ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [93]  4  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā rājagahe viharati
veḷuvane   kalandakanivāpe   .   tena  kho  pana  samayena  āyasmā  ca
sārīputto     āyasmā     ca     mahāmoggallāno    kapotakandarāyaṃ
viharanti   .   tena   kho  pana  samayena  āyasmā  sārīputto  juṇhāya
rattiyā   navoropitehi   kesehi   abbhokāse  nisinno  hoti  aññataraṃ
samādhiṃ samāpajjitvā.
     [94]  Tena  kho  pana  samayena  dve  yakkhā  sahāyakā uttarāya
disāya   dakkhiṇadisaṃ   gacchanti   kenacideva   karaṇīyena   .  addasaṃsu  kho
te   yakkhā   āyasmantaṃ   sārīputtaṃ   juṇhāya   rattiyā  navoropitehi
kesehi   abbhokāse  nisinnaṃ  disvāna  eko  yakkho  dutiyaṃ  1-  yakkhaṃ
@Footnote: 1 Po. dutiyampi.
Etadavoca  paṭibhāti  maṃ  samma  imassa  samaṇassa  sīse  pahāraṃ  dātunti.
Evaṃ   vutte  so  yakkho  taṃ  yakkhaṃ  etadavoca  alaṃ  samma  mā  samaṇaṃ
āsādesi 1- uḷāro so samma samaṇo mahiddhiko mahānubhāvoti.
     {94.1}   Dutiyampi   kho   so   yakkho   taṃ  yakkhaṃ  etadavoca
paṭibhāti   maṃ  samma  imassa  samaṇassa  sīse  pahāraṃ  dātunti  .  dutiyampi
kho  so  yakkho  taṃ  yakkhaṃ  etadavoca  alaṃ  samma  mā  samaṇaṃ āsādesi
uḷāro   so   samma   samaṇo   mahiddhiko   mahānubhāvoti   .  tatiyampi
kho   so   yakkho   taṃ   yakkhaṃ   etadavoca  paṭibhāti  maṃ  samma  imassa
samaṇassa sīse pahāraṃ dātunti.
     {94.2}  Tatiyampi  kho  so  yakkho  taṃ yakkhaṃ etadavoca alaṃ samma
mā  samaṇaṃ  āsādesi  uḷāro  so samma samaṇo mahiddhiko mahānubhāvoti.
Atha  kho  so  yakkho  taṃ  yakkhaṃ  anādayitvā āyasmato sārīputtattherassa
sīse  pahāraṃ  adāsi  .  [2]- api tena pahārena sattaratanaṃ vā aṭṭharatanaṃ
vā   nāgaṃ  osādeyya  mahantaṃ  vā  pabbatakūṭaṃ  padāleyya  .  atha  ca
pana so yakkho ḍayhāmīti vatvā tattheva mahānirayaṃ apatāsi 3-.
     [95]    Addasā   kho   āyasmā   mahāmoggallāno   dibbena
cakkhunā    visuddhena   atikkantamānusakena   tena   yakkhena   āyasmato
sārīputtassa   sīse   pahāraṃ   diyamānaṃ  disvāna  yenāyasmā  sārīputto
tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ    sārīputtaṃ    etadavoca
kacci    te    āvuso   khamanīyaṃ   kacci   yāpanīyaṃ   kacci   na   kiñci
@Footnote: 1 Po. sabbavāresu pahāresīti dissati .  2 Po. tāva pahāro ahosīti. Ma. tāva
@mahāpahāro ahosi .  3 Po. avaṭṭhāsi.
Dukkhanti   khamanīyaṃ   me   āvuso   moggallāna   yāpanīyaṃ  me  āvuso
moggallāna api ca me sīse thokaṃ dukkhanti.
     {95.1}  Acchariyaṃ āvuso sārīputta abbhūtaṃ āvuso sārīputta yaṃ 1-
mahiddhiko  āyasmā  sārīputto  mahānubhāvo  idha  te  āvuso sārīputta
aññataro  yakkho  sīse  pahāraṃ  adāsi  tāva mahāpahāro ahosi api tena
pahārena   sattaratanaṃ   vā   aṭṭharatanaṃ   vā  nāgaṃ  osādeyya  mahantaṃ
vā   pabbatakūṭaṃ   vā   padāleyyāti   .   atha  panāyasmā  sārīputto
evamāha   khamanīyaṃ   me   āvuso   moggallāna  yāpanīyaṃ  me  āvuso
moggallāna   api   ca   me   sīse   thokaṃ  dukkhanti  acchariyaṃ  āvuso
moggallāna    abbhūtaṃ    āvuso    moggallāna   yaṃ   2-   mahiddhiko
āyasmā   mahāmoggallāno   mahānubhāvo   yatra   hi   nāma  yakkhampi
passissati mayaṃ panetarahi paṃsupisācakampi na passāmāti.
     [96]   Assosi   kho   bhagavā   dibbāya  sotadhātuyā  visuddhāya
atikkantamānusikāya    tesaṃ    ubhinnaṃ    mahānāgānaṃ    evarūpaṃ    3-
kathāsallāpaṃ   .   atha   kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ
imaṃ udānaṃ udānesi
          yassa selupamaṃ cittaṃ       ṭhitaṃ nānupakampati
          virattaṃ rajanīyesu            kopaneyye na kuppati
          yassevaṃ bhāvitaṃ cittaṃ      kuto taṃ dukkhamessatīti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 131-133. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=93&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=93&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=93&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=93&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=93              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5823              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5823              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :