ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
        Suttanipāte tatiyassa mahāvaggassa ekādasamaṃ nālakasuttaṃ
     [388] |388.1106| 11 Ānandajāte tidasagaṇe patīte
                         sakkañca 2- indaṃ sucivasane ca deve
                         dussaṃ gahetvā atiriva thomayante
                         asito isi addasa divāvihāre.
   |388.1107| Disvāna deve pamuditamane 3- udagge
                         cittiṃ karitvā idamavoca 4- tattha
                         kiṃ devasaṅgho atiriva kalyarūpo
                         dussaṃ gahetvā ramayatha 5- kiṃ paṭicca.
   |388.1108| Yadāpi āsi asurehi saṅgamo 6-
                         jayo surānaṃ asurā parājitā
                         tadāpi netādiso lomahaṃsano
                         kimabbhūtaṃ daṭṭhu marū pamoditā.
   |388.1109| Seḷenti gāyanti ca vādayanti 7-
                         bhujāni phoṭenti 8- ca naccayanti ca
@Footnote: 1 Ma. Yu. satataṃ. 2 Po. sakaṃva. Yu. sakkacca .  3 Ma. Yu. muditamane.
@4 Ma. Yu. idamavocāsi. 5 Yu. bhamuyatha. 6 pa. saṅgahe. 7 Ma. Yu. vādayanti ca.
@8 Ma. poṭhenti.

--------------------------------------------------------------------------------------------- page467.

Pucchāmi vohaṃ merumuddhavāsine dhunātha me saṃsayaṃ khippaṃ 1- mārisā. |388.1110| So bodhisatto ratanavaro atulyo manussaloke hitasukhatāya 2- jāto sakyāna gāme janapade lumbineyye tenamha tuṭṭhā atiriva kalyarūpā. |388.1111| So sabbasattuttamo aggapuggalo narāsabho sabbapajānamuttamo vattessati 3- cakkaṃ isivhaye vane nadaṃva sīho balavā migābhibhū. |388.1112| Taṃ saddaṃ sutvā turitamavasarī so suddhodanassa (tada) bhavanaṃ upāvisi 4- nisajja tattha idamavocāpi 5- sakye kuhiṃ kumāro ahampi daṭṭhukāmo. |388.1113| Tato kumāraṃ jalitamiva suvaṇṇaṃ ukkāmukheva sukusalasampahaṭṭhaṃ daddallamānaṃ siriyā anomavaṇṇaṃ dassesu puttaṃ asitavhayassa sakyā. |388.1114| Disvā kumāraṃ sikhimiva pajjalantaṃ @Footnote: 1 Po. Ma. Yu. khippa. 2 Ma. Yu. hitasukhatthāya. 3 Po. vattissati. 4 Yu. @upāgami. 5 Ma. Yu. idamavocāsi.

--------------------------------------------------------------------------------------------- page468.

Tārāsabhaṃva nabhasigamaṃ visuddhaṃ suriyantapantaṃ sāradarivabbhamuttaṃ 1- ānandajāto vipulamalattha pītiṃ. |388.1115| Anekasākhañca sahassamaṇḍalaṃ chattaṃ marū dhāreyyumantalikkhe suvaṇṇadaṇḍā vītipatanti cāmarā na dissare cāmarachattagāhakā. |388.1116| Disvā jaṭī 2- kaṇhasirivhayo isi suvaṇṇanikkhaṃ viya paṇḍukambale setañca chattaṃ dhārayantamuddhani 3- udaggacitto sumano paṭiggahe. |388.1117| Paṭiggahetvā pana sakyapuṅgavaṃ jigiṃsako lakkhaṇamantapāragū pasannacitto giramabbhudīrayi anuttarāyaṃ dipadānamuttamo. |388.1118| Athattano gamanamanussaranto akalyarūpo gaḷayati assukāni disvāna sakyā isimavocuṃ rudantaṃ no ce kumāre bhavissati antarāyo. |388.1119| Disvāna sakye isimavoca akalye @Footnote: 1 Po. sāradadivābbhamuttaṃ. Ma. Yu. sarasarivab ... 2 Po. Yu. jaṭi. 3 Ma. Yu. @dhariyanta ...

--------------------------------------------------------------------------------------------- page469.

Nāhaṃ kumāre ahitamanussarāmi na cāpi assa bhavissati antarāyo na orakāyaṃ adhimanasā 1- bhavātha. |388.1120| Sambodhiyaggaṃ phusissatāyaṃ kumāro so dhammacakkaṃ paramavisuddhadassī vattessatāyaṃ bahujanahitānukampī vitthārikassa bhavissati brahmacariyaṃ. |388.1121| Mamañca āyu na ciramidhāvaseso athantarā me bhavissati kālakiriyā sohaṃ na sussaṃ 2- asamadhurassa dhammaṃ tenamhi aṭṭo byasanagato 3- aghāvī. |388.1122| So sākiyānaṃ vipulaṃ janetvāna pītiṃ antepuramhā niragamā 4- brahmacārī so bhāgineyyaṃ sayaṃ anukampamāno samādapesi asamadhurassa dhamme |388.1123| buddhoti ghosaṃ yadi parato suṇāsi sambodhipatto vivarati 5- dhammamaggaṃ gantvāna tattha sayaṃ 6- paripucchamāno carassu tasmiṃ bhagavati brahmacariyaṃ. |388.1124| Tenānusiṭṭho hitamanena tādinā @Footnote: 1 Ma. adhimānasā. 2 Ma. sossaṃ . 3 Po. Ma. byasanaṅgato. 4 Po. Ma. nigamā. @5 Yu. vīcarati. 6 Ma. Yu. samayaṃ.

--------------------------------------------------------------------------------------------- page470.

Anāgate paramavisuddhadassinā so nāḷako upacitapuññasañcayo jinaṃ patikkhaṃ parivasi rakkhitindriyo. |388.1125| Sutvāna ghosaṃ jinavaracakkavattane gantvāna disvā isinisabhaṃ pasanno moneyyaseṭṭhaṃ munivaraṃ 1- apucchi samāgate asitavhayassa sāsaneti. Vatthukathā 2- niṭṭhitā. [389] |389.1126| Aññātametaṃ vacanaṃ asitassa yathātathaṃ taṃ taṃ gotama pucchāmi 3- sabbadhammāna pāraguṃ |389.1127| anāgāriyupetassa 4- bhikkhācariyaṃ jigiṃsato muniṃ pabrūhi me puṭṭho moneyyaṃ uttamaṃ padaṃ. |389.1128| Moneyyante upaññissanti (bhagavā) dukkaraṃ durabhisambhavaṃ handa te naṃ pavakkhāmi santhambhassu daḷho bhava. |389.1129| Samānabhāvaṃ 5- kubbetha gāme akuṭṭhavanditaṃ manopadosaṃ rakkheyya santo anuṇṇagocaro 6-. |389.1130| Uccāvacā niccharanti dāye aggisikhūpamā nāriyo muniṃ palobhenti tā su taṃ mā palobheyyuṃ 7- |389.1131| virato methunā dhammā hitvā kāme varāvare 8- @Footnote: 1 Ma. Yu. munipavaraṃ . 2 Ma. Yu. vatthugāthā . 3 Yu. pucchāma. 4 Ma. Yu. @anagāriyu .... 5 Po. Ma. samānabhāgaṃ. 6 Yu. vaṇṇanāyañca anuṇṇato care. @7 Po. Ma. Yu. palobhayuṃ. 8 Ma. paropare. Yu. parovare.

--------------------------------------------------------------------------------------------- page471.

Aviruddho asāratto pāṇesu tasathāvare. |389.1132| Yathā ahaṃ tathā ete yathā ete tathā ahaṃ attānaṃ upamaṃ katvā na haneyya na ghātaye. |389.1133| Hitvā icchañca lobhañca yattha satto puthujjano cakkhumā paṭipajjeyya tareyya narakaṃ imaṃ. |389.1134| Onodaro 1- mitāhāro appicchassa alolupo sadā 2- icchāya nicchāto aniccho hoti nibbuto. |389.1135| Sa piṇḍacāraṃ caritvā vanantamabhihāraye upaṭṭhito rukkhamūlasmiṃ āsanūpagato muni. |389.1136| Sa jhānapasuto dhīro vanante ramito siyā jhāyetha rukkhamūlasmiṃ attānamabhitosayaṃ. |389.1137| Tato ratyā vivasane 3- gāmantamabhihāraye avhānaṃ nābhinandeyya abhihārañca gāmato. |389.1138| Na munī gāmamāgamma kulesu sahasā care ghāsesanaṃ 4- chinnakatho na vācampayuttaṃ bhaṇe. |389.1139| Alatthaṃ yadidaṃ sādhu nālatthaṃ kusalāmiti 5- ubhayeneva so tādi rukkhaṃva upātivattati 6-. |389.1140| Sapattapāṇī caranto amūgo mūgasammato appaṃ dānaṃ na hiḷeyya dātāraṃ nāvajāniyā. |389.1141| Uccāvacā hi paṭipadā samaṇena pakāsitā @Footnote: 1 Ma. Yu. ūnūdaro . 2 Yu. save. 3 Ma. vivasāne . 4 Po. ghāsenaṃ. @5 Po. kusalamiti. Ma. kusalaṃ iti. 6 Ma. rukkhaṃ upanivattati. Yu. ūpanivattati.

--------------------------------------------------------------------------------------------- page472.

Na pāraṃ diguṇaṃ yanti na yidaṃ ekaguṇamuttaṃ 1-. |389.1142| Yassa ca visatā natthi chinnasotassa bhikkhuno kiccākiccappahīnassa pariḷāho na vijjati. |389.1143| Moneyyante upaññissanti (bhagavā) khuradhārūpamo bhave jivhāya tāluṃ āhacca udare saññato siyā. |389.1144| Alīnacitto ca siyā na cāpi bahu cintaye nirāmagandho asito brahmacariyaparāyano |389.1145| ekāsanassa sikkhetha samaṇopāsanassa ca ekattaṃ monamakkhātaṃ eko ve 2- abhiramissasi. (atha bhāsihi 3- dasa disā) |389.1146| sutvā dhīrānaṃ nigghosaṃ jhāyīnaṃ kāmacāginaṃ tato hiriñca saddhañca bhiyyo kubbetha māmako. |389.1147| Taṃ nadīhi vijānātha sobbhesu padaresu ca sanantā 4- yanti kusubbhā tuṇhī yanti mahodadhi. |389.1148| Yadūnakaṃ taṃ sanati yaṃ pūraṃ santameva taṃ aḍḍhakumbhūpamo bālo rahado pūrova paṇḍito. |389.1149| Yaṃ samaṇo bahu bhāsati upetaṃ atthasañhitaṃ jānaṃ so dhammaṃ deseti jānaṃ so bahu bhāsati. |389.1150| Yo ca jānaṃ saṃyatatto 5- jānaṃ na bahu bhāsati @Footnote: 1 Ma. Yu. --- ekaguṇaṃ mutaṃ . 2 Ma. Yu. ce. 3 Ma. bāhisi. 4 Po. suṇantā. @Ma. Yu. saṇantā . 5 Yu. yatatto.

--------------------------------------------------------------------------------------------- page473.

Sa muni monamarahati sa muni monamajjhaggāti 1-. Nālakasuttaṃ ekādasamaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 25 page 466-473. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=388&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=388&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=388&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=388&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=388              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7078              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7078              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :