ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [268]   9   Tayome  bhikkhave  antarā  malā  antarā  amittā
antarā    sapattā    antarā   vadhakā   antarā   paccatthikā   katame
tayo   lobho   bhikkhave   antarā   malo   antarā   amitto  antarā
sapatto   antarā   vadhako   antarā   paccatthiko   .  doso  bhikkhave
antarā   malo   antarā   amitto   antarā  sapatto  antarā  vadhako
antarā   paccatthiko   .   moho   bhikkhave   antarā   malo  antarā
amitto   antarā   sapatto   antarā   vadhako  antarā  paccatthiko .
Ime   kho   bhikkhave   tayo  antarā  malā  antarā  amittā  antarā
sapattā antarā vadhakā antarā paccatthikāti.
          Anatthajanano lobho            lobho cittappakopano
          bhayamantarato jātaṃ              taṃ jano nāvabujjhati.
          Luddho atthaṃ na jānāti       luddho dhammaṃ na passati
          andhatamaṃ tadā hoti            yaṃ lobho sahate naraṃ.
          Yo ca lobhaṃ pahantvāna       lobhaneyye na lubbhati
          lobho pahiyyate tamhā       udabinduva 1- pokkharā.
@Footnote: 1 Po. Ma. udabindūva.
          Anatthajanano doso            doso cittappakopano
          bhayamantarato jātaṃ              taṃ jano nāvabujjhati.
          Duṭṭho atthaṃ na jānāti       duṭṭho dhammaṃ na passati
          andhatamaṃ tadā hoti            yaṃ doso sahate naraṃ.
          Yo ca dosaṃ pahantvāna       dosaneyye na dussati
          doso pahiyyate tamhā       tālapakkaṃva bandhanā.
          Anatthajanano moho           moho cittappakopano
          bhayamantarato jātaṃ              taṃ jano nāvabujjhati.
          Mūḷho atthaṃ na jānāti       mūḷho dhammaṃ na passati
          andhatamaṃ tadā hoti            yaṃ moho sahate naraṃ.
          Yo ca mohaṃ pahantvāna       mohaneyye na muyhati
          mohaṃ vihanti so sabbaṃ        ādiccovudayaṃ tamanti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 295-296. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=268&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=268&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=268&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=268&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=268              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6877              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6877              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :