ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [208] 4 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  tena  kho  pana  samayena  āyasmā nandako upaṭṭhānasālāyaṃ
bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti.
     {208.1}   Athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yenupaṭṭhānasālā   tenupasaṅkami  upasaṅkamitvā  bahidvārakoṭṭhake  aṭṭhāsi
kathāpariyosānaṃ   āgamayamāno   athakho   bhagavā  kathāpariyosānaṃ  viditvā
ukkāsetvā  aggaḷaṃ  ākoṭesi . Vivariṃsu kho te bhikkhū bhagavato dvāraṃ.
Athakho   bhagavā   upaṭṭhānasālaṃ   pavisitvā   paññatte   āsane   nisīdi
nisajja   kho   bhagavā  āyasmantaṃ  nandakaṃ  etadavoca  dīgho  kho  tyāyaṃ
nandaka   dhammapariyāyo   bhikkhūnaṃ   paṭibhāsi   api   me  piṭṭhi  āgilāyati
Bahidvārakoṭṭhake ṭhitassa kathāpariyosānaṃ āgamayamānassāti.
     {208.2}   Evaṃ   vutte  āyasmā  nandako  sārajjāyamānarūpo
ottappamāno  1-  bhagavantaṃ  etadavoca  na  kho  pana mayaṃ bhante jānāma
bhagavā  bahidvārakoṭṭhake  ṭhitoti  sace  hi  mayaṃ bhante jāneyyāma bhagavā
bahidvārakoṭṭhake ṭhitoti ettakaṃpi no nappaṭibhāseyyāti.
     {208.3}  Athakho bhagavā āyasmantaṃ nandakaṃ sārajjāyamānarūpaṃ viditvā
āyasmantaṃ  nandakaṃ  etadavoca  sādhu  sādhu nandaka etaṃ kho nandaka tumhākaṃ
paṭirūpaṃ  kulaputtānaṃ  saddhāya  agārasmā  anagāriyaṃ  pabbajitānaṃ  yaṃ  tumhe
dhammiyā   kathāya  sannisīdeyyātha  sannipatitānaṃ  vo  nandaka  dvayaṃ  karaṇīyaṃ
dhammī  vā  kathā  ariyo  vā tuṇhībhāvo saddho ca nandaka bhikkhu hoti no ca
sīlavā evaṃ so tenaṅgena aparipūro hoti tena taṃ aṅgaṃ paripūretabbaṃ kinnāhaṃ
saddho  ca  assaṃ sīlavā cāti yato ca kho nandaka bhikkhu saddho ca hoti sīlavā
ca  evaṃ  so  tenaṅgena  paripūro hoti saddho ca nandaka bhikkhu hoti sīlavā
ca  no  ca lābhī ajjhattaṃ cetosamādhissa evaṃ so tenaṅgena aparipūro hoti
tena  taṃ  aṅgaṃ  paripūretabbaṃ  kinnāhaṃ  saddho  ca  assaṃ sīlavā ca lābhī ca
ajjhattaṃ  cetosamādhissāti  yato  ca  kho  nandaka  bhikkhu  saddho  ca hoti
sīlavā   ca   lābhī   ca  ajjhattaṃ  cetosamādhissa  evaṃ  so  tenaṅgena
paripūro  hoti  saddho  ca  nandaka  bhikkhu  hoti  sīlavā ca lābhī ca ajjhattaṃ
cetosamādhissa    na    lābhī    adhipaññādhammavipassanāya    evaṃ    so
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Tenaṅgena     aparipūro    hoti    seyyathāpi    nandaka    dvipādako
catuppādako   assa   tassa  eko  pādo  omako  lāmako  evaṃ  so
tenaṅgena   aparipūro   assa   evameva  kho  nandaka  bhikkhu  saddho  ca
hoti   sīlavā   ca   lābhī   ca   ajjhattaṃ   cetosamādhissa   na   lābhī
adhipaññādhammavipassanāya    evaṃ    so    tenaṅgena   aparipūro   hoti
tena  taṃ  aṅgaṃ  paripūretabbaṃ  kinnāhaṃ  saddho  ca  assaṃ  sīlavā  ca lābhī
ca    ajjhattaṃ    cetosamādhissa   lābhī   ca   adhipaññādhammavipassanāyāti
yato  ca  kho  nandaka  bhikkhu  saddho  ca  hoti  sīlavā ca lābhī ca ajjhattaṃ
cetosamādhissa      lābhī      ca     adhipaññādhammavipassanāya     evaṃ
so   tenaṅgena   paripūro   hotīti   idamavoca   bhagavā   idaṃ  vatvāna
sugato uṭṭhāyāsanā vihāraṃ pāvisi.
     {208.4}   Athakho   āyasmā   nandako  acirapakkantassa  bhagavato
bhikkhū   āmantesi   idānāvuso   bhagavā   catūhi   padehi  kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ  pakāsetvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho  saddho
nandaka   bhikkhu   hoti   no   sīlavā   evaṃ  so  tenaṅgena  aparipūro
hoti   tena   taṃ  aṅgaṃ  paripūretabbaṃ  kinnāhaṃ  saddho  ca  assaṃ  sīlavā
cāti   yato  ca  kho  nandaka  bhikkhu  saddho  ca  hoti  sīlavā  ca  evaṃ
so   tenaṅgena  paripūro  hoti  saddho  ca  nandaka  bhikkhu  hoti  sīlavā
ca   no   ca  lābhī  ajjhattaṃ  cetosamādhissa  .pe.  lābhī  ca  ajjhattaṃ
cetosamādhissa   na  lābhī  adhipaññādhammavipassanāya  evaṃ  so  tenaṅgena
Aparipūro   hoti   seyyathāpi   nandaka   dvipādako   catuppādako  assa
tassa  eko  pādo  omako  lāmako  evaṃ  so  tenaṅgena  aparipūro
assa  evameva  kho  nandaka  bhikkhu  saddho  ca  hoti  sīlavā  ca lābhī ca
ajjhattaṃ     cetosamādhissa     na     lābhī     adhipaññādhammavipassanāya
evaṃ   so   tenaṅgena   aparipūro  hoti  tena  taṃ  aṅgaṃ  paripūretabbaṃ
kinnāhaṃ  saddho  ca  assaṃ  sīlavā  ca  lābhī  ca  ajjhattaṃ  cetosamādhissa
lābhī   ca   adhipaññādhammavipassanāyāti   yato   ca   kho   nandaka  bhikkhu
saddho  ca  hoti  sīlavā  ca  lābhī  ca  ajjhattaṃ  cetosamādhissa  lābhī ca
adhipaññādhammavipassanāya evaṃ so tenaṅgena paripūro hotīti.
     {208.5}  Pañcime  āvuso  ānisaṃsā kālena dhammassavane kālena
dhammasākacchāya  .  katame  pañca  idhāvuso  bhikkhu  bhikkhūnaṃ  dhammaṃ  deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   pakāseti   yathā  yathāvuso  bhikkhu
bhikkhūnaṃ   dhammaṃ   deseti   ādikalyāṇaṃ   majjhekalyāṇaṃ  pariyosānakalyāṇaṃ
sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   pakāseti
tathā  tathā  tassa  tassa  satthu  piyo  hoti  manāpo  ca garu ca bhāvanīyo
ayaṃ    āvuso    paṭhamo   ānisaṃso   kālena   dhammassavane   kālena
dhammasākacchāya.
     {208.6}  Puna  caparaṃ āvuso bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
Parisuddhaṃ   brahmacariyaṃ   pakāseti   yathā   yathāvuso  bhikkhu  bhikkhūnaṃ  dhammaṃ
deseti   ādikalyāṇaṃ   .pe.   brahmacariyaṃ  pakāseti  tathā  tathā  so
tasmiṃ   dhamme   atthapaṭisaṃvedī  ca  hoti  dhammapaṭisaṃvedī  ca  ayaṃ  āvuso
dutiyo ānisaṃso kālena dhammassavane kālena dhammasākacchāya.
     {208.7}  Puna  caparaṃ āvuso bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   pakāseti   yathā   yathāvuso  bhikkhu  bhikkhūnaṃ  dhammaṃ
deseti   ādikalyāṇaṃ   .pe.   brahmacariyaṃ  pakāseti  tathā  tathā  so
tasmiṃ    dhamme    gambhīraṃ   atthapadaṃ   paññāya   paṭivijjha   passati   ayaṃ
āvuso     tatiyo     ānisaṃso    kālena    dhammassavane    kālena
dhammasākacchāya.
     {208.8}  Puna  caparaṃ āvuso bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ
.pe.   brahmacariyaṃ   pakāseti   tathā   tathā   naṃ  sabrahmacārī  uttariṃ
sambhāventi   addhā   ayamāyasmā  patto  vā  gacchati  1-  vāti  ayaṃ
āvuso     catuttho    ānisaṃso    kālena    dhammassavane    kālena
dhammasākacchāya.
     {208.9}  Puna  caparaṃ āvuso bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   pakāseti   yathā   yathāvuso  bhikkhu  bhikkhūnaṃ  dhammaṃ
deseti     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ
@Footnote: 1 Ma. pajjati vā.
Sabyañjanaṃ   kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   pakāseti   tattha  ye
te   bhikkhū   sekkhā   appattamānasā  anuttaraṃ  yogakkhemaṃ  patthayamānā
viharanti   te   taṃ   dhammaṃ  sutvā  viriyaṃ  ārabhanti  appattassa  pattiyā
anadhigatassa    adhigamāya   asacchikatassa   sacchikiriyāya   ye   pana   tattha
bhikkhū    arahanto    khīṇāsavā    vusitavanto   katakaraṇīyā   ohitabhārā
anuppattasadatthā         parikkhīṇabhavasaññojanā         sammadaññāvimuttā
te   taṃ   dhammaṃ   sutvā  diṭṭhadhammasukhavihāraṃyeva  anuyuttā  viharanti  ayaṃ
āvuso  pañcamo  ānisaṃso  kālena dhammassavane kālena dhammasākacchāya.
Ime   kho   āvuso   pañca   ānisaṃsā  kālena  dhammassavane  kālena
dhammasākacchāyāti.



             The Pali Tipitaka in Roman Character Volume 23 page 371-376. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=208&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=208&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=208&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=208&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=208              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6479              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6479              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :