ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page21.

Dhammapadagāthāya catuttho pupphavaggo [14] |14.44| 4 Ko imaṃ paṭhaviṃ vijessati yamalokañca imaṃ sadevakaṃ ko dhammapadaṃ sudesitaṃ kusalo pupphamiva pacessati. |14.45| Sekho paṭhaviṃ vijessati yamalokañca imaṃ sadevakaṃ sekho dhammapadaṃ sudesitaṃ kusalo pupphamiva pacessati. |14.46| Pheṇūpamaṃ kāyamimaṃ viditvā marīcidhammaṃ abhisambudhāno chetvāna mārassa papupphakāni adassanaṃ maccurājassa gacche. |14.47| Pupphāni heva pacinantaṃ byāsattamanasaṃ naraṃ suttaṃ gāmaṃ mahoghova maccu ādāya gacchati. |14.48| Pupphāni heva pacinantaṃ byāsattamanasaṃ naraṃ atittaṃ yeva kāmesu antako kurute vasaṃ. |14.49| Yathāpi bhamaro pupphaṃ vaṇṇavantaṃ 1- aheṭhayaṃ paleti rasamādāya evaṃ gāme munī care. |14.50| Na paresaṃ vilomāni na paresaṃ katākataṃ attano va avekkheyya katāni akatāni ca. |14.51| Yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ agandhakaṃ evaṃ subhāsitā vācā aphalā hoti akubbato. @Footnote: 1 Po. Ma. Yu. vaṇṇagandhaṃ.

--------------------------------------------------------------------------------------------- page22.

|14.52| Yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ sagandhakaṃ 1- evaṃ subhāsitā vācā saphalā hoti sukubbato. |14.53| Yathāpi puppharāsimhā kayirā mālāguḷe 2- bahū evaṃ jātena maccena kattabbaṃ kusalaṃ bahuṃ. |14.54| Na pupphagandho paṭivātameti na candanaṃ tagaramallikā vā satañca gandho paṭivātameti sabbā disā sappuriso pavāyati. |14.55| Candanaṃ tagaraṃ vāpi uppalaṃ atha vassikī etesaṃ gandhajātānaṃ sīlagandho anuttaro. |14.56| Appamatto ayaṃ gandho yvāyaṃ tagaracandanī yo ca sīlavataṃ gandho vāti devesu uttamo. |14.57| Tesaṃ sampannasīlānaṃ appamādavihārinaṃ sammadaññā vimuttānaṃ māro maggaṃ na vindati. |14.58| Yathā saṅkāradhānasmiṃ ujjhitasmiṃ mahāpathe padumaṃ tattha jāyetha sucigandhaṃ manoramaṃ |14.59| evaṃ saṅkārabhūtesu andhabhūte puthujjane atirocati paññāya sammāsambuddhasāvako. Pupphavaggo catuttho. @Footnote: 1 Po. Ma. sugandhakaṃ . 2 Po. Ma. Yu. mālāguṇe.


             The Pali Tipitaka in Roman Character Volume 25 page 21-22. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=14&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=14&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=14&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=14&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=14              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=20&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=20&A=1              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :