ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                     Dhammapadagāthāya chabbīsatimo brāhmaṇavaggo
     [36] |36.383| 26 Chinda sotaṃ parakkamma        kāme panūda brāhmaṇa
                       saṅkhārānaṃ khayaṃ ñatvā         akataññūsi brāhmaṇa.
      |36.384| Yadā dvayesu dhammesu          pāragū hoti brāhmaṇo
                       athassa sabbe saṃyogā         atthaṃ gacchanti jānato.
      |36.385| Yassa pāraṃ apāraṃ vā           pārāpāraṃ na vijjati
                       vītaddaraṃ visaññuttaṃ            tamahaṃ brūmi brāhmaṇaṃ.
      |36.386| Jhāyiṃ virajamāsīnaṃ                katakiccaṃ anāsavaṃ
                       uttamatthaṃ anuppattaṃ          tamahaṃ brūmi brāhmaṇaṃ.
      |36.387| Divā tapati ādicco            rattimābhāti candimā
                       sannaddho khattiyo tapati      jhāyī tapati brāhmaṇo
                       atha sabbamahorattiṃ             buddho tapati tejasā.
            |36.388| Bāhitapāpo hi brāhmaṇo
                             samacariyā samaṇoti vuccati
                             pabbājayamattano malaṃ
                             tasmā pabbajitoti vuccati.

--------------------------------------------------------------------------------------------- page68.

|36.389| Na brāhmaṇassa pahareyya nāssa muñcetha brāhmaṇo dhi brāhmaṇassa hantāraṃ tato dhi yassa muñcati. |36.390| Na brāhmaṇassetadakiñci seyyo yadānisedho manaso piyehi yato yato hiṃsamano nivattati tato tato sammatimeva dukkhaṃ. |36.391| Yassa kāyena vācāya manasā natthi dukkataṃ saṃvutaṃ tīhi ṭhānehi tamahaṃ brūmi brāhmaṇaṃ. |36.392| Yamhā dhammaṃ vijāneyya sammāsambuddhadesitaṃ sakkaccaṃ naṃ namasseyya aggihuttaṃva brāhmaṇo. |36.393| Na jaṭāhi na gottehi 1- na jaccā hoti brāhmaṇo yamhi saccañca dhammo ca so sucī 2- so ca brāhmaṇo. |36.394| Kinte jaṭāhi dummedha kinte ajinasāṭiyā abbhantarante gahaṇaṃ bāhiraṃ parimajjasi. |36.395| Paṃsukūladharaṃ jantuṃ kisandhamanisanthataṃ ekaṃ vanasmiṃ jhāyantaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.396| Na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ bhovādī nāma so hoti sa ve hoti sakiñcano akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.397| Sabbasaṃyojanaṃ chetvā yo ve na paritassati @Footnote: 1 Po. Ma. Yu. gotutena . 2 Yu. sukhī.

--------------------------------------------------------------------------------------------- page69.

Saṅgātigaṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.398| Chetvā naddhiṃ 1- varattañca sandānaṃ 2- sahanukkamaṃ ukkhittapalighaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.399| Akkosaṃ vadhabandhañca aduṭṭho yo titikkhati khantībalaṃ balāṇīkaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.400| Akkodhanaṃ vatavantaṃ sīlavantaṃ anussadaṃ dantaṃ antimasārīraṃ tamahaṃ brūmi brāhmaṇaṃ. |36.401| Vāri pokkharapatteva āraggeriva sāsapo yo na limpati kāmesu tamahaṃ brūmi brāhmaṇaṃ. |36.402| Yo dukkhassa pajānāti idheva khayamattano pannabhāraṃ visaññuttaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.403| Gambhīrapaññaṃ medhāviṃ maggāmaggassa kovidaṃ uttamatthaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.404| Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cūbhayaṃ anokasāriṃ appicchaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.405| Nidhāya daṇḍaṃ bhūtesu tasesu thāvaresu ca yo na hanti na ghāteti tamahaṃ brūmi brāhmaṇaṃ. |36.406| Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ sādānesu anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.407| Yassa rāgo ca doso ca māno makkho ca pātito @Footnote: 1 Yu. nandī . 2 Yu. sandāmaṃ. Ma. Po. sandhānaṃ.

--------------------------------------------------------------------------------------------- page70.

Sāsaporiva āraggā tamahaṃ brūmi brāhmaṇaṃ. |36.408| Akakkasaṃ viññāpaniṃ giraṃ saccaṃ udīraye yāya nābhisaje kañci tamahaṃ brūmi brāhmaṇaṃ. |36.409| Yodha dīghaṃ vā rassaṃ vā aṇuṃ thūlaṃ subhāsubhaṃ loke adinnaṃ nādiyati tamahaṃ brūmi brāhmaṇaṃ. |36.410| Āsā yassa na vijjanti asmiṃ loke paramhi ca nirāsayaṃ 1- visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.411| Yassālayā na vijjanti aññāya akathaṅkathī amatogadhaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.412| Yodha puññañca pāpañca ubho saṅgaṃ upaccagā asokaṃ virajaṃ suddhaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.413| Candaṃva vimalaṃ suddhaṃ vippasannamanāvilaṃ nandibhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.414| Yo imaṃ palipathaṃ duggaṃ saṃsāraṃ mohamaccagā tiṇṇo pāragato jhāyī anejo akathaṅkathī anupādāya nibbuto tamahaṃ brūmi brāhmaṇaṃ. |36.415| Yodha kāme pahantvāna anāgāro paribbaje kāmabhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.416| Yodha taṇhaṃ pahantvāna anāgāro paribbaje @Footnote: 1 nirāsāsantipi.

--------------------------------------------------------------------------------------------- page71.

Taṇhābhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.417| Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā sabbayogavisaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.418| Hitvā ratiñca aratiñca sītibhūtaṃ nirūpadhiṃ sabbalokābhibhuṃ vīraṃ tamahaṃ brūmi brāhmaṇaṃ. |36.419| Cutiṃ yo vedi sattānaṃ upapattiñca sabbaso asattaṃ sugataṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.420| Yassa gatiṃ na jānanti devā gandhabbamānusā khīṇāsavaṃ arahantaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.421| Yassa pure ca pacchā ca majjhe ca natthi kiñcanaṃ akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.422| Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ anejaṃ nhātakaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.423| Pubbenivāsaṃ yo vedi saggāpāyañca passati atho jātikkhayaṃ patto abhiññā vosito muni sabbavositavosānaṃ tamahaṃ brūmi brāhmaṇaṃ. Brāhmaṇavaggo chabbīsatimo. Dhammapadagāthāya uddānaṃ [37] 27 Yamakaṃ appamadaṃ cittaṃ pupphaṃ bālena paṇḍitaṃ arahantaṃ sahassena pāpaṃ daṇḍena te dasa.

--------------------------------------------------------------------------------------------- page72.

Jarā attā ca loko ca buddhaṃ sukhaṃ piyena ca kodhaṃ malañca dhammaṭṭhaṃ maggavaggena vīsati. Pakiṇṇaṃ nirayaṃ nāgo taṇhaṃ bhikkhu ca brāhmaṇo ete chabbīsatī vaggā desitādiccabandhunā. Yamake vīsatī gāthā appamādamhi dvādasa ekādasā cittavagge pupphavaggamhi soḷasa bāle sattarasā gāthā paṇḍitamhi catuddasa arahante dasā gāthā sahasse honti soḷasa terasā pāpavaggamhi daṇḍamhi dasa satta ca ekādasā jarāvagge attavaggamhi dvādasa dvādasā lokavaggamhi buddhavaggamhi soḷasa sukhe ca piyavagge ca gāthāyo honti dvādasa cuddasā kodhavaggamhi malavaggekavīsati sattarasā ca dhammaṭṭhe maggavaggamhi 1- soḷasa pakiṇṇe soḷasa gāthā niraye nāge cuddasa dvāvīsa 2- taṇhāvaggamhi tevīsā bhikkhuvaggakā cattāḷīsa ca gāthāyo brāhmaṇe vaggamuttame gāthāsatāni cattāri tevīsā ca punāpare dhammapade nipātamhi desitādiccabandhunā. Dhammapadaṃ niṭṭhitaṃ. @Footnote: 1 maggavagge aḍḍhaaṭṭhārasa gāthāti dissati . 2 taṇhāvagge sattavīsati gāthāti @dissati.


             The Pali Tipitaka in Roman Character Volume 25 page 67-72. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=36&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=36&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=36&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=36&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=36              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=25&A=2016              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=25&A=2016              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :