ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [52]  Tatra  kho  āyasmā  sārīputto  bhikkhū  āmantesi āvuso
bhikkhavoti   3-   .  āvusoti  kho  te  bhikkhū  āyasmato  sārīputtassa
paccassosuṃ  .  āyasmā  sārīputto  etadavoca  no  ce  āvuso bhikkhu
paracittapariyāyakusalo    hoti    atha    sacittapariyāyakusalā   bhavissāmāti
evañhi vo āvuso sikkhitabbaṃ.
     Kathañcāvuso   bhikkhu  sacittapariyāyakusalo  hoti  seyyathāpi  āvuso
itthī   vā   puriso   vā  daharo  yuvā  maṇḍanakajātiko  ādāse  vā
parisuddhe   pariyodāte   acche   vā   udakapatte  4-  sakaṃ  mukhanimittaṃ
paccavekkhamāno   sace   tattha   passati  rajaṃ  vā  aṅgaṇaṃ  vā  tasseva
rajassa   vā  aṅgaṇassa  vā  pahānāya  vāyamati  no  ce  tattha  passati
@Footnote: 1 Po. tenāti natthi. Ma. Yu. tena bhikkhave bhikkhunā. 2 Ma. uttari.
@3 Po. Ma. bhikkhaveti. 4 Ma. Yu. udapatte.

--------------------------------------------------------------------------------------------- page100.

Rajaṃ vā aṅgaṇaṃ vā tenevattamano hoti paripuṇṇasaṅkappo lābhā vata me parisuddhaṃ vata meti evameva kho āvuso bhikkhuno paccavekkhaṇā bahukārā hoti kusalesu dhammesu abhijjhālu nu kho bahulaṃ viharāmi anabhijjhālu nu kho bahulaṃ viharāmi byāpannacitto nu kho bahulaṃ viharāmi abyāpannacitto nu kho bahulaṃ viharāmi thīnamiddhapariyuṭṭhito nu kho bahulaṃ viharāmi vigatathīnamiddho nu kho bahulaṃ viharāmi uddhato nu kho bahulaṃ viharāmi anuddhato nu kho bahulaṃ viharāmi vicikiccho nu kho bahulaṃ viharāmi tiṇṇavicikiccho nu kho bahulaṃ viharāmi kodhano nu kho bahulaṃ viharāmi akkodhano nu kho bahulaṃ viharāmi saṅkikiṭṭhacitto nu kho bahulaṃ viharāmi asaṅkiliṭṭhacitto nu kho bahulaṃ viharāmi sāraddhakāyo nu kho bahulaṃ viharāmi asāraddhakāyo nu kho bahulaṃ viharāmi kusīto nu kho bahulaṃ viharāmi āraddhaviriyo nu kho bahulaṃ viharāmi asamāhito nu kho bahulaṃ viharāmi samāhito nu kho bahulaṃ viharāmīti. {52.1} Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti abhijjhālu bahulaṃ viharāmi .pe. Asamāhito bahulaṃ viharāmīti tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ seyyathāpi āvuso ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā

--------------------------------------------------------------------------------------------- page101.

Nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya evameva kho āvuso tena bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. {52.2} Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti anabhijjhālu bahulaṃ viharāmi .pe. samāhito bahulaṃ viharāmīti tenāvuso bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyoti.


             The Pali Tipitaka in Roman Character Volume 24 page 99-101. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=52&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=52&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=52&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=52&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=52              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :