ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [65]   Sattahi  bhikkhave  dhammehi  samannāgato  bhikkhu  āhuneyyo
Hoti   .pe.   anuttaraṃ   puññakkhettaṃ   lokassa   .   katamehi  sattahi
idha   bhikkhave   bhikkhu   dhammaññū   ca   hoti   atthaññū  ca  attaññū  ca
mattaññū ca kālaññū ca parisaññū ca puggalaparoparaññū ca.
     {65.1}  Kathañca  bhikkhave  bhikkhu  dhammaññū  hoti  idha bhikkhave bhikkhu
dhammaṃ  jānāti  suttaṃ  geyyaṃ  veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ jātakaṃ
abbhutadhammaṃ   vedallaṃ   no   ce  bhikkhave  bhikkhu  dhammaṃ  jāneyya  suttaṃ
...  vedallaṃ  nayidha  dhammaññūti  vucceyya  yasmā  ca  kho  bhikkhave bhikkhu
dhammaṃ   jānāti   suttaṃ   ...   vedallaṃ  tasmā  dhammaññūti  vuccati  iti
dhammaññū.
     {65.2}  Atthaññū  ca  kathaṃ  hoti  idha  bhikkhave bhikkhu tassa tasseva
bhāsitassa   atthaṃ   jānāti   ayaṃ  imassa  bhāsitassa  attho  ayaṃ  imassa
bhāsitassa  atthoti  no  ce  bhikkhave  bhikkhu  tassa tasseva bhāsitassa atthaṃ
jāneyya  ayaṃ  imassa  bhāsitassa  attho  ayaṃ  imassa  bhāsitassa  atthoti
nayidha  atthaññūti  vucceyya  yasmā  ca  kho  bhikkhave  bhikkhu  tassa tasseva
bhāsitassa   atthaṃ   jānāti   ayaṃ  imassa  bhāsitassa  attho  ayaṃ  imassa
bhāsitassa atthoti tasmā atthaññūti vuccati iti dhammaññū atthaññū.
     {65.3}  Attaññū  ca  kathaṃ  hoti idha bhikkhave bhikkhu attānaṃ jānāti
ettakomhi  saddhāya  sīlena  sutena  cāgena  paññāya  paṭibhāṇenāti no
ce  bhikkhave  bhikkhu  attānaṃ  jāneyya  ettakomhi saddhāya sīlena sutena
cāgena   paññāya   paṭibhāṇenāti  nayidha  attaññūti  vucceyya  yasmā  ca
Kho   bhikkhave   bhikkhu   attānaṃ   jānāti  ettakomhi  saddhāya  sīlena
sutena   cāgena   paññāya   paṭibhāṇenāti   tasmā   attaññūti   vuccati
iti dhammaññū atthaññū attaññū.
     {65.4}  Mattaññū  ca  kathaṃ  hoti  idha  bhikkhave bhikkhu mattaṃ jānāti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ paṭiggahaṇāya
no  ce  bhikkhave  bhikkhu  mattaṃ jāneyya cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ   paṭiggahaṇāya  nayidha  mattaññūti  vucceyya  yasmā  ca
kho   bhikkhave   bhikkhu   mattaṃ  jānāti  cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ    paṭiggahaṇāya    tasmā   mattaññūti   vuccati   iti
dhammaññū atthaññū attaññū mattaññū.
     {65.5}  Kālaññū  ca  kathaṃ hoti idha bhikkhave bhikkhu kālaṃ jānāti ayaṃ
kālo  uddesassa  ayaṃ  kālo  paripucchāya  ayaṃ kālo yogassa ayaṃ kālo
paṭisallānāyāti  1-  no  ce  bhikkhave  bhikkhu  kālaṃ jāneyya ayaṃ kālo
uddesassa   ayaṃ   kālo  paripucchāya  ayaṃ  kālo  yogassa  ayaṃ  kālo
paṭisallānāyāti   nayidha   kālaññūti   vucceyya  yasmā  ca  kho  bhikkhave
bhikkhu  kālaṃ  jānāti  ayaṃ  kālo  uddesassa  ayaṃ  kālo paripucchāya ayaṃ
kālo    yogassa   ayaṃ   kālo   paṭisallānāyāti   tasmā   kālaññūti
vuccati iti dhammaññū atthaññū attaññū mattaññū kālaññū.
     {65.6}   Parisaññū   ca   kathaṃ   hoti  idha  bhikkhave  bhikkhu  parisaṃ
jānāti      ayaṃ     khattiyaparisā     ayaṃ     brāhmaṇaparisā     ayaṃ
gahapatiparisā     ayaṃ     samaṇaparisā     tattha    evaṃ    upasaṅkamitabbaṃ
@Footnote: 1 Ma. paṭisallānassāti. evamuparipi.
Evaṃ   ṭhātabbaṃ   evaṃ  kattabbaṃ  evaṃ  nisīditabbaṃ  evaṃ  bhāsitabbaṃ  evaṃ
tuṇhībhavitabbanti    no   ce   bhikkhave   bhikkhu   parisaṃ   jāneyya   ayaṃ
khattiyaparisā   ...   evaṃ   tuṇhībhavitabbanti   nayidha  parisaññūti  vucceyya
yasmā  ca  kho  bhikkhave  bhikkhu  parisaṃ  jānāti ayaṃ khattiyaparisā ... Evaṃ
tuṇhībhavitabbanti     tasmā     parisaññūti     vuccati     iti    dhammaññū
atthaññū attaññū mattaññū kālaññū parisaññū.
     {65.7}   Puggalaparoparaññū  ca  kathaṃ  hoti  idha  bhikkhave  bhikkhuno
dvayena   puggalā   viditā   honti   dve   puggalā   eko  ariyānaṃ
dassanakāmo    eko    ariyānaṃ   na   dassanakāmo   yvāyaṃ   puggalo
ariyānaṃ  na  dassanakāmo  evaṃ  so  tena  tena  1-  gārayho  yvāyaṃ
puggalo ariyānaṃ dassanakāmo evaṃ so tena tena 2- pāsaṃso
     {65.8}   dve   puggalā  ariyānaṃ  dassanakāmā  eko  saddhammaṃ
sotukāmo  eko  saddhammaṃ  na  sotukāmo  yvāyaṃ  puggalo  saddhammaṃ  na
sotukāmo   evaṃ  so  tena  tena  gārayho  yvāyaṃ  puggalo  saddhammaṃ
sotukāmo evaṃ so tena tena pāsaṃso
     {65.9}  dve  puggalā  saddhammaṃ  sotukāmā  eko  ohitasoto
dhammaṃ   suṇāti   eko   anohitasoto   dhammaṃ   suṇāti  yvāyaṃ  puggalo
anohitasoto   dhammaṃ   suṇāti  evaṃ  so  tena  tena  gārayho  yvāyaṃ
puggalo ohitasoto dhammaṃ suṇāti evaṃ so tena tena pāsaṃso
     {65.10}  dve  puggalā  ohitasotā  dhammaṃ  suṇanti eko sutvā
dhammaṃ  dhāreti  eko  sutvā  dhammaṃ  na  dhāreti  yvāyaṃ  puggalo sutvā
@Footnote: 1 Ma. tenaṅgena gārayho. evamuparipi .   2 Ma. tenaṅgena pāsaṃso. evamuparipi.
Dhammaṃ   na   dhāreti  evaṃ  so  tena  tena  gārayho  yvāyaṃ  puggalo
sutvā dhammaṃ dhāreti evaṃ so tena tena pāsaṃso
     {65.11}  dve  puggalā  sutvā  dhammaṃ  dhārenti  eko  dhatānaṃ
dhammānaṃ  atthaṃ  upaparikkhati  eko  dhatānaṃ  dhammānaṃ  atthaṃ  na  upaparikkhati
yvāyaṃ  puggalo  dhatānaṃ  dhammānaṃ  atthaṃ  na  upaparikkhati  evaṃ  so  tena
tena   gārayho   yvāyaṃ   puggalo   dhatānaṃ  dhammānaṃ  atthaṃ  upaparikkhati
evaṃ so tena tena pāsaṃso
     {65.12}   dve   puggalā   dhatānaṃ  dhammānaṃ  atthaṃ  upaparikkhanti
eko    atthamaññāya   dhammamaññāya   dhammānudhammapaṭipanno   eko   na
atthamaññāya    dhammamaññāya    dhammānudhammapaṭipanno    yvāyaṃ    puggalo
na   atthamaññāya   dhammamaññāya   dhammānudhammapaṭipanno   evaṃ  so  tena
tena     gārayho    yvāyaṃ    puggalo    atthamaññāya    dhammamaññāya
dhammānudhammapaṭipanno evaṃ so tena tena pāsaṃso
     {65.13}     dve     puggalā     atthamaññāya    dhammamaññāya
dhammānudhammapaṭipannā    eko   attahitāya   paṭipanno   no   parahitāya
eko  attahitāya  ca  paṭipanno  parahitāya  ca  yvāyaṃ puggalo attahitāya
paṭipanno  no  parahitāya  evaṃ  so  tena  tena gārayho yvāyaṃ puggalo
attahitāya  ca  paṭipanno  parahitāya  ca  evaṃ so tena tena pāsaṃso evaṃ
kho  bhikkhave  bhikkhuno  dvayena puggalā viditā honti evaṃ kho 1- bhikkhave
bhikkhu   puggalaparoparaññū  hoti  .  imehi  kho  bhikkhave  sattahi  dhammehi
@Footnote: 1 Ma. khosaddo natthi.
Samannāgato   bhikkhu   āhuneyyo   hoti   .pe.  anuttaraṃ  puññakkhettaṃ
lokassāti.



             The Pali Tipitaka in Roman Character Volume 23 page 113-118. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=65&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=65&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=65&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=65&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=65              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4537              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4537              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :