭī rummī 4- datto parisamāgato
                            yo tvaṃ evaṃ gataṃ nāgaṃ     aviso atimaññasi
            |747.2| āpajja kho naṃ jaññāsi   puṇṇaṃ uggassa tejasā 5-
                           maññe taṃ bhasmarāsiṃva     khippameso karissati.
     [748] Siyā visaṃ siluttassa                   duḍḍubhassa 6- silābhuno
               neva lohitasīsassa                      visaṃ nāgassa vijjati.
     [749] |749.1| Sutametaṃ arahataṃ           saññatānaṃ tapassinaṃ
                            idha dānāni datvāna     saggaṃ gacchanti dāyakā
                            jīvanto dehi dānāni    yadi te atthi dātave.
             |749.2|  Ayaṃ nāgo mahiddhiko     tejasī duratikkamo
                            tena taṃ ḍaṃsayissāmi      so taṃ bhasmaṃ karissati.
@Footnote: 1 Ma. khatta- .   2 Sī. Yu. abhidassanaṃ .  3 Ma. bhusamuṭṭhiṃ. Sī. Yu. sattumuṭṭhiṃ.
@4 Ma. dummī .  5 Ma. tejaso. ito paraṃ īdisameva .  6 Ma. deḍḍubhassa.
     [750] |750.1| Mayāpetaṃ sutaṃ samma     saññatānaṃ tapassinaṃ
                            idha dānāni datvāna     saggaṃ gacchanti dāyakā
                            tvameva dehi jīvanto      yadi te atthi dātave.
              |750.2| Ayaṃ accimukhī 1- nāma    puṇṇā uggassa tejasā
                            tāya taṃ ḍaṃsayissāmi       sā taṃ bhasmaṃ karissati.
              |750.3|  Yā dhītā dhataraṭṭhassa     vemātā bhaginī mama
                             sā ḍaṃsatu accimukhī 2-   puṇṇā uggassa tejasā.
     [751] Chamāyañce nisiñcissaṃ               brahmadatta vijānāhi
                 tiṇalatāni osadhyo                 ussusseyyuṃ asaṃsayaṃ.
     [752] Uddhañce pātayissāmi             brahmadatta vijānāhi
                 satta vassāni yaṃ devo               na vasse na himaṃ pate.
     [753] Udake ce nisiñcissaṃ                 brahmadatta vijānāhi
                yāvantodakajā pāṇā              mareyyuṃ macchakacchapā.
     [754] Lokyaṃ sajantaṃ udakaṃ                  payāgasmiṃ patiṭṭhitaṃ
                ko maṃ ajjhoharī bhūto                ogāḷhaṃ yamunaṃ nadiṃ.
             [755] Yadesa lokādhipatī yasassī
                        bārāṇasiṃ pakīraharī 3- samantato
                        tassāha putto uragūsabhassa
                        subhogoti maṃ brāhmaṇa vedayanti.
             [756] Sacesi putto uragūsabhassa
@Footnote: 1 Ma. ajamukhī .     2 Ma. sā taṃ ḍaṃsatajamukhī .  Sī. Yu. sā dissatu accimukhī.
@3 Ma. pakriya. Sī. Yu. pakiraparī.
                        Kāsissa 1- rañño amarādhipassa
                        mahesakkho aññataro pitā te
                        maccesu mātā pana te atulyā
                        na tādiso arahati brāhmaṇassa
                        dāsaṃpi ohārituṃ 2- mahānubhāvo.
     [757] |757.1| Rukkhaṃ nissāya vijjhittho   eṇeyyaṃ pātumāgataṃ
                            so viddho dūramācari 3-   saravegena pekkhavā 4-.
              |757.2| Taṃ tvaṃ patitamaddakkhi      araññasmiṃ brahāvane
                            sa maṃsakājamādāya        sāyaṃ nigrodhupāgami.
              |757.3| Suvasāliyasaṅghuṭṭhaṃ         piṅgiyaṃ 5- saṇṭhatāyutaṃ
                            kokilābhirudaṃ rammaṃ         dhuvaṃ haritasaddalaṃ.
              |757.4| Tattha te so pāturahu      iddhiyā yasasā jalaṃ
                            mahānubhāvo bhātā me   kaññāhi parivārito.
               |757.5| So tena pariciṇṇo tvaṃ  sabbakāmehi tappito
                             aduṭṭhassa tuvaṃ dubbhi     tante veraṃ idhāgataṃ.
               |757.6| Khippaṃ gīvaṃ pasārehi       na te dassāmi jīvitaṃ
                             bhātu parisaraṃ veraṃ           chedayissāmi te siraṃ.
     [758] Ajjhāyako yācayogī                āhutaggi ca brāhmaṇo
                etehi tīhi ṭhānehi                   avajjho bhavati 6- brāhmaṇo.
     [759] |759.1| Yaṃ puraṃ dhataraṭṭhassa       ogāḷhaṃ yamunaṃ nadiṃ
@Footnote: 1 Sī. Yu. kaṃsassa .   2 Sī. Yu. ohātuṃ .   3 Ma. dūramacari. Sī. Yu. dūramasarā.
@4 Ma. sīghavā. Sī. Yu. sekhavā .   5 Ma. piṅgalaṃ .   6 Ma. hoti.
                             Jotate sabbasovaṇṇaṃ   girimāhacca yāmunaṃ.
               |759.2| Tattha te purisabyagghā  sodariyā mama bhātaro
                             yathā te tattha vakkhanti  tathā hessasi brāhmaṇa.
             [760] Anittarā ittarasampayuttā
                        yaññā ca vedā ca subhoga loke
                        tadaggarayhaṃ hi vinindamāno
                        jahāti vittañca satañca dhammaṃ.
             [761] Ajjhenamariyā paṭhaviṃ janindā
                        vessā kasiṃ pāricariyañca suddā
                        upāgū paccekaṃ yathāpadesaṃ
                        katāhu ete vasināti āhu.
             [762] |762.1| Dhātā vidhātā varuṇo kuvero
                        somo yamo candimā vāyu suriyo
                        etepi yaññaṃ puthuso yajitvā
                        ajjhāyakānaṃ atha 1- sabbakāme.
               |762.2| Vikāsitā cāpasatāni pañca
                             yo ajjuno balavā bhīmaseno
                             sahassabāhu asamo paṭhabyā
                             sopi tadā ādahi 2- jātavedaṃ.
             [763] Yo brāhmaṇe bhojayi dīgharattaṃ
@Footnote: 1 Ma. atho .     2 Ma. mādahi.
                        Annena pānena yathānubhāvaṃ
                        pasannacitto anumodamāno
                        subhoga devaññataro ahosi.
             [764] Mahāsanaṃ devamanomavaṇṇaṃ
                        yo sappinā asakkhi bhojetumaggiṃ
                        so yaññatantaṃ varato yajitvā
                        dibbaṃ gatiṃ mucalindajjhagacchi.
             [765] Mahānubhāvo vassasahassakhīvī
                        yo pabbaji dassaneyyo uḷāro
                        hitvā apariyantaṃ raṭṭhaṃ 1- sasenaṃ
                        rājā dudīpopajjhagāmi 2- saggaṃ.
             [766] |766.1| Yo sāgaro sāgarantaṃ vijitvā
                        yūpaṃ subhaṃ sovaṇṇamayaṃ 3- uḷāraṃ
                        ussesi vessānaramādahāno
                        subhoga devaññataro ahosi.
               |766.2| Yassānubhāvena subhoga gaṅgā
                             pavattati 4- dadhisanninnaṃ samuddaṃ
                             so lomapādo paricariyamaggiṃ
                             aṅgo sahassakkhapuramajjhagacchi.
             [767] Mahiddhiko devavaro yasassī
@Footnote: 1 Sī. Yu. rathaṃ .    2 Ma. dudīpopi jagāma .   3 Ma. soṇṇamayaṃ .   4 Ma. pavattatha.
                   Senāpati tidive vāsavassa
                   so somayāgena malaṃ vihantvā
                   subhoga devaññataro ahosi.
             [768] |768.1| Akārayi lokamimaṃ parañca
                        bhāgīrathiṃ himavantañca vijjhaṃ 1-
                        yo iddhimā devavaro yasassī
                        sopi tadā ādahi jātavedaṃ.
               |768.2| Mālāgiri himavā yo ca vijjhā 2-
                             sudassano nisabho kākaveru 3-
                             ete ca aññe ca nagā mahantā
                             cityā katā yaññakarebhi māhu.
             [769] Ajjhāyakaṃ mantaguṇūpapannaṃ
                        tapassinaṃ yācayogītidhāhu 4-
                        tīre samuddassudakaṃ sajantaṃ
                        taṃ sāgarajjhohari tenapeyyo.
             [770] Āyāgavatthūni puthū paṭhabyā
                        saṃvijjanti brāhmaṇā vāsavassa
                        purimaṃ disaṃ pacchimaṃ dakkhiṇuttaraṃ
                        saṃvijjamānā janayanti vedaṃ.
             [771] |771.1| Kalīhi dhīrāna kataṃ magānaṃ
@Footnote: 1 Ma. gijjhaṃ .   2 Ma. gijjho .   3 Ma. kuveru. Sī. Yu. kākaneru .   4 Ma. ...
@yogotidhāhu. Sī. Yu. ...ticāha.
                             Bhavanti vedajjhagatā ariṭṭha
                             marīcidhammaṃ asamekkhitattā
                             māyāguṇā nātivahanti paññaṃ.
               |771.2| Vedā na tāṇāya bhavantirassa 1-
                             mittadduno bhūnahuno narassa
                             na tāyate pariciṇṇova 2- aggi
                             dosantaraṃ maccamanariyakammaṃ.
               |771.3| Sabbañca maccā sadhanā sabhogā 3-
                             ādīpitaṃ dāru tiṇena missaṃ
                             dahaṃ na tappe asamatthatejo
                             ko taṃ subhikkhaṃ dirasaññu kayirā.
               |771.4| Yathāpi khīraṃ vipariṇāmadhammaṃ
                             dadhi bhavitvā navanītaṃpi hoti
                             evaṃpi aggi vipariṇāmadhammo
                             tejo samārūhati yogayutto.
               |771.5| Na dissati aggimanuppaviṭṭho
                             sukkhesu kaṭṭhesu navesu cāpi
                             nāmatthamāno 4- araṇīnarena
                             nākammunā jāyati jātavedo.
               |771.6| Sace hi aggi antarato vaseyya
@Footnote: 1 Ma. bhavanti dassa .  2 Ma. ...ca .  3 Ma. sadhanaṃ sabhogaṃ .  4 Sī.Yu. nāmanthamāno.
                             Sukkhesu kaṭṭhesu navesu cāpi
                             sabbāni susseyyuṃ vanāni loke
                             sukkhāni kaṭṭhāni ca pajjaleyyuṃ.
               |771.7| Karoti ce dārutiṇena puññaṃ
                             bhojaṃ naro dhūmasikhiṃ patāpavaṃ
                             aṅgārikā loṇakarā ca sūdā
                             sarīradāhāpi kareyyu puññaṃ.
               |771.8| Atha ce hi etepi karonti puññaṃ
                             ajjhenamaggiṃ idha tappayitvā
                             na koci lokasmiṃ karoti puññaṃ
                             bhojaṃ naro dhūmasikhiṃ patāpavaṃ.
               |771.9| Kathaṃ hi lokāpacito samāno
                             amanuññagandhaṃ bahūnaṃ akantaṃ
                             yadeva maccā parivajjayanti
                             tadappasaṭṭhaṃ dirasaññu bhuñje.
               |771.10| Sikhiñhi 1- devesu vadanti eke
                                āpaṃ milakkhū 2- pana devamāhu
                                sabbeva ete vitathaṃ bhaṇanti
                                aggi na devaññataro na āpo.
               |771.11| Anindriyaṃ santamasaññakāyaṃ
@Footnote: 1 Ma. sikhimhi .         2 Sī. Yu. milakkhā.
                                Vessānaraṃ kammakaraṃ pajānaṃ
                                paricariyamaggiṃ sugatiṃ kathaṃ vajje
                                pāpāni kammāni pakrubbamāno 1-.
               |771.12| Sabbābhibhūtāhudha jīvikatthā
                                aggissa brahmā paricārikoti
                                sabbānubhāvī ca vasī kimatthaṃ
                                animmito nimmitaṃ vanditassa.
               |771.13| Hāsaṃ 2- anijjhānakkhamaṃ atacchaṃ
                                sakkārahetu parikariṃsu pubbe
                                te lābhasakkāre apātubhūte 3-
                                sandhābhitā 4- jantubhi santidhammaṃ.
                |771.14| Ajjhenamariyā paṭhaviṃ janindā
                                 vessā kasiṃ pāricariyañca suddā
                                 upāgū paccekaṃ yathāpadesaṃ
                                 katāhu ete vasināti āhu.
                 |771.15| Etañca saccaṃ vacanaṃ bhaveyya
                                  yathā idaṃ bhāsitaṃ brāhmaṇehi
                                  nākhattiyo jātu labhetha rajjaṃ
                                  nābrāhmaṇo mantapadāni sikkhe
                                  nāññatra vessā hi kasiṃ kareyya
@Footnote: 1 Ma. pakubbamāno .    2 Ma. hassaṃ .    3 Ma. apātubhonte .   4 Ma. sandhāpitā.
@Sī. Yu. santhambhitā.
                                    Suddo na muñce parapesanāya 1-.
                    |771.16| Yasmā ca etaṃ vacanaṃ abhūtaṃ
                                     musāvime odariyā bhaṇanti
                                     tadappapaññā abhisaddahanti
                                     passanti taṃ paṇḍitā attanāva.
                     |771.17| Khatyā hi vessānaṃ 2- baliṃ haranti
                                      ādāya satthāni caranti brāhmaṇā
                                      taṃ tādisaṃ saṅkhubhitaṃ pabhinnaṃ
                                      kasmā brahmā na ujuṃ karoti lokaṃ.
                      |771.18| Sace hi so issaro sabbaloke
                                       brahmāpahū bhūtapatī 3- pajānaṃ
                                       kiṃ sabbalokaṃ vidahi alakkhiṃ
                                       kiṃ sabbalokaṃ na sukhiṃ akāsi.
                      |771.19| Sace hi so issaro sabbaloke
                                       brahmāpahū bhūtapatī pajānaṃ
                                       māyā musāvajjamadena cāpi
                                       lokaṃ adhammena kimatthakāri 4-.
                      |771.20| Sace hi so issaro sabbaloke
                                       brahmāpahū bhūtapatī pajānaṃ
@Footnote: 1 Sī. Yu. parapessitāya .   2 Sī. Yu. khattā na vessāna .   3 Ma. brāhmā
@bahbhūtapatī. ito paraṃ īdisameva .   4 Ma. kimatthamakāri. Sī. Yu. kimatthakāsi.
                                      Adhammiko bhūtapatī ariṭṭha
                                      dhamme satī so vidahī adhammaṃ.
                      |771.21| Kīṭā paṭaṅgā uragā ca bheṅgā 1-
                                       hantvā kimiṃ sujjhati makkhikā ca
                                       ete hi dhammā anarīyarūpā
                                       kambojakānaṃ vitathā bahūnaṃ.
             [772] |772.1| Sace hi so sujjhati yo hanāti
                                      hatopi so saggamupeti ṭhānaṃ
                                      bhovādi bhovādinamārayeyyuṃ
                                      ye vāpi tesaṃ abhisaddaheyyuṃ.
                       |772.2| Neva migā na pasunopi gāvo
                                     āyācanti attavadhāya keci
                                     vipphandamānā idha jīvikatthā
                                     yaññesu pāṇe pasumārabhanti 2-.
                      |772.3| Yūpassa ne 3- pasubandhe ca bālā
                                    citrehi vaṇṇehi mukhaṃ nayanti
                                    ayante yūpo kāmaduho parattha
                                    bhavissati sassato samparāye.
|772.4| Sace ca yūpe maṇisaṅkhamuttaṃ
@Footnote: 1 Ma. bhekā .  2 pasumāharantītipi pāṭho .    3 Sī. yūpassa te.
                                     Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ
                                     sukkhesu kaṭṭhesu navesu cāpi
                                     sace duhe tidive sabbakāme
                                     tevijjasaṅghāva puthū yajeyyuṃ
                                     na brāhmaṇā 1- kiñci na yājayeyyuṃ.
                       |772.5| Kuto ca yūpe maṇisaṅkhamuttaṃ
                                      dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ
                                      sukkhesu kaṭṭhesu navesu cāpi
                                      kuto duhe tidive sabbakāme.
                        |772.6| Saṭhā ca luddā ca paluddhabālā 2-
                                      citrehi 3- vaṇṇehi mukhaṃ nayanti
                                      ādāya aggiṃ mama dehi vittaṃ
                                      tato sukhī hohisi sabbakāme.
                        |772.7| Tamaggihuttaṃ saraṇaṃ pavissa
                                      citrehi 3- vaṇṇehi mukhaṃ nayanti
                                      oropayitvā kesamassuṃ nakhañca
                                      vedehi vittaṃ atigāḷhayanti.
                        |772.8| Kākā ulūkaṃva raho labhitvā
                                      ekaṃ samānaṃ bahukā samecca
                                      annāni bhutvā kuhakā kuhitvā
@Footnote: 1 Ma. abrāhmaṇaṃ .    2 Sī. Yu. upaladadhabālā .      3 Ma. citatehi.
                                        Muṇḍaṃ karitvā yaññapathosajanti 1-.
                          |772.9| Evaṃ hi so vañcito brāhmaṇehi
                                         eko samāno bahukā samecca
                                         te yogayogena vilumpamānā
                                         diṭṭhaṃ adiṭṭhena dhanaṃ haranti.
                        |772.10| Akāsiyā rājūhi vānusiṭṭhā
                                         tadassa ādāya dhanaṃ haranti
                                         te tādisā corasamā asantā
                                         vajjhā na haññanti ariṭṭha loke.
                        |772.11| Indassa bāhārasi dakkhiṇāti
                                         yaññesu chindanti palāsayaṭṭhiṃ
                                         tañcepi saccaṃ maghavā chinnabāhu
                                         kenassa indo asure jināti.
                        |772.12| Tañceva tucchaṃ maghavā samaṅgī
                                         hantvā avajjho paramo sudevo 2-
                                         mantā ime brāhmaṇā tuccharūpā
                                         sandiṭṭhikā vañcanā esa loke.
                        |772.13| Mālāgiri himavā yo ca vijjhā
                                         sudassano nisabho kākaveru 3-
                                         ete ca aññe ca nagā mahantā
@Footnote: 1 Ma. ...pathossajanti .     2 Ma. sa devo .    3 Ma. kuveru.
                                        Cityā katā yaññakarebhimāhu.
                       |772.14| Yathāpakārāni hi iṭṭhakāni
                                        cityā katā yaññakarebhimāhu
                                        na pabbatā honti tathāpakārā
                                        aññādisā acalā diṭṭhaselā.
                      |772.15| Na iṭṭhakā honti silā cirena
                                       na tattha sañjāyati ayo na lohaṃ
                                       yaññañca etaṃ parivaṇṇayantā
                                       cityā katā yaññakarebhimāhu.
                      |772.16| Ajjhāyakaṃ mantaguṇūpapannaṃ
                                       tapassinaṃ yācayogītidhāhu 1-
                                       tīre samuddassudakaṃ sajantaṃ
                                       taṃ sāgarajjhohari 2- tenapeyyo.
                      |772.17| Parosahassaṃpi samantavede
                                       mantūpapanne nadiyo vahanti
                                       na tena byāpannarasūdakāni
                                       kasmā samuddo atulo apeyyo.
                     |772.18| Yekeci kūpā idha jīvaloke
                                      loṇūdakā kūpakhaṇehi khātā
                                      na brāhmaṇajjhoharaṇena tesu
@Footnote: 1 Ma. ...yogoti... .    2 Ma. sāgarojjhohari.
                               Āpo apeyyo dirasaññurāhu 1-.
               |772.19| Pure puratthā kā kassa bhariyā
                               mano manussaṃ ajanesi pubbe
                               tenāpi dhammena na koci hīno
                               evampi vossaggavibhaṅgamāhu.
               |772.20| Caṇḍālaputtopi adhicca vede
                               bhāseyya mante kusalo matīmā 2-
                               na tassa muddhā viphaleyya sattadhā
                               mantā ime attavadhāya katā 3-.
               |772.21| Vācā katā giddhi katā gahitā
                               dummocayā kābyāpathānupannā
                               bālāna cittaṃ visame niviṭṭhaṃ
                               tadappapaññā abhisaddahanti.
              |772.22| Sīhassa byagghassa ca dīpino ca
                               na vijjatī porisiyaṃbalena
                               manussabhāvo ca gavaṃva pekkho
                               jātī hi tesaṃ asamā samānaṃ 4-.
              |772.23| Sace ca rājā paṭhaviṃ vijitvā
                               sajīvavā assavā pārisajjo
                               sayameva so sattusaṅghaṃ vijeyya
@Footnote: 1 Ma. dvarasaññumāhu .  2 Sī.Yu. mutīmā .  3 Sī.Yu. kattā .  4 Ma. samānā.
                               Tassappajā nicca sukhī bhaveyya.
              |772.24| Khattiyamantā ca tayo ca vedā
                                atthena ete samakā bhavanti
                               tesañca atthaṃ avinicchinitvā
                               na bujjhati oghapathaṃva channaṃ.
             |772.25| Khattiyamantā ca tayo ca vedā
                              atthena ete samakā bhavanti
                              lābho alābho yaso ayaso ca
                             sabbeva tesaṃ catunnañca 1- dhammā.
             |772.26| Yathāpi ibbhā dhanadhaññahetu
                               kammāni kārenti 2- puthū paṭhabyā
                               tevijjasaṅghāpi tatheva ajja
                               kammāni kārenti 2- puthū paṭhabyā.
             |772.27| Ibbhehi ete samakā bhavanti
                              niccussukā kāmaguṇesu yuttā
                              kammāni kārenti 2- puthū paṭhabyā
                              tadappapaññā dirasaññurā te.
     [773] |773.1| Kassa bherī mudiṅgā ca     saṅkhā paṇavadindimā
                            purato paṭipannāni        hāsayantā rathesabhaṃ.
              |773.2| Kassa kañcanapaṭṭena    puthunā vijjuvaṇṇinā
@Footnote: 1 Sī. Yu. sabbe te sabbesaṃ catunna .     2 Ma. karonti.
                          Yuvā kalāpasannaddho      ko eti siriyā jalaṃ.
            |773.3| Ukkāmukhe pahaṭṭhaṃva        khadiraṅgārasannibhaṃ
                          mukhaṃ cārurivābhāti            ko eti siriyā jalaṃ.
            |773.4| Kassa jambonadaṃ chattaṃ      sasalākaṃ manoramaṃ
                          ādiccaraṃsāvaraṇaṃ            ko eti siriyā jalaṃ.
            |773.5| Kassa aṅgapariggayha 1-   vālavījanimuttamaṃ
                         ubhato varapaññassa 2-     muddhani uparūpari.
            |773.6| Kassa pekkhuṇahatthāni     citrāni ca mudūni ca
                          suvaṇṇamaṇidaṇḍāni 3- caranti ubhatomukhaṃ.
            |773.7| Khadiraṅgāravaṇṇābhā       ukkāmukhapahaṃsitā
                          kassete kuṇḍalā vaggū   sobhanti ubhatomukhaṃ.
            |773.8| Kassa vātena chupitā        siniddhaggā dumu kāḷikā 4-
                          sobhayanti nalātantaṃ       nabhā vijjurivuggatā.
            |773.9| Kassa etāni akkhīni       āyatāni puthūni ca
                          ko sobhati visālakkho      kassetaṃ uṇṇajaṃ mukhaṃ.
          |773.10| Kassete lapanajātā       suddhā saṅkhavarūpamā
                          bhāsamānassa sobhanti     dantā kuppilasādisā.
          |773.11| Kassa lākhārasasamā        hatthapādā sukhe ṭhitā
                          ko so bimboṭṭhasampanno   divā suriyova sobhati.
          |773.12| Himaccaye himavato 5-        brahāsālova 6- pupphito
@Footnote: 1 Ma. aṅgaṃ pariggayha. Sī. Yu. aṅkaṃ ... .   2 Sī. Yu. carate varapaññassa .   3 Ma.
@kāñcanamaṇidaṇḍāni. Sī. Yu. tapaññamaṇidaṇḍāni .    4 Ma. niddhantā mudukāḷakā.
@5 Ma. himavati .    6 Ma. mahāsālo va.
                        Ko so odātapāvāro       jayaṃ indova sobhati.
         |773.13| Suvaṇṇapīḷakākiṇṇaṃ       maṇidaṇḍavicittakaṃ
                          ko so parisamoggayha      aṃse 1- khaggaṃ pamuñcati.
         |773.14| Suvaṇṇavikatā citrā        sukatā citrasibbinī 2-
                         ko so omuñcate pādā   namo katvā mahesino.
     [774] Dhataraṭṭhassa te nāgā 3-              iddhimanto yasassino
               samuddajāya uppannā                ete nāgā mahiddhikāti.
                      Bhūridattajātakaṃ chaṭṭhaṃ.
                              ---------



             The Pali Tipitaka in Roman Character Volume 28 page 245-272. http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=687&items=88              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=687&items=88&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=687&items=88              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=687&items=88              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=687              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=44&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=44&A=1              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :