ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                         Suttanipāte catutthassa aṭṭhakavaggassa
                         ekādasamaṃ kalahavivādasuttaṃ
     [418] |418.1290| 11 Kuto pahūtā kalahā vivādā
                         paridevasokā sahamaccharā ca
                         mānātimānā sahapesuṇā ca
                         kuto pahūtā te tadiṅgha brūhi.
   |418.1291| Piyappahūtā kalahā vivādā
                         paridevasokā sahamaccharā ca
                         mānātimānā sahapesuṇā ca
                         maccherayuttā kalahā vivādā
                         vivādajātesu ca pesuṇāni.
   |418.1292| Piyā su lokasmiṃ kutonidānā
                         ye vāpi 1- lobhā vicaranti loke
                         āsā ca niṭṭhā ca kutonidānā
                         ye samparāyāya narassa honti.
   |418.1293| Chandānidānāni piyāni loke
                         ye vāpi lobhā vicaranti loke
                         āsā ca niṭṭhā ca itonidānā
                         ye samparāyāya narassa honti.
@Footnote: 1 Po. Ma. sabbattha vāresu cāpi.
   |418.1294| Chando nu lokasmiṃ kutonidāno
                         vinicchayā vāpi kuto pahūtā
                         kodho mosavajjañca kathaṅkathā ca
                         ye vāpi dhammā samaṇena vuttā.
   |418.1295| Sātaṃ asātanti yamāhu loke
                         tamūpanissāya pahoti chando
                         rūpesu disvā vibhavaṃ bhavañca
                         vinicchayaṃ kurute 1- jantu loke.
   |418.1296| Kodho mosavajjañca kathaṅkathā ca
                         etepi dhammā dvayameva sante
                         kathaṅkathī ñāṇapathāya sikkhe
                         ñatvā pavuttā samaṇena dhammā.
   |418.1297| Sātaṃ asātañca kutonidānā
                         kismiṃ asante na bhavanti hete
                         vibhavaṃ bhavañcāpi yametamatthaṃ
                         etamme pabrūhi yatonidānaṃ.
   |418.1298| Phassanidānaṃ sātaṃ asātaṃ
                         phasse asante na bhavanti hete
                         vibhavaṃ bhavañcāpi yametamatthaṃ
                         etante pabrūmi itonidānaṃ.
@Footnote: 1 Ma. kubbati.
   |418.1299| Phasso nu lokasmiṃ kutonidāno
                         pariggahā vāpi kuto pahūtā
                         kasmiṃ asante na mamattamatthi
                         kasmiṃ vibhūte na phusanti phassā.
   |418.1300| Nāmañca rūpañca paṭicca phasso
                         icchānidānāni pariggahāni
                         icchāya 1- asantyā na mamattamatthi
                         rūpe vibhūte na phusanti phassā.
   |418.1301| Kathaṃsametassa vibhoti rūpaṃ
                         sukhaṃ dukkhaṃ vāpi kathaṃ vibhoti
                         etamme pabrūhi yathā vibhoti
                         taṃ jāniyāma iti 2- me mano ahu.
   |418.1302| Na saññasaññī na visaññasaññī
                         nopi asaññī na vibhūtasaññī
                         evaṃsametassa vibhoti rūpaṃ
                         saññānidānā hi papañcasaṅkhā.
   |418.1303| Yantaṃ apucchimha akittayi no
                         aññantaṃ pucchāma tadiṅgha brūhi
                         ettāvataggaṃ no 3- vadanti heke
                         yakkhassa suddhiṃ idha paṇḍitāse
@Footnote: 1 Yu. icchā na santyā. 2 Ma. jāniyāmāti. 3 Ma. nu.
                         Udāhu aññampi vadanti etto.
   |418.1304| Ettāvataggampi vadanti heke
                         yakkhassa suddhiṃ idha paṇḍitāse
                         tesaṃ puneke samayaṃ vadanti
                         anupādisese kusalā vadānā.
   |418.1305| Ete ca ñatvā upanissitāti
                         ñatvā munī nissaye so vimaṃsī
                         ñatvā vimutto na vivādameti
                         bhavābhavāya na sameti dhīroti.
                         Kalahavivādasuttaṃ ekādasamaṃ.
                                ----------



             The Pali Tipitaka in Roman Character Volume 25 page 502-505. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=418&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=418&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=418&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=418&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=418              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8796              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8796              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :