ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [6]   Athakho   āyasmā   ānando   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho   āyasmā   ānando   bhagavantaṃ  etadavoca  siyā  nu  kho  bhante
bhikkhuno   tathārūpo   samādhipaṭilābho   yathā   neva   paṭhaviyaṃ   paṭhavīsaññī
assa    na    āpasmiṃ   āposaññī   assa   na   tejasmiṃ   tejosaññī
assa    na    vāyasmiṃ    vāyosaññī   assa   na   ākāsānañcāyatane
ākāsānañcāyatanasaññī        assa        na       viññāṇañcāyatane
viññāṇañcāyatanasaññī         assa        na        ākiñcaññāyatane
ākiñcaññāyatanasaññī       assa       na      nevasaññānāsaññāyatane
nevasaññānāsaññāyatanasaññī         assa         na        idhaloke
idhalokasaññī      assa     na     paraloke     paralokasaññī     assa
saññī   ca   pana   assāti   .   siyā   ānanda   bhikkhuno   tathārūpo
Samādhipaṭilābho   yathā   neva   paṭhaviyaṃ   paṭhavīsaññī   assa   na  āpasmiṃ
āposaññī    assa    na   tejasmiṃ   tejosaññī   assa   na   vāyasmiṃ
vāyosaññī    assa    na   ākāsānañcāyatane   ākāsānañcāyatanasaññī
assa      na      viññāṇañcāyatane     viññāṇañcāyatanasaññī     assa
na      ākiñcaññāyatane      ākiñcaññāyatanasaññī      assa      na
nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī
assa   na   idhaloke   idhalokasaññī   assa   na  paraloke  paralokasaññī
assa saññī ca pana assāti.
     {6.1}  Yathākathaṃ  pana  bhante siyā bhikkhuno tathārūpo samādhipaṭilābho
yathā   neva  paṭhaviyaṃ  paṭhavīsaññī  assa  na  āpasmiṃ  āposaññī  assa  na
tejasmiṃ    tejosaññī    assa   na   vāyasmiṃ   vāyosaññī   assa   na
ākāsānañcāyatane       ākāsānañcāyatanasaññī       assa       na
viññāṇañcāyatane         viññāṇañcāyatanasaññī        assa        na
ākiñcaññāyatane         ākiñcaññāyatanasaññī        assa        na
nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī
assa   na   idhaloke   idhalokasaññī   assa   na  paraloke  paralokasaññī
assa saññī ca pana assāti.
     {6.2}  Idhānanda  bhikkhu  evaṃsaññī  hoti  etaṃ  santaṃ  etaṃ paṇītaṃ
yadidaṃ    sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo    taṇhakkhayo   virāgo
nirodho   nibbānanti   evaṃ   kho   ānanda   siyā  bhikkhuno  tathārūpo
samādhipaṭilābho   yathā   neva   paṭhaviyaṃ   paṭhavīsaññī   assa   na  āpasmiṃ
āposaññī     assa     na     tejasmiṃ     tejosaññī    assa    na
Vāyasmiṃ       vāyosaññī      assa      na      ākāsānañcāyatane
ākāsānañcāyatanasaññī        assa        na       viññāṇañcāyatane
viññāṇañcāyatanasaññī         assa        na        ākiñcaññāyatane
ākiñcaññāyatanasaññī       assa       na      nevasaññānāsaññāyatane
nevasaññānāsaññāyatanasaññī     assa     na    idhaloke    idhalokasaññī
assa na paraloke paralokasaññī assa saññī ca pana assāti.
     [7]    Athakho   āyasmā   ānando   yenāyasmā   sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
nisinno   kho   āyasmā   ānando   āyasmantaṃ  sārīputtaṃ  etadavoca
siyā   nu   kho   āvuso  sārīputta  bhikkhuno  tathārūpo  samādhipaṭilābho
yathā   neva   paṭhaviyaṃ   paṭhavīsaññī   assa  na  āpasmiṃ  āposaññī  assa
na    tejasmiṃ    tejosaññī   assa   na   vāyasmiṃ   vāyosaññī   assa
na       ākāsānañcāyatane       ākāsānañcāyatanasaññī       assa
na         viññāṇañcāyatane        viññāṇañcāyatanasaññī        assa
na         ākiñcaññāyatane        ākiñcaññāyatanasaññī        assa
na         nevasaññānāsaññāyatane         nevasaññānāsaññāyatanasaññī
assa   na   idhaloke   idhalokasaññī   assa   na  paraloke  paralokasaññī
assa saññī ca pana assāti.
     {7.1}  Siyā  āvuso  ānanda  bhikkhuno  tathārūpo samādhipaṭilābho
yathā  neva  paṭhaviyaṃ  paṭhavīsaññī  assa  .pe. Na paraloke paralokasaññī assa
Saññī  ca  pana  assāti  .  yathākathaṃ  panāvuso  sārīputta  siyā  bhikkhuno
tathārūpo   samādhipaṭilābho   yathā  neva  paṭhaviyaṃ  paṭhavīsaññī  assa  .pe.
Na    paraloke   paralokasaññī   assa   saññī   ca   pana   assāti  .
Ekamidāhaṃ  āvuso  ānanda  samayaṃ  idheva  sāvatthiyaṃ  viharāmi andhavanasmiṃ
tatthāhaṃ   tathārūpaṃ   samādhiṃ   samāpajjiṃ   yathā   neva  paṭhaviyaṃ  paṭhavīsaññī
ahosiṃ   na   āpasmiṃ   āposaññī   ahosiṃ   na   tejasmiṃ   tejosaññī
ahosiṃ    na   vāyasmiṃ   vāyosaññī   ahosiṃ   na   ākāsānañcāyatane
ākāsānañcāyatanasaññī        ahosiṃ       na       viññāṇañcāyatane
viññāṇañcāyatanasaññī        ahosiṃ        na        ākiñcaññāyatane
ākiñcaññāyatanasaññī       ahosiṃ      na      nevasaññānāsaññāyatane
nevasaññānāsaññāyatanasaññī     ahosiṃ    na    idhaloke    idhalokasaññī
ahosiṃ na paraloke paralokasaññī ahosiṃ saññī ca pana ahosinti.
     {7.2}  Kiṃsaññī  panāyasmā  sārīputto  tasmiṃ  samaye  ahosīti .
Bhavanirodho   nibbānaṃ  bhavanirodho  nibbānanti  kho  me  āvuso  aññāva
saññā    uppajjati   aññāva   saññā   nirujjhati   seyyathāpi   āvuso
sakalikaggissa   jhāyamānassa   aññāva   acci   uppajjati   aññāva  acci
nirujjhati   evameva   kho  me  āvuso  bhavanirodho  nibbānaṃ  bhavanirodho
nibbānanti    aññāva   saññā   uppajjati   aññāva   saññā   nirujjhati
bhavanirodho nibbānanti 1- saññī ca panāhaṃ āvuso tasmiṃ samaye ahosinti.
     [8]   Saddho   bhikkhave  bhikkhu  hoti  no  ca  sīlavā  evaṃ  so
@Footnote: 1 Po. Yu. itisaddo natthi.
Tenaṅgena   aparipūro   hoti   tena   taṃ   aṅgaṃ  paripūretabbaṃ  kintāhaṃ
saddho   assaṃ   sīlavā  cāti  yato  ca  kho  bhikkhave  bhikkhu  saddho  ca
hoti  sīlavā  ca  evaṃ  so  tenaṅgena  paripūro hoti  saddho ca bhikkhave
bhikkhu  hoti  sīlavā  ca  no  ca  bahussuto  .pe.  bahussuto  ca  no ca
dhammakathiko  dhammakathiko  ca  no  ca  parisāvacaro  parisāvacaro  ca  no ca
visārado  parisāya  dhammaṃ  deseti  visārado  ca  parisāya  dhammaṃ  deseti
no   ca   vinayadharo   vinayadharo  ca  no  ca  āraññako  pantasenāsano
āraññako   ca  pantasenāsano  no  ca  catunnaṃ  jhānānaṃ  ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ     nikāmalābhī    hoti    akicchalābhī    akasiralābhī
catunnañca       jhānānaṃ       ābhicetasikānaṃ      diṭṭhadhammasukhavihārānaṃ
nikāmalābhī   hoti   akicchalābhī   akasiralābhī   no   ca  āsavānaṃ  khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā   upasampajja   viharati  evaṃ  so  tenaṅgena  aparipūro  hoti
tena  taṃ  aṅgaṃ  paripūretabbaṃ  kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca
dhammakathiko   ca  parisāvacaro  ca  visārado  ca  parisāya  dhammaṃ  deseyyaṃ
vinayadharo    ca   āraññako   ca   pantasenāsano   catunnañca   jhānānaṃ
ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   assaṃ   akicchalābhī
akasiralābhī    āsavānañca   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ
diṭṭheva     dhamme     sayaṃ     abhiññā     sacchikatvā     upasampajja
vihareyyanti  yato  ca  kho  bhikkhave  bhikkhu  saddho  ca  hoti  sīlavā  ca
Bahussuto   ca   dhammakathiko   ca  parisāvacaro  ca  visārado  ca  parisāya
dhammaṃ   deseti   vinayadharo  ca  āraññako  ca  pantasenāsano  catunnañca
jhānānaṃ    ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    hoti
akicchalābhī    akasiralābhī    āsavānañca   khayā   anāsavaṃ   cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati  evaṃ  so tenaṅgena paripūro hoti imehi kho bhikkhave dasahi dhammehi
samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti.



             The Pali Tipitaka in Roman Character Volume 24 page 8-13. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=6&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=6&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=6&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=6&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=6              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7170              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7170              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :