ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page450.

Suttanipāte tatiyassa mahāvaggassa navamaṃ vāseṭṭhasuttaṃ [381] 9 Evamme sutaṃ . ekaṃ samayaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe . tena kho pana samayena sambahulā abhiññātā 1- brāhmaṇamahāsālā icchānaṅgale paṭivasanti seyyathīdaṃ caṅkī brāhmaṇo tārukkho brāhmaṇo pokkharasāti brāhmaṇo jāṇussoṇi brāhmaṇo todeyyabrāhmaṇo aññe ca abhiññātā brāhmaṇamahāsālā. {381.1} Atha kho vāseṭṭhabhāradvājānaṃ māṇavānaṃ jaṅghāvihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ 2- ayamantarākathā udapādi kathaṃ bho brāhmaṇo hotīti . [3]- bhāradvājo māṇavo evamāha yato kho bho ubhato sujāto [4]- mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakuṭṭho jātivādena ettāvatā bho brāhmaṇo hotīti . vāseṭṭho māṇavo evamāha yato kho bho sīlavā ca hoti vattasampanno ca ettāvatā kho bho brāhmaṇo hotīti. {381.2} Neva kho asakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ na pana asakkhi 5- vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetuṃ . atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi ayaṃ [6]- bho bhāradvāja samaṇo gotamo sakyaputto @Footnote: 1 Ma. Yu. sabbatthavāre āmeṇḍitaṃ . 2 Yu. anucaṅkamamānānaṃ anuvicaramānānaṃ. @3 Po. Ma. taṃ. 4 Ma. Yu. hoti . 5 Po. na pana sakkhi. 6 Ma. Yu. kho.

--------------------------------------------------------------------------------------------- page451.

Sakyakulā pabbajito icchānaṅgale viharati icchānaṅgalavanasaṇḍe taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato itipi so bhagavā .pe. buddho bhagavāti āyāma [1]- bhāradvāja yena samaṇo gotamo tenupasaṅkamissāma upasaṅkamitvā [2]- etamatthaṃ pucchissāma yathā no samaṇo gotamo byākarissati tathā naṃ dhāressāmāti . evaṃ bhoti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi. {381.3} Atha kho vāseṭṭhabhāradvājamāṇavā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ gāthāhi ajjhabhāsi [382] |382.1021| Anuññātapaṭiññātā tevijjā mayamassu bho ahaṃ pokkharasātissa tārukkhassāya māṇavo. |382.1022| Tevijjānaṃ yadakkhātaṃ tatra kevalinosmase padakasmā veyyākaraṇā ca 3- jappe ācariyasādisā. |382.1023| Tesanno jātivādamhi vivādo atthi gotama jātiyā brāhmaṇo hoti bhāradvājo iti bhāsati ahañca kammunā brūhi evaṃ jānāhi cakkhuma. |382.1024| Te na sakkoma saññātuṃ 4- aññamaññaṃ mayaṃ ubho bhavantaṃ puṭṭhumāgamhā sambuddhaṃ iti vissutaṃ. @Footnote: 1 Ma. Yu. bho . 2 Ma. Yu. samaṇaṃ gotamaṃ . 3 Ma. Yu. casaddo natthi. 4 Ma. @saññāpetuṃ.

--------------------------------------------------------------------------------------------- page452.

|382.1025| Candaṃ yathā khayātītaṃ pecca pañjalikā janā vandamānā namassanti evaṃ lokasmi gotama. |382.1026| Cakkhuṃ loke samuppannaṃ mayaṃ pucchāma gotamaṃ jātito brāhmaṇo hoti udāhu bhavati kammunā ajānataṃ no pabrūhi yathā jānemu brāhmaṇaṃ. |382.1027| Tesaṃ vohaṃ byakkhissaṃ (vāseṭṭhāti bhagavā) anupubbaṃ yathātathaṃ jātivibhaṅgaṃ pāṇānaṃ aññamaññā hi jātiyo. |382.1028| Tiṇarukkhepi jānātha na cāpi paṭijānare liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo. |382.1029| Tato kīṭe paṭaṅge ca yāva kunthakipillike liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo. |382.1030| Catuppadepi jānātha 1- khuddake ca mahallake liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo. |382.1031| Pādūdarepi jānātha urage dīghapiṭṭhike liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo. |382.1032| Tato macchepi jānātha udake 2- vārigocare liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo. |382.1033| Tato pakkhīpi jānātha pattayāne vihaṅgame liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo. @Footnote: 1 Po. catuppade vijānātha . 2 Ma. Yu. odake.

--------------------------------------------------------------------------------------------- page453.

|382.1034| Yathā etāsu jātīsu liṅgaṃ jātimayaṃ puthu evaṃ natthi manussesu liṅgaṃ jātimayaṃ puthu. |382.1035| Na kesehi na sīsehi 1- na kaṇṇehi na akkhihi na mukhena na nāsāya na oṭṭhehi bhamūhi vā |382.1036| na gīvāya na aṃsehi na udarena na piṭṭhiyā na soṇiyā na urasā na sambādhā na methunā 2- |382.1037| na hatthehi na pādehi na aṅgulīhi nakhehi vā na jaṅghāhi na ūrūhi na vaṇṇena sarena vā liṅgaṃ jātimayaṃ neva yathā aññāsu jātisu. |382.1038| Paccattaṃ sasarīresu 3- manussesvetaṃ na vijjati vokārañca manussesu samaññāya pavuccati. |382.1039| Yo hi koci manussesu gorakkhaṃ upajīvati evaṃ vāseṭṭha jānāhi kassako so na brāhmaṇo. |382.1040| Yo hi koci manussesu puthusippena jīvati evaṃ vāseṭṭha jānāhi sippiko so na brāhmaṇo. |382.1041| Yo hi koci manussesu vohāraṃ upajīvati evaṃ vāseṭṭha jānāhi vāṇijo so na brāhmaṇo. |382.1042| Yo hi koci manussesu parapessena jīvati evaṃ vāseṭṭha jānāhi pessiko so na brāhmaṇo. |382.1043| Yo hi koci manussesu adinnaṃ upajīvati @Footnote: 1 Ma. Yu. sīsena . 2 Po. Ma. Yu. na sambādhe na methune . 3 Po. Ma. @paccattañca sarīresu.

--------------------------------------------------------------------------------------------- page454.

Evaṃ vāseṭṭha jānāhi coro eso na brāhmaṇo. |382.1044| Yo hi koci manussesu issatthaṃ upajīvati evaṃ vāseṭṭha jānāhi yodhājīvo 1- na brāhmaṇo. |382.1045| Yo hi koci manussesu porohiccena jīvati evaṃ vāseṭṭha jānāhi yājako so na brāhmaṇo. |382.1046| Yo hi koci manussesu gāmaṃ raṭṭhañca bhuñjati evaṃ vāseṭṭha jānāhi rājā eso na brāhmaṇo. |382.1047| Na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattikasambhavaṃ bhovādi nāma so hoti sa ve hoti sakiñcano akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1048| Sabbaṃ saṃyojanaṃ chetvā yo ve naparitassati saṅgātigaṃ 2- visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1049| Chetvā naddhiṃ varattañca sandhānaṃ sahanukkamaṃ ukkhittapalighaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1050| Akkosaṃ vadhabandhañca aduṭṭho yo titikkhati khantī balānīkaṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1051| Akkodhanaṃ vattavantaṃ sīlavantaṃ anussadaṃ dantaṃ antimasārīraṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1052| Vārī pokkharapatteva āraggeriva sāsapo yo na limpati kāmesu tamahaṃ brūmi brāhmaṇaṃ. @Footnote: 1 Po. yodhoti so .. . 2 Po. saṅgātitaṃ.

--------------------------------------------------------------------------------------------- page455.

|382.1053| Yo dukkhassa pajānāti idheva khayamattano pannabhāraṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1054| Gambhīrapaññaṃ medhāviṃ maggāmaggassa kovidaṃ uttamatthaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1055| Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cūbhayaṃ anokasāriṃ appicchaṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1056| Nidhāya daṇḍaṃ bhūtesu tasesu thāvaresu ca yo na hanti na ghāteti tamahaṃ brūmi brāhmaṇaṃ. |382.1057| Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ sādānesu anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1058| Yassa rāgo ca doso ca māno makkho ca pātito 1- sāsaporiva āraggā tamahaṃ brūmi brāhmaṇaṃ. |382.1059| Akakkasaṃ viññāpaniṃ giraṃ saccaṃ udīraye yāya nābhisaje kiñci 2- tamahaṃ brūmi brāhmaṇaṃ. |382.1060| Yo 3- ca dīghañca rassaṃ vā aṇuṃthūlaṃ subhāsubhaṃ loke adinnaṃ nādiyati tamahaṃ brūmi brāhmaṇaṃ. |382.1061| Āsā yassa na vijjanti asmiṃ loke paramhi ca nirāsayaṃ 4- visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1062| Yassālayā na vijjanti aññāya akathaṅkathī amatogadhaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ. @Footnote: 1 Po. ohito. 2 Po. taṃpi. 3 Ma. yodha dīghaṃ va. 4 Po. Ma. nirāsāsaṃ.

--------------------------------------------------------------------------------------------- page456.

|382.1063| Yo 1- ca puññañca pāpañca ubho saṅgaṃ upaccagā asokaṃ virajaṃ suddhaṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1064| Candaṃva vimalaṃ suddhaṃ vippasannamanāvilaṃ nandibhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1065| Yo imaṃ 2- palipathaṃ duggaṃ saṃsāraṃ mohamaccagā tiṇṇo pāragato jhāyī anejo akathaṅkathī anupādāya nibbuto tamahaṃ brūmi brāhmaṇaṃ. |382.1066| Yodha kāme pahantvāna anāgāro paribbaje kāmarāgaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1067| Yodha taṇhaṃ pahantvāna anāgāro paribbaje taṇhābhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1068| Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā sabbayogavisaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1069| Hitvā ratiñca aratiñca sītibhūtaṃ nirūpadhiṃ sabbalokābhibhuṃ vīraṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1070| Cutiṃ yo vedi sattānaṃ upapattiñca sabbaso asattaṃ sugataṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1071| Yassa gatiṃ na jānanti devā gandhabbamānusā khīṇāsavaṃ arahantaṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1072| Yassa pure ca pacchā ca majjhe ca natthi kiñcanaṃ @Footnote: 1 Ma. Yu. yodha . 2 Ma. yomaṃ.

--------------------------------------------------------------------------------------------- page457.

Akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1073| Usabhaṃ pavaraṃ dhīraṃ mahesiṃ vijitāvinaṃ anejaṃ nhātakaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ. |382.1074| Pubbenivāsaṃ yo vedi saggāpāyañca passati atho jātikkhayaṃ patto tamahaṃ brūmi brāhmaṇaṃ. |382.1075| Samaññā hesā lokasmiṃ nāmagottaṃ pakappitaṃ sammuccā samudāgataṃ tattha tattha pakappitaṃ. |382.1076| Dīgharattamanusayitaṃ diṭṭhigatamajānataṃ ajānantā no pabrūhanti 1- jātiyā hoti brāhmaṇo. |382.1077| Na jaccā brāhmaṇo hoti na jaccā hoti abrāhmaṇo kammunā 2- brāhmaṇo hoti kammunā hoti abrāhmaṇo. |382.1078| Kassako kammunā hoti sippiko hoti kammunā vāṇijo kammunā hoti pessiko hoti kammunā |382.1079| coropi kammunā hoti yodhājīvopi kammunā yājako kammunā hoti rājāpi hoti kammunā. |382.1080| Evametaṃ yathābhūtaṃ kammaṃ passanti paṇḍitā paṭiccasamuppādadassā kammavipākakovidā. |382.1081| Kammunā vattatī loko kammunā vattatī pajā kammanibandhanā sattā rathassāṇīva yāyato. |382.1082| Tapena brahmacariyena saññamena damena ca @Footnote: 1 Po. ajānanto nāma brahti . Ma. Yu. pabrūvanti . 2 Yu. sabbatthavāresu @kammanāti dissati.

--------------------------------------------------------------------------------------------- page458.

Etena brāhmaṇo hoti etaṃ brāhmaṇamuttamaṃ |382.1083| tīhi vijjāhi sampanno santo khīṇapunabbhavo evaṃ vāseṭṭha jānāhi brahmā sakko vijānatanti. [383] Evaṃ vutte vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ abhikkantaṃ bho gotama .pe. upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṅgateti 1-. Vāseṭṭhasuttaṃ navamaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 25 page 450-458. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=381&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=381&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=381&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=381&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=381              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=6541              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=6541              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :