ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
                       2 Mahāhaṃsajātakaṃ
     [199] |199.1| Ete haṃsā pakkamanti  vaṅkaṅgā bhayameritā
                     harittaca hemavaṇṇa           kāmaṃ sumukha pakkama.
       |199.2| Ohāya maṃ ñātigaṇā        ekaṃ pāsavasaṃ gataṃ
                     anapekkhamānā gacchanti    kiṃ eko avahīyasi.
            |199.3| Pateva patataṃ seṭṭha        natthi bandhe 1- sahāyatā
                     mā anīghāya hāpesi         kāmaṃ sumukha pakkama.
     [200] |200.1| Nāhaṃ dukkhaparetopi  dhataraṭṭha tuvaṃ jahe
                     jīvitaṃ maraṇaṃ vā me             tayā saddhiṃ bhavissati.
       |200.2| Nāhaṃ dukkhaparetopi           dhataraṭṭha tuvaṃ jahe
                     na maṃ anariyasaṃyutte           kamme yojetumarahasi.
       |200.3| Sakumāro sakhā tyasmi        sacittesmi 2- te ṭhito
                     ñāto senāpati tyāhaṃ     haṃsānaṃ pavaruttama
       |200.4| kathamahaṃ vikatthissaṃ 3-        ñātimajjhe ito gato
                     taṃ hitvā patataṃ seṭṭha        kinte vakkhāmito gato
                     idha pāṇaṃ cajissāmi          nānariyaṃ kattumussahe.
@Footnote: 1 Ma. baddhe .  2 Ma. sacitte casmi .  3 Yu. vikattissaṃ.
     [201] |201.1| Eso hi dhammo sumukha  yaṃ tvaṃ ariyapathe ṭhito
                     yo bhattāraṃ sakhāraṃ maṃ         na pariccattumussahe.
       |201.2| Tañhi me pekkhamānassa    bhayaṃ natveva jāyati
                     adhigacchasi tvaṃ mayhaṃ          evaṃbhūtassa jīvitaṃ.
     [202] |202.1| Iccevaṃ mantayantānaṃ   ariyānaṃ ariyavuttinaṃ
                     daṇḍamādāya nesādo     āpatī turito bhusaṃ.
       |202.2| Tamāpatantaṃ disvāna         sumukho atibrūhayi 1-
                     aṭṭhāsi purato rañño       haṃso vissāsayaṃ byathaṃ.
       |202.3| Mā bhāyi patataṃ seṭṭha         na hi bhāyanti tādisā
                     ahaṃ yogaṃ payuñjissaṃ          yuttaṃ dhammūpasañhitaṃ
                     tena pariyāpadānena         khippaṃ pāsā pamokkhasi.
     [203] |203.1| Tassa taṃ vacanaṃ sutvā sumukhassa subhāsitaṃ
                     pahaṭṭhalomo nesādo       añjalissūpanāmayi 2-.
       |203.2| Na me sutaṃ vā diṭṭhaṃ vā       bhāsanto mānusiṃ dijo
                     ariyaṃ brūhanto 3- vaṅkaṅgo  cajanto mānusiṃ giraṃ.
       |203.3| Kinnu tāyaṃ dijo hoti        mutto bandhaṃ 4- upāsasi
                     ohāya sakuṇā yanti        kiṃ eko avahīyasi.
     [204] |204.1| Rājā me so dijāmitta  senāpaccassa kārayiṃ
                     tamāpade pariccattuṃ           nussahe vihagādhipaṃ.
       |204.2| Mahāgaṇāyaṃ 5- bhattā me  mā eko byasanaṃ agā
@Footnote: 1 Sī. Yu. aparibrūhayi .  2 Ma. añjalissa paṇāmayi .  3 Ma. bruvāno.
@4 Ma. baddhaṃ. ito paraṃ īdisameva .  5 Ma. mahāgaṇāya.
                     Yathā taṃ samma nesāda       bhattāyaṃ abhito rame.
     [205] Ariyavutti 1- vaṅkaṅga             yo piṇḍamapacāyasi
                 cajāmi te taṃ bhattāraṃ             gacchathūbho yathāsukhaṃ.
     [206] |206.1| Sace attappayogena   ohito haṃsapakkhinaṃ
                     paṭiggaṇhāma te samma     etaṃ abhayadakkhiṇaṃ.
       |206.2| No ce attappayogena       ohito haṃsapakkhinaṃ
                     anissaro muñcaṃ amhe       theyyaṃ kayirāsi luddaka.
     [207] Yassa tvaṃ bhatako rañño          kāmaṃ tasseva pāpaya
                tassa 2- saṃyamano rājā          yathābhiññaṃ karissati.
     [208] |208.1| Iccevaṃ vutto nesādo   hemavaṇṇe harittace
                     ubho hatthehi paggayha 3-  pañjare ajjhavodahi.
       |208.2| Te pañjaragate pakkhī          ubho bhassaravaṇṇine
                     sumukhaṃ dhataraṭṭhañca    luddo ādāya pakkami.
     [209] |209.1| Hariyamāno dhataraṭṭho    sumukhaṃ etadabravi
                     bāḷhaṃ bhāyāmi sumukha        sāmāya lakkhaṇūruyā
                     asmākaṃ vadhamaññāya        athattānaṃ vadhissati.
       |209.2| Pākahaṃsā ca sumukha             suhemā hemasuttacā
                     koñcī samuddatīreva          kapaṇā nūna ruccati.
     [210] |210.1| Evaṃ mahanto lokassa   appameyyo mahāgaṇī
                     ekitthimanusoceyya          nayidaṃ paññavatomiva.
@Footnote: 1 Ma. ariyavattasi .    2 Ma. tattha .  3 Ma. saṅgayha.
       |210.2| Vātova gandhamādeti         ubhayaṃ chekapāpakaṃ
                     bālo āmakapakkaṃva         lolo andhova āmisaṃ.
       |210.3| Avinicchayaññū atthesu      mandova paṭibhāsi maṃ
                     kiccākiccaṃ na jānāsi       sampatto kālapariyāyaṃ.
       |210.4| Aḍḍhummatto udīresi      yo seyyo maññasitthiyo
                     bahusādhāraṇā hetā        soṇḍānaṃva surāgharaṃ.
       |210.5| Māyā cetā marīcīva          sokā rogā cupaddavā
                     kharāva bandhanā cetā        maccupāsā guhāsayā
                     tāsu yo vissase poso      so naresu narādhamo.
     [211] |211.1| Yaṃ vuḍḍhehi upaññātaṃ  ko taṃ ninditumarahati
                     mahābhūtitthiyo nāma         lokasmiṃ upapajjisuṃ.
       |211.2| Khiḍḍā paṇihitā tāsu      rati tāsu patiṭṭhitā
                     vījāni tāsu rūhanti           yadidaṃ sattā pajāyare
                     tāsu ko nibbije 1- poso  pāṇamāsajja pāṇibhi.
       |211.3| Tvameva nāñño sumukha      thīnaṃ atthesu yuñjasi
                     tassa tyajja bhaye jāte     bhītena jāyate mati.
       |211.4| Sabbo hi saṃsayaṃ patto      bhayaṃ bhīru titikkhati
                     paṇḍitā hi mahantāno   atthe yuñjanti duyyuje.
       |211.5| Etadatthāya rājāno       sūramicchanti mantinaṃ
                     paṭibāhati yaṃ sūro            āpadaṃ attapariyāyaṃ.
@Footnote: 1 Ma. nibbide.
       |211.6| Mā no ajja vikantiṃsu        rañño sūdā mahānase
                     tathāhi vaṇṇo pattānaṃ     phalaṃ veḷuṃva taṃ vadhi.
       |211.7| Muttopi necchasi uḍḍetuṃ   sayaṃ bandhaṃ upāgami
                     sopajja saṃsayaṃ patto         atthaṃ gaṇhāhi mā mukhaṃ.
     [212] So tvaṃ 1- yogaṃ payuñjassu     yuttaṃ dhammūpasañhitaṃ
                 tava pariyāpadānena              mama pāṇesanaṃ cara.
     [213] Mā bhāyi patataṃ seṭṭha          na hi bhāyanti tādisā
                 ahaṃ yogaṃ payuñjissaṃ             yuttaṃ dhammūpasañhitaṃ
                 mama pariyāpadānena             khippaṃ pāsā pamokkhasi.
     [214] So luddo haṃsakājena            rājadvāraṃ upāgami
              paṭivedetha maṃ rañño               dhataraṭṭhāyamāgato.
     [215] |215.1| Te disvā puññasaṅkāse   ubho lakkhaṇasammate 2-
                     khalu saññamano rājā       amacce ajjhabhāsatha.
       |215.2| Detha luddassa vatthāni     annaṃ pānañca bhojanaṃ
                     kāmaṅkaro hiraññassa       yāvanto esa icchati.
     [216] |216.1| Disvā luddaṃ pasannattaṃ    kāsirājetadabravi 3-
                     yadāyaṃ 4- samma khemaka      puṇṇā haṃsehi tiṭṭhati.
       |216.2| Kathaṃ rucimajjhagataṃ               pāsahattho upāgami
                     okiṇṇaṃ ñātisaṅghehi      nimmajjhimaṃ kathaṃ gahi.
     [217] |217.1| Ajja me sattamā ratti     ādānāni 5- upāsato
@Footnote: 1 Ma. taṃ .   2 Sī. Yu. lakkhaññāsammate .  3 Ma. kāsirājā tadabravi .  4 yadyāyaṃ.
@5 Ma. adanāni.
                    Padametassa anvesaṃ           appamatto ghaṭassito.
       |217.2| Athassa padamaddakkhiṃ          carato ādanesanaṃ
                     tatthāhaṃ odahiṃ pāsaṃ        evantaṃ dijamaggahiṃ.
     [218] Ludda dve ime sakuṇā          atha ekoti bhāsasi
                cittaṃ nu te vipariyattaṃ 1-         ādū kinnu jigiṃsasi.
     [219] |219.1| Yassa lohitakā tālā    tapaneyyānibhā 2- subhā
                     uraṃ saṃhacca tiṭṭhanti          so me bandhaṃ upāgami.
       |219.2| Athāyaṃ bhassaro pakkhī         abandho bandhamāturaṃ
                     ariyaṃ brūhanto 3- aṭṭhāsi    vadanto 4- mānusiṃ giraṃ.
     [220] Kathannudāni 5- sumukha            hanuṃ saṃhacca tiṭṭhasi
                ādū me parisaṃ patto             bhayā bhīto na bhāsasi.
     [221] Nāhaṃ kāsipati bhīto               oggayha parisaṃ tava
                nāhaṃ bhayā na bhāsissaṃ           vākyaṃ atthasmi tādise.
     [222] |222.1| Na te abhissaraṃ passe   na rathe napi pattike
                nāssa cammaṃ va kīṭaṃ vā          vammine 6- ca dhanuggahe.
      |222.2| Na hiraññaṃ suvaṇṇaṃ vā      nagaraṃ vā sumāpitaṃ
                    okiṇṇaparikhaṃ duggaṃ          daḷhamaṭṭālakoṭṭhakaṃ
                    yattha paviṭṭho sumukha           bhāyitabbaṃ na bhāyasi.
     [223] |223.1| Na me abhissarenattho     nagarena dhanena vā
                    apathena pathaṃ yāma            antalikkhe carā mayaṃ.
@Footnote: 1 vipallatthantipi .  2 Ma. tapanīyanibhā .  3 Ma. bruvāno .  4 Ma. cajanto.
@5 Ma. atha kiṃ dāni. Sī. Yu. atha kinnu .  6 Ma. vammite.
       |223.2| Sutā ca paṇḍitātyamhā  nipuṇā catthacintakā 1-
                    bhāsematthavatiṃ vācaṃ            sacce cassa patiṭṭhito.
       |223.3| Kiñca tuyhaṃ asaccassa       anariyassa karissati
                    musāvādissa luddassa       bhaṇitaṃpi subhāsitaṃ.
     [224] |224.1| Taṃ brāhmaṇānaṃ vacanā    imaṃ khemamakārayi
                    abhayañca tayā ghuṭṭhaṃ         imāyo dasadhā disā.
       |224.2| Oggayha te pokkharaṇiṃ    vippasannodakaṃ suciṃ
                    pahūtaṃ khādanaṃ 2- tattha       ahiṃsā cettha pakkhinaṃ.
       |224.3| Idaṃ sutvāna nigghosaṃ       āgatamhā tavantike
                    te te bandhasmā pāsena   etante bhāsitaṃ musā.
       |224.4| Musāvādaṃ purakkhatvā       icchālobhañca pāpakaṃ
                    ubhosandhiṃ atikkamma        asātaṃ upapajjati.
     [225] |225.1| Nāparajjhāma sumukha    napi lobhāva maggahiṃ
                    sutā ca paṇḍitātyattha     nipuṇā catthacintakā 3-.
       |225.2| Appevatthavatiṃ vācaṃ          byāhareyyuṃ 4- idhāgatā
                    tathātaṃ samma nesādo       vutto sumukha maggahi.
     [226] |226.1| Neva bhūtā 5- kāsipati     upanītasmi jīvite
                    bhāsematthavatiṃ vācaṃ           sampattā kālapariyāyaṃ.
       |226.2| Yo migena migaṃ hanti        pakkhīnaṃ 6- pana pakkhinā
                    sutena vā sutaṃ kilyā 7-    kiṃ anariyataraṃ tato.
@Footnote: 1-3 Ma. atthacintakā .  2 Ma. cādanaṃ .  4 Sī. Yu. byākareyyuṃ .  5 Ma. bhītā.
@6 Ma. pakkhiṃ vā .  7 Ma. kiṇyā. Sī. Yu. kiṇe. kīlye itipi.
       |226.3| Yo cāriyarudaṃ bhāse           anariyadhammavassito
                    ubho so dhaṃsate lokā         idha ceva parattha ca.
       |226.4| Na majjetha yasaṃ patto        na byādhe 1- pattasaṃsayaṃ
                    vāyametheva kiccesu            saṃvare vivarāni ca.
       |226.5| Ye vuḍḍhā abbhatikkantā sampattā kālapariyāyaṃ
                    idha dhammaṃ caritvāna            evaṃ te 2- tidivaṅgatā.
       |226.6| Idaṃ sutvā kāsipati          dhammamattani pālaya
                    dhataraṭṭhañca muñcāhi        haṃsānaṃ pavaruttamaṃ.
     [227] |227.1| Āharantūdakaṃ pajjaṃ  āsanañca mahārahaṃ
                    pañjarato pamokkhāmi        dhataraṭṭhaṃ yasassinaṃ.
       |227.2| Tañca senāpatiṃ dhīraṃ           nipuṇaṃ atthacintakaṃ
                    yo sukhe sukhito rañño 3-  dukkhite hoti dukkhito.
      |227.3| Ediso kho arahati              piṇḍamasnātu bhattuno
                    yathāyaṃ sumukho rañño         pāṇasādhāraṇo sakhā.
     [228] |228.1| Pīṭhañca sabbasovaṇṇaṃ   aṭṭhapādaṃ manoramaṃ
                     maṭṭhaṃ kāsikavatthinaṃ 4-      dhataraṭṭho upāvisi.
       |228.2| Kocchañca sabbasovaṇṇaṃ  veyyagghaparisibbitaṃ
                    sumukho ajjhapāvekkhi 5-    dhataraṭṭhassanantarā.
       |228.3| Tesaṃ kāñcanapattehi       puthū ādāya kāsiyo
                    haṃsānaṃ abhihāresuṃ             aggaṃ rañño pavāsitaṃ.
@Footnote: 1 Sī. Yu. byathe. 2 Sī. Yu. evete. 3 Ma. raññe. 4 Sī. kāsikapatthiṇṇaṃ.
@Ma. kāsikamatthannaṃ. 5 Ma. ajjhupāvekkhi.
     [229] |229.1| Disvā abhihataṃ aggaṃ kāsirājena pesitaṃ
                     kusalo khattadhammānaṃ          tato pucchi anantarā.
       |229.2| Kacci nu bhoto kusalaṃ          kacci bhoto anāmayaṃ
                     kacci raṭṭhamidaṃ phītaṃ            dhammena anusāsasi 1-.
     [230] Kusalañceva me haṃsa                atho haṃsa anāmayaṃ
                atho raṭṭhamidaṃ phītaṃ                 dhammena anusāsahaṃ.
     [231] Kacci bhoto amaccesu             doso koci na vijjati
                kacci ca te tavatthesu               nāvakaṅkhanti jīvitaṃ.
     [232] Athopi me amaccesu               doso koci na vijjati
                athopi te mamatthesu               nāvakaṅkhanti jīvitaṃ.
     [233] Kacci te sādisī bhariyā           assavā piyabhāṇinī
                puttarūpayasūpetā                  tava chandavasānugā.
     [234] Atho me sādisī bhariyā           assavā piyabhāṇinī
                puttarūpayasūpetā                  mama chandavasānugā.
     [235] Kacci raṭṭhaṃ anuppīḷaṃ              akutociupaddavaṃ
                asāhasena dhammena                samena anusāsasi.
     [236] Atho raṭṭhaṃ anuppīḷaṃ               akutociupaddavaṃ
                asāhasena dhammena                samena anusāsahaṃ.
     [237] Kacci santo apacitā             asanto parivajjitā
                no ca 2- dhammaṃ niraṅkatvā       adhammamanuvattasi.
@Footnote: 1 Ma. manusāsasi. 2 Ma. ce.
     [238] Santo ca me apacitā             asanto parivajjitā
                dhammamevānuvattāmi              adhammo me niraṅkato.
     [239] Kacci nunāgataṃ 1- dīghaṃ           samavekkhasi khattiya
                kacci matto madanīye              paralokaṃ na santasi.
     [240] |240.1| Ahaṃ anāgataṃ dīghaṃ    samavekkhāmi pakkhima
                    ṭhito dasasu dhammesu            paralokaṃ na santasiṃ 2-.
       |240.2| Dānaṃ sīlaṃ pariccāgaṃ          ājjavaṃ maddavaṃ tapaṃ
                     akkodhaṃ avihiṃsañca          khantiñca avirodhanaṃ.
       |240.3| Iccete kusale dhamme        ṭhite passāmi attani
                   tato me jāyate pīti           somanassañcanappakaṃ.
       |240.4| Sumukho ca acintetvā       visajji 3- pharusaṃ giraṃ
                   bhāvadosamanaññāya          asmākāyaṃ vihaṅgamo.
       |240.5| So kuddho pharusaṃ vācaṃ         nicchāresi ayoniso
                   yānasmāsu 4- na vijjanti   nayidaṃ paññavatāmiva.
     [241] |241.1| Atthi me taṃ atisāraṃ vegena manujādhipa
                     dhataraṭṭhe ca bandhasmiṃ         dukkhaṃ me vipulaṃ ahu.
       |241.2| Tvaṃ no pitāva puttānaṃ     bhūtānaṃ dharaṇīriva
                   asmākaṃ adhipannānaṃ          khamassu rājakuñjara.
     [242] Evante 5- anumodāma         yaṃ bhāvaṃ na nigūhasi
               khīlaṃ pabhindasi pakkhi                 ujukosi vihaṅgama.
@Footnote: 1 Ma. nānāgataṃ. 2 Ma. santase. 3 Sī. Yu. vissaji. 4 Ma. yānasmesu.
@5 Ma. etaṃ te.
     [243] |243.1| Yaṅkiñci ratanaṃ atthi    kāsirājanivesane
                     rajataṃ jātarūpañca              muttā veḷuriyā bahū.
       |243.2| Maṇayo saṅkhamuttañca        vatthikaṃ 1- haricandanaṃ
                      ajinaṃ dantabhaṇḍañca       lohaṃ kāḷāyasaṃ bahuṃ
                      etaṃ dadāmi vo vittaṃ        issaraṃ 2- vissajāmi vo.
     [244] |244.1| Addhā apacitā tyamhā    sakkatā ca rathesabha
                     dhammesu vattamānānaṃ       tvaṃ no ācariyo bhava.
       |244.2| Ācariya samanuññātā     tayā anumatā mayaṃ
                      taṃ padakkhiṇato katvā      ñātī 3- passemurindama.
     [245] Sabbarattiṃ cintayitvā           mantayitvā yathātathaṃ
             kāsirājā anuññāsi             haṃsānaṃ pavaruttamaṃ.
     [246] Tato ratyā vivasane               suriyassuggamanaṃ pati
              pekkhato kāsirājassa              bhavanato 4- vigāhisuṃ.
     [247] |247.1| Te aroge anuppatte     disvāna parame dije
                     kekātimakaruṃ haṃsā           puthusaddo ajāyatha.
      |247.2| Te patītā pamuttena         bhattunā bhattugāravā
                    samantā parikariṃsu 5-         aṇḍajā laddhapaccayā.
     [248] Evaṃ mittavataṃ atthā             sabbe honti padakkhiṇā
                haṃsā yathā dhataraṭṭhā             ñātisaṅghamupāgamunti.
                    Mahāhaṃsajātakaṃ dutiyaṃ.
@Footnote: 1 Ma. vatthakaṃ. 2 Ma. issariyaṃ. 3 Ma. ñātī. 4 Ma. bhavanā te.
@5 Ma. parikiriṃsu. sabbattha īdisameva.



             The Pali Tipitaka in Roman Character Volume 28 page 77-87. http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=199&items=50              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=199&items=50&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=199&items=50              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=199&items=50              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=199              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=4899              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=4899              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :