ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
                            Terasanipātajātakaṃ
                                     1 ambajātakaṃ
     [1725] Ahāsi me ambaphalāni pubbe
                       aṇūni thūlāni ca brahmacārī
                       teheva mantehi nadāni tuyhaṃ
                       dumapphalā pātubhavanti brahme.
     [1726] Nakkhattayogaṃ paṭimānayāmi
                       khaṇaṃ muhuttañca mantena passaṃ 1-
                       nakkhattayogañca khaṇañca laddhā
                       addhā harissambaphalaṃ bahukaṃ 2-.
     [1727] Nakkhattayogaṃ na pure abhāṇi
                       khaṇaṃ muhuttaṃ na pure asaṃsi
                       athāhari ambaphalaṃ pahutaṃ 3-
                       vaṇṇena gandhena rasenupetaṃ.
     [1728] Mantābhijappena purepi 4- tuyhaṃ
                       dumapphalā pātubhavanti brahme
                       svājja na vādesi 5- jappampi mantaṃ 6-
                       ayaṃ so ko nāma tavajja dhammo.
@Footnote: 1 Sī. Yu. khaṇaṃ muhuttaṃ na maṃ tosayanti .  2 Sī. Yu. athāharissambaphalaṃ pahūtaṃ.
@3 Ma. sayaṃ harī ambaphalaṃ pahūtaṃ .  4 Ma. pure hi. Sī. Yu. purassa.
@5 Sī. Ma. pāresi .  6 Sī. Yu. japampi mante.
     [1729] Caṇḍālaputto mama sampadāsi
                       dhammena mante pakatiñca saṃsi
                       mā cassu me pucchito nāmagottaṃ
                       guyhittho mā taṃ vijaheyyu mantā 1-.
     [1730] Sohaṃ janindena janamhi puṭṭho
                       makkhābhibhūto alikaṃ abhāṇiṃ
                       mantā ime brāhmaṇassāti micchā
                       pahīnamanto kapaṇo rudāmi.
     [1731] Eraṇḍā pucimandā vā        atha vā pālibhaddakā
                  madhuṃ madhutthiko vinde             so hi tassa dumuttamo.
     [1732] Khattiyā brāhmaṇā vessā     suddā caṇḍālapukkusā
                  yamhā dhammaṃ vijāneyya           so hi tassa naruttamo.
     [1733] Imassa daṇḍañca vadhañca datvā
                       gale gahetvā balayātha 2- jammaṃ
                       yo uttamatthaṃ kasirena laddhaṃ
                       mānātimānena vināsayittha.
     [1734] Yathā samaṃ maññamāno pateyya
                       sobbhaṃ guhaṃ narakaṃ pūtipādaṃ
                       rajjūti vā akkame kaṇhasappaṃ
@Footnote: 1 Ma. atthaṃ vijaheyya manto .  2 Ma. khalayātha.
                       Andho yathā jotimadhiṭṭhaheyya
                       evampi tvaṃ maṃ khalitaṃ sapañña
                       pahīnamantassa puna sampadāhi 1-.
     [1735] Dhammena mante 2- tava sampadāsiṃ
                       tvampi dhammena pariggahesi
                       pakatimpi te attamano asaṃsi 3-
                       dhamme ṭhitaṃ taṃ na jaheyya manto.
     [1736] So 4- bāla mantaṃ kasirena laddhaṃ
                       yaṃ dullabhaṃ ajja manussaloke
                       kicchā laddhaṃ jīvitaṃ appapañño 5-
                       vināsayī alikaṃ bhāsamāno.
     [1737] Bālassa muḷhassa akataññuno ca
                       musā bhaṇantassa asaññatassa
                       mante mayaṃ tādisake na dema
                       kuto mantā gaccha na mayhaṃ ruccasīti.
                                    Ambajātakaṃ paṭhamaṃ.
                                             --------
@Footnote: 1 Ma. punappadāhi. Sī. Yu. punappasīda .  2 Ma. mantaṃ .  3 Ma. asaṃsiṃ.
@4 Ma. yo. 5 Sī. kicchā laddhaṃ jivikaṃ appañño. ma kiñcāpi laddhā jīvituṃ.
@appañño. Yu. kacchāpi laddhā jīvikaṃ appañña.



             The Pali Tipitaka in Roman Character Volume 27 page 342-344. http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=1725&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=1725&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=1725&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=1725&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1725              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=2984              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=2984              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :