ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

page97.

Dutiyapaṇṇāsako sacittavaggo paṭhamo [51] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ virahati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca no ce bhikkhave bhikkhu paracittapariyāyakusalo hoti atha sacittapariyāyakusalā bhavissāmāti 1- evañhi vo bhikkhave sikkhitabbaṃ. Kathañca bhikkhave bhikkhu sacittapariyāyakusalo hoti seyyathāpi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati no ca tattha passati rajaṃ vā aṅgaṇaṃ vā tenevattamano hoti paripuṇṇasaṅkappo lābhā vata me parisuddhaṃ vata meti evameva kho bhikkhave bhikkhuno paccavekkhaṇā bahukārā hoti 2- kusalesu dhammesu abhijjhālu nu kho bahulaṃ viharāmi anabhijjhālu nu kho bahulaṃ viharāmi byāpannacitto nu kho bahulaṃ viharāmi abyāpannacitto nu kho bahulaṃ viharāmi thīnamiddhapariyuṭṭhito nu kho bahulaṃ viharāmi vigatathīnamiddho nu kho bahulaṃ @Footnote: 1 Ma. Yu. sabbattha sacittapariyāyakusalo bhavissāmīti. 2 Po. bhikkhu paccavekkhamāno @bahukāro hoti.

--------------------------------------------------------------------------------------------- page98.

Viharāmi uddhato nu kho bahulaṃ viharāmi anuddhato nu kho bahulaṃ viharāmi vicikiccho nu kho bahulaṃ viharāmi tiṇṇavicikiccho nu kho bahulaṃ viharāmi kodhano nu kho bahulaṃ viharāmi akkodhano nu kho bahulaṃ viharāmi saṅkiliṭṭhacitto nu kho bahulaṃ viharāmi asaṅkiliṭṭhacitto nu kho bahulaṃ viharāmi sāraddhakāyo nu kho bahulaṃ viharāmi asāraddhakāyo nu kho bahulaṃ viharāmi kusīto nu kho bahulaṃ viharāmi āraddhaviriyo nu kho bahulaṃ viharāmi asamāhito nu kho bahulaṃ viharāmi samāhito nu kho bahulaṃ viharāmīti. {51.1} Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti abhijjhālu bahulaṃ viharāmi byāpannacitto bahulaṃ viharāmi thīnamiddhapariyuṭṭhito bahulaṃ viharāmi uddhato bahulaṃ viharāmi vicikiccho bahulaṃ viharāmi kodhano bahulaṃ viharāmi saṅkiliṭṭhacitto bahulaṃ viharāmi sāraddhakāyo bahulaṃ viharāmi kusīto bahulaṃ viharāmi asamāhito bahulaṃ viharāmīti tena bhikkhave bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi 1- ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ seyyathāpi bhikkhave ādittacelo vā ādittasīso 2- vā tasseva celassa vā sīsassa 3- vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya evameva @Footnote: 1 Ma. assoḷhī. ito paraṃ īdisameva. 2 Po. ādittasiro . 3 Po. sirassa.

--------------------------------------------------------------------------------------------- page99.

Kho bhikkhave tena 1- bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. {51.2} Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti anabhijjhālu bahulaṃ viharāmi abyāpannacitto bahulaṃ viharāmi vigatathīnamiddho bahulaṃ viharāmi anuddhato bahulaṃ viharāmi tiṇṇavicikiccho bahulaṃ viharāmi akkodhano bahulaṃ viharāmi asaṅkiliṭṭhacitto bahulaṃ viharāmi asāraddhakāyo bahulaṃ viharāmi āraddhaviriyo bahulaṃ viharāmi samāhito bahulaṃ viharāmīti tena bhikkhave bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ 2- āsavānaṃ khayāya yogo karaṇīyoti.


             The Pali Tipitaka in Roman Character Volume 24 page 97-99. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=51&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=51&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=51&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=51&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=51              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7897              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7897              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :