[224] 20 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . athakho anāthapiṇḍiko gahapati yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi .
Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca
{224.1} api nu te gahapati kule dānaṃ diyyatīti. Diyyati me
bhante kule dānaṃ tañca kho lūkhaṃ kāṇājakaṃ bilaṅgadutiyanti . lūkhaṃ
vāpi gahapati dānaṃ deti paṇītaṃ vā tañca asakkaccaṃ deti apacittiṃ 1-
katvā deti asahatthā deti apaviddhaṃ deti anāgamanadiṭṭhiko deti yattha
yattha tassa tassa dānassa vipāko nibbattati na uḷārāya bhattabhogāya
cittaṃ namati na uḷārāya vatthabhogāya cittaṃ namati na uḷārāya
yānabhogāya cittaṃ namati na uḷāresu pañcasu kāmaguṇesu bhogāya
cittaṃ namati yepissa te honti puttāti vā dārāti vā dāsāti vā
pessāti vā kammakarāti vā tepi na sussusanti na sotaṃ odahanti
na aññā cittaṃ upaṭṭhapenti taṃ kissa hetu evañcetaṃ 2- gahapati hoti
asakkaccakatānaṃ kammānaṃ vipāko
{224.2} lūkhaṃ vāpi gahapati dānaṃ deti paṇītaṃ vā tañca sakkaccaṃ deti
pacittiṃ katvā deti sahatthā deti anapaviddhaṃ deti āgamanadiṭṭhiko deti
yattha yattha tassa tassa dānassa vipāko nibbattati uḷārāya bhattabhogāya
cittaṃ namati uḷārāya vatthabhogāya cittaṃ namati uḷārāya yānabhogāya cittaṃ
namati uḷāresu pañcasu kāmaguṇesu bhogāya cittaṃ namati yepissa te honti
@Footnote: 1 Ma. acittīkatvā . 2 Ma. evaṃ hetaṃ.
Puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā
tepi sussusanti sotaṃ odahanti aññā cittaṃ upaṭṭhahanti taṃ
kissa hetu evañcetaṃ gahapati hoti sakkaccakatānaṃ kammānaṃ vipāko.
{224.3} Bhūtapubbaṃ gahapati velāmo nāma brāhmaṇo ahosi so
evarūpaṃ dānaṃ adāsi mahādānaṃ caturāsīti suvaṇṇapāṭisahassāni adāsi
rūpiyapūrāni caturāsīti rūpiyapāṭisahassāni adāsi suvaṇṇapūrāni caturāsīti
kaṃsapāṭisahassāni adāsi hiraññapūrāni caturāsīti hatthisahassāni adāsi
sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni 1-
caturāsīti rathasahassāni adāsi sīhacammaparivārāni byagghacammaparivārāni
dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni
sovaṇṇaddhajāni hemajālapaṭicchannāni caturāsīti dhenusahassāni
adāsi dukulasaṇṭhanāni 2- kaṃsūpadhāraṇāni caturāsīti kaññāsahassāni
adāsi āmuttamaṇikuṇḍalāyo caturāsīti pallaṅkasahassāni adāsi
gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni
sauttaracchadāni ubhatolohitakūpadhānāni caturāsīti vatthakoṭisahassāni
adāsi khomasukhumānaṃ koseyyasukhumānaṃ kappāsikasukhumānaṃ ko pana
vādo annassa pānassa khajjassa bhojanassa lepanassa seyyassa
najjo maññe visandanti
{224.4} siyā kho pana te gahapati evamassa añño nūna tena
samayena velāmo brāhmaṇo ahosi so taṃ dānaṃ adāsi mahādānanti
na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ ahaṃ tena samayena velāmo
@Footnote: 1 Sī. Yu. hemajālasañchannāni . 2 Ma. dukūlasandhanāni. Yu. dukūlasanthanāni.
Brāhmaṇo ahosiṃ ahaṃ taṃ dānaṃ adāsiṃ mahādānaṃ tasmiṃ kho pana
gahapati dāne na koci dakkhiṇeyyo ahosi na taṃ koci dakkhiṇaṃ
visodheti yaṃ gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ
yo cekaṃ diṭṭhisampannaṃ bhojeyya idaṃ tato mahapphalataraṃ yo ca sataṃ
diṭṭhisampannānaṃ bhojeyya yo cekaṃ sakadāgāmiṃ bhojeyya .pe.
Yo ca sataṃ sakadāgāmīnaṃ bhojeyya yo cekaṃ anāgāmiṃ bhojeyya
yo ca sataṃ anāgāmīnaṃ bhojeyya yo cekaṃ arahantaṃ bhojeyya yo
ca sataṃ arahantānaṃ bhojeyya yo cekaṃ paccekabuddhaṃ bhojeyya yo
ca sataṃ paccekabuddhānaṃ bhojeyya yo ca tathāgataṃ arahantaṃ sammāsambuddhaṃ
bhojeyya yo ca buddhappamukhaṃ bhikkhusaṅghaṃ bhojeyya yo ca cātuddisaṃ
saṅghaṃ uddissa vihāraṃ kārāpeyya yo ca pasannacitto buddhañca
dhammañca saṅghañca saraṇaṃ gaccheyya yo ca pasannacitto sikkhāpadāni
samādiyeyya pāṇātipātā veramaṇī 1- adinnādānā veramaṇī
kāmesu micchācārā veramaṇī musāvādā veramaṇī surāmeraya-
majjapamādaṭṭhānā veramaṇī yo ca antamaso gaddūhanamattampi 2-
mettacittaṃ bhāveyya idaṃ tato mahapphalataraṃ yañca gahapati
velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ yo cekaṃ
diṭṭhisampannaṃ bhojeyya yo ca sataṃ diṭṭhisampannānaṃ bhojeyya
yo cekaṃ sakadāgāmiṃ bhojeyya yo ca sataṃ sakadāgāmīnaṃ bhojeyya
@Footnote: 1 Ma. veramaṇiṃ. evamuparipi . 2 Sī. gandhūhanamattampi. Ma. gandhohanamattampi.
@evamuparipi.
Yo cekaṃ anāgāmiṃ bhojeyya yo ca sataṃ anāgāmīnaṃ bhojeyya
yo cekaṃ arahantaṃ bhojeyya yo ca sataṃ arahantānaṃ bhojeyya
yo cekaṃ paccekabuddhaṃ bhojeyya yo ca sataṃ paccekabuddhānaṃ
bhojeyya yo ca tathāgataṃ arahantaṃ sammāsambuddhaṃ bhojeyya
yo ca buddhappamukhaṃ bhikkhusaṅghaṃ bhojeyya yo ca cātuddisaṃ saṅghaṃ
uddissa vihāraṃ kārāpeyya yo ca pasannacitto buddhañca
dhammañca saṅghañca saraṇaṃ gaccheyya yo ca pasannacitto sikkhāpadāni
samādiyeyya pāṇātipātā veramaṇī .pe. surāmerayamajjapamādaṭṭhānā
veramaṇī yo ca antamaso gaddūhanamattampi mettacittaṃ
bhāveyya yo ca accharāsaṅghātamattampi aniccasaññaṃ bhāveyya
idaṃ tato mahapphalataranti.
Sīhanādavaggo dutiyo.
Tassuddānaṃ
vuttho 1- saupādiseso ca koṭṭhitena samiddhinā
gaṇḍasaññā kule sattā 2- devatā velāmena cāti.
-------------
The Pali Tipitaka in Roman Character Volume 23 page 405-408.
http://www.84000.org/tipitaka/pali/roman_item_s.php?book=23&item=224&items=1
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pali/roman_item_s.php?book=23&item=224&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=23&item=224&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=23&item=224&items=1
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=23&i=224
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=16&A=6671
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6671
Contents of The Tipitaka Volume 23
http://www.84000.org/tipitaka/read/?index_23
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com