ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [67]   2   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
āyasmā    nando    bhagavato    bhātā    mātucchāputto   sambahulānaṃ
bhikkhūnaṃ   evaṃ   1-   ārocesi   anabhirato   ahaṃ  āvuso  brahmacariyaṃ
carāmi    na    sakkomi    brahmacariyaṃ   sandhāretuṃ   sikkhaṃ   paccakkhāya
hīnāyāvattissāmīti   .   atha   kho   aññataro   bhikkhu   yena   bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   so  bhikkhu  bhagavantaṃ  etadavoca
āyasmā   bhante   nando   bhagavato  bhātā  mātucchāputto  sambahulānaṃ
bhikkhūnaṃ   evaṃ   ārocesi   anabhirato  ahaṃ  āvuso  brahmacariyaṃ  carāmi
na sakkomi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti.
     {67.1}  Atha  kho  bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu
mama   vacanena   nandaṃ   bhikkhuṃ   āmantehi   satthā   taṃ  āvuso  nanda
āmantetīti   .   evaṃ   bhanteti  kho  so  bhikkhu  bhagavato  paṭissutvā
yenāyasmā    nando   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   nandaṃ
etadavoca  satthā  taṃ  āvuso  nanda  āmantetīti  .  evamāvusoti kho
āyasmā   nando  tassa  bhikkhuno  paṭissutvā  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   nandaṃ   bhagavā   etadavoca  saccaṃ  kira  tvaṃ
nanda   sambahulānaṃ   bhikkhūnaṃ   evaṃ   ārocesi  anabhirato  ahaṃ  āvuso
@Footnote: 1 Po. Ma. Yu. sabbavāresu evamārocesi.
.pe.   Hīnāyāvattissāmīti   .   evaṃ   bhanteti   .  kissa  pana  tvaṃ
nanda    anabhirato    brahmacariyaṃ    carasi    na    sakkosi   brahmacariyaṃ
sandhāretuṃ   sikkhaṃ  paccakkhāya  hīnāyāvattissasīti  .  sākiyānī  mama  1-
bhante    janapadakalyāṇī    gharā    nikkhamantassa    2-   upaḍḍhullikhitehi
kesehi    apaloketvā    maṃ    etadavoca    tuvaṭaṃ   kho   ayyaputta
āgaccheyyāsīti   so   kho   ahaṃ   bhante  taṃ  anussaramāno  anabhirato
brahmacariyaṃ  carāmi  na  sakkomi  brahmacariyaṃ  sandhāretuṃ  sikkhaṃ  paccakkhāya
hīnāyāvattissāmīti   .   atha   kho   bhagavā  āyasmantaṃ  nandaṃ  bāhāya
gahetvā   seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ
pasāreyya   pasāritaṃ   vā   bāhaṃ   sammiñjeyya   evamevaṃ   jetavane
antarahito devesu tāvatiṃsesu pāturahosi.
     [68]   Tena   kho   pana   samayena   pañcamattāni  accharāsatāni
sakkassa   devānamindassa   upaṭṭhānaṃ   āgatāni   honti  kakuṭapadāni .
Atha   3-   kho  bhagavā  āyasmantaṃ  nandaṃ  āmantesi  passasi  no  tvaṃ
nanda   imāni   pañca  accharāsatāni  kakuṭapadānīti  .  evaṃ  bhanteti .
Taṃ  4-  kiṃ  maññasi  nanda  katamā  nu  kho  abhirūpatarā  vā  dassanīyatarā
vā   pāsādikatarā   vā   sākiyānī   vā   janapadakalyāṇī  imāni  vā
pañca   accharāsatāni   kakuṭapadānīti   .  seyyathāpi  bhante  paluṭṭhamakkaṭī
kaṇṇanāsacchinnā    evameva    kho   bhante   sākiyānī   janapadakalyāṇī
@Footnote: 1 Po. Ma. Yu. maṃ .  2 Yu. nikkhamantaṃ .  3 Yu. tena kho .  4 Yu. ayaṃ pāṭho natthi.
Imesaṃ    pañcannaṃ    accharāsatānaṃ    upanidhāya    saṅkhyampi   na   1-
upeti   kalabhāgampi   na   upeti   upanidhimpi  na  upeti  2-  atha  kho
imāni   pañca   accharāsatāni   abhirūpatarāni   ceva   dassanīyatarāni   ca
pāsādikatarāni    cāti   .   abhirama   nanda   abhirama   nanda   ahante
pāṭibhogo    pañcannaṃ    accharāsatānaṃ   paṭilābhāya   kakuṭapadānanti  .
Sace  me  bhante  bhagavā  pāṭibhogo  pañcannaṃ  accharāsatānaṃ  paṭilābhāya
kakuṭapadānaṃ abhiramissāmahaṃ bhante bhagavā 3- brahmacariyeti 4-.
     {68.1}  Atha  kho  bhagavā  āyasmantaṃ  nandaṃ  bāhāya  gahetvā
seyyathāpi  nāma  balavā  puriso  sammiñjitaṃ  vā  bāhaṃ pasāreyya pasāritaṃ
vā   bāhaṃ   sammiñjeyya   evamevaṃ   devesu   tāvatiṃsesu  antarahito
jetavane   pāturahosi   .   assosuṃ  kho  bhikkhū  āyasmā  kira  nando
bhagavato   bhātā   mātucchāputto   accharānaṃ   hetu   brahmacariyaṃ  carati
bhagavā    kirassa    pāṭibhogo    pañcannaṃ    accharāsatānaṃ   paṭilābhāya
kakuṭapadānanti.
     [69]  Atha  kho  āyasmato  nandassa  sahāyakā  bhikkhū  āyasmantaṃ
nandaṃ   bhatakavādena   ca   upakkitavādena   5-  ca  samudācaranti  bhatako
kirāyasmā    nando    upakkitako    kirāyasmā    nando    accharānaṃ
hetu    brahmacariyaṃ    carati    bhagavā    kirassa   pāṭibhogo   pañcannaṃ
accharāsatānaṃ    paṭilābhāya   kakuṭapadānanti   .   atha   kho   āyasmā
@Footnote: 1 Ma. sabbavāresu noti dissati .  2 Sī. Yu. ayaṃ pāṭho natthi .  3 Ma. bhagavati.
@4 Po. brahmacariyanti .  5 Po. Ma. Yu. upakkitakavādena.
Nando    sahāyakānaṃ    bhikkhūnaṃ   bhatakavādena   ca   upakkitavādena   ca
aṭṭiyamāno   harāyamāno   jigucchamāno   eko   vūpakaṭṭho  appamatto
ātāpī   pahitatto   viharanto  1-  na  cirasseva  yassatthāya  kulaputtā
sammadeva      agārasmā      anagāriyaṃ      pabbajanti      tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti    abbhaññāsi   .   aññataro   kho   panāyasmā   nando
arahataṃ ahosi.
     [70]   Atha   kho  aññatarā  devatā  abhikkantāya  2-  rattiyā
abhikkantavaṇṇā    kevalakappaṃ    jetavanaṃ   obhāsetvā   yena   bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    avivādetvā    ekamantaṃ
aṭṭhāsi   .   ekamantaṃ   ṭhitā  kho  sā  devatā  bhagavantaṃ  etadavoca
āyasmā   bhante   nando   bhagavato   bhātā  mātucchāputto  āsavānaṃ
khayā    anāsavaṃ    cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ
abhiññā    sacchikatvā    upasampajja    viharatīti   .   bhagavatopi   ñāṇaṃ
udapādi   nando   āsavānaṃ   khayā   anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharatīti .
Atha    kho    āyasmā   nando   tassā   rattiyā   accayena   yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ      nisīdi      ekamantaṃ     nisinno     kho     āyasmā
@Footnote: 1 Yu. visārado .  2 Yu. atikkantāya.
Nando   bhagavantaṃ   etadavoca   yaṃ   me   bhante   bhagavā   pāṭibhogo
pañcannaṃ      accharāsatānaṃ     paṭilābhāya     kakuṭapadānaṃ     muñcāmahaṃ
bhante   bhagavantaṃ   etasmā   paṭissavāti   .   mayāpi  kho  te  nanda
cetasā   ceto   paricca   vidito   nando   āsavānaṃ   khayā  anāsavaṃ
cetovimuttiṃ     paññāvimuttiṃ     diṭṭheva     dhamme    sayaṃ    abhiññā
sacchikatvā     upasampajja     viharatīti    devatāpi    me    etamatthaṃ
ārocesi   āyasmā   bhante   nando  bhagavato  bhātā  mātucchāputto
āsavānaṃ    khayā    anāsavaṃ    cetovimuttiṃ    paññāvimuttiṃ    diṭṭheva
dhamme    sayaṃ    abhiññā    sacchikatvā   upasampajja   viharatīti   yadeva
kho   te   nanda   anupādāya   āsavehi  cittaṃ  vimuttaṃ  athāhaṃ  mutto
etasmā    paṭissavāti   .   atha   kho   bhagavā   etamatthaṃ   viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
       yassa tiṇṇo 1- kāmapaṅko  maddito kāmakaṇṭako
       mohakkhayaṃ anuppatto            sukhadukkhesu na vedhatī sa bhikkhūti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 103-107. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=67&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=67&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=67&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=67&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=67              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3949              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3949              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :