ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
          Suttanipāte dutiyassa cūḷavaggassa aṭṭhamaṃ nāvāsuttaṃ
     [325] |325.742| 8 Yasmā  hi dhammaṃ puriso vijaññā
                         indaṃva naṃ devatā pūjayeyya
                         so pūjito tasmiṃ pasannacitto
                         bahussuto pātukaroti dhammaṃ.
      |325.743| Tadaṭṭhikatvāna nisamma dhīro
                         dhammānudhammaṃ paṭipajjamāno
                         viññū vibhāvī nipuṇo ca hoti
                         yo tādisaṃ bhajati appamatto.
      |325.744| Khuddañca bālaṃ upasevamāno
                         anāgatatthañca usuyyakañca
                         idheva dhammaṃ avibhāvayitvā
                         avitiṇṇakaṅkho maraṇaṃ upeti.
      |325.745| Yathā naro āpagaṃ otaritvā
                         mahodakaṃ salilaṃ sīghasotaṃ
                         so vuyhamāno anusotagāmī
                         kiṃ so pare sakkhati tārayetuṃ.
      |325.746| Tatheva dhammaṃ avibhāvayitvā
                         bahussutānaṃ anisāmayatthaṃ
                         sayaṃ ajānaṃ avitiṇṇakaṅkho
                         Kiṃ so pare sakkhati nijjhapetuṃ.
      |325.747| Yathāpi nāvaṃ daḷhamāruhitvā
                         piyenarittena samaṅgibhūto
                         so tāraye tattha bahūpi aññe
                         tatrūpayaññū kusalo matimā 1-
      |325.748| evampi yo vedagu bhāvitatto
                         bahussuto hoti avedhadhammo
                         so kho pare nijjhapaye pajānaṃ
                         sotāvadhānopanisūpapanne.
      |325.749| Tasmā have sappurisaṃ bhajetha
                         medhāvinañceva bahussutañca
                         aññāya atthaṃ paṭipajjamāno
                         viññātadhammo sa 2- sukhaṃ labhethāti.
                                Nāvāsuttaṃ aṭṭhamaṃ
                                  -------



             The Pali Tipitaka in Roman Character Volume 25 page 386-387. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=325&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=325&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=325&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=325&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=325              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=3145              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=3145              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :