ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [126]   36   Tīṇīmāni   bhikkhave   puññakiriyāvatthūni  .  katamāni
tīṇi     dānamayaṃ     puññakiriyāvatthu    1-    sīlamayaṃ    puññakiriyāvatthu
bhāvanāmayaṃ   puññakiriyāvatthu   .   idha   bhikkhave   ekaccassa   dānamayaṃ
puññakiriyāvatthu   parittaṃ   kataṃ   hoti    sīlamayaṃ   puññakiriyāvatthu  parittaṃ
kataṃ   hoti   bhāvanāmayaṃ   puññakiriyāvatthu    nābhisambhoti   so  kāyassa
bhedā parammaraṇā manussadobhagyaṃ upapajjati.
     {126.1}  Idha  pana  bhikkhave  ekaccassa  dānamayaṃ  puññakiriyāvatthu
mattaso   kataṃ   hoti   sīlamayaṃ   puññakiriyāvatthu   mattaso   kataṃ   hoti
bhāvanāmayaṃ      puññakiriyāvatthu      nābhisambhoti      so     kāyassa
bhedā    parammaraṇā    manussasobhagyaṃ    upapajjati    .    idha    pana
@Footnote: 1 Sī. Yu. puññakiriyāvatthuṃ. evamuparipi.
Bhikkhave     ekaccassa    dānamayaṃ    puññakiriyāvatthu    adhimattaṃ    kataṃ
hoti    sīlamayaṃ    puññakiriyāvatthu    adhimattaṃ   kataṃ   hoti   bhāvanāmayaṃ
puññakiriyāvatthu    nābhisambhoti    so    kāyassa    bhedā   parammaraṇā
catummahārājikānaṃ   devānaṃ  sahabyataṃ  upapajjati  tatra  bhikkhave  cattāro
mahārājāno    dānamayaṃ    puññakiriyāvatthuṃ   atirekaṃ   karitvā   sīlamayaṃ
puññakiriyāvatthu  atirekaṃ  karitvā  cātummahārājike  deve  dasahi ṭhānehi
adhiggaṇhanti   dibbena   āyunā   dibbena   vaṇṇena   dibbena   sukhena
dibbena   yasena   dibbena   ādhipateyyena   dibbehi   rūpehi  dibbehi
saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
     {126.2}  Idha  pana  bhikkhave  ekaccassa  dānamayaṃ  puññakiriyāvatthu
adhimattaṃ  kataṃ  hoti  sīlamayaṃ  puññakiriyāvatthu  adhimattaṃ  kataṃ hoti bhāvanāmayaṃ
puññakiriyāvatthu  nābhisambhoti  so  kāyassa  bhedā  parammaraṇā  tāvatiṃsānaṃ
devānaṃ  sahabyataṃ  upapajjati  tatra  bhikkhave  sakko  devānamindo dānamayaṃ
puññakiriyāvatthuṃ    atirekaṃ   karitvā   sīlamayaṃ   puññakiriyāvatthuṃ   atirekaṃ
karitvā  tāvatiṃse  deve  dasahi  ṭhānehi  adhiggaṇhāti  dibbena  āyunā
.pe. Dibbehi phoṭṭhabbehi.
     {126.3}  Idha  pana  bhikkhave  ekaccassa  dānamayaṃ  puññakiriyāvatthu
adhimattaṃ   kataṃ   hoti   sīlamayaṃ   puññakiriyāvatthu   adhimattaṃ   kataṃ   hoti
bhāvanāmayaṃ    puññakiriyāvatthu    nābhisambhoti    so    kāyassa   bhedā
parammaraṇā    yāmānaṃ   devānaṃ   sahabyataṃ   upapajjati   tatra   bhikkhave
suyāmo      devaputto      dānamayaṃ      puññakiriyāvatthuṃ     atirekaṃ
Karitvā   sīlamayaṃ   puññakiriyāvatthuṃ   atirekaṃ   karitvā   yāme   deve
dasahi    ṭhānehi    adhiggaṇhāti   dibbena   āyunā   .pe.   dibbehi
phoṭṭhabbehi.
     {126.4}  Idha  pana  bhikkhave  ekaccassa  dānamayaṃ  puññakiriyāvatthu
adhimattaṃ  kataṃ  hoti  sīlamayaṃ  puññakiriyāvatthu  adhimattaṃ  kataṃ hoti bhāvanāmayaṃ
puññakiriyāvatthu   nābhisambhoti   so  kāyassa  bhedā  parammaraṇā  tusitānaṃ
devānaṃ  sahabyataṃ  upapajjati  tatra  bhikkhave  santusito  devaputto dānamayaṃ
puññakiriyāvatthuṃ  atirekaṃ  karitvā  sīlamayaṃ  puññakiriyāvatthuṃ  atirekaṃ karitvā
tusite  deve  dasahi  ṭhānehi  adhiggaṇhāti dibbena āyunā .pe. Dibbehi
phoṭṭhabbehi.
     {126.5}  Idha  pana  bhikkhave  ekaccassa  dānamayaṃ  puññakiriyāvatthu
adhimattaṃ   kataṃ   hoti   sīlamayaṃ   puññakiriyāvatthu   adhimattaṃ   kataṃ   hoti
bhāvanāmayaṃ    puññakiriyāvatthu    nābhisambhoti    so    kāyassa   bhedā
parammaraṇā   nimmānaratīnaṃ   devānaṃ   sahabyataṃ   upapajjati  tatra  bhikkhave
sunimmito    devaputto    dānamayaṃ   puññakiriyāvatthuṃ   atirekaṃ   karitvā
sīlamayaṃ   puññakiriyāvatthuṃ   atirekaṃ   karitvā   nimmānaratī   deve  dasahi
ṭhānehi adhiggaṇhāti dibbena āyunā .pe. Dibbehi phoṭṭhabbehi.
     {126.6}  Idha  pana  bhikkhave  ekaccassa  dānamayaṃ  puññakiriyāvatthu
adhimattaṃ  kataṃ  hoti  sīlamayaṃ  puññakirayāvatthu  adhimattaṃ  kataṃ hoti bhāvanāmayaṃ
puññakiriyāvatthu    nābhisambhoti    so    kāyassa    bhedā   parammaraṇā
paranimmitavasavattīnaṃ    devānaṃ    sahabyataṃ    upapajjati    tatra   bhikkhave
paranimmitavasavattī        devaputto       dānamayaṃ       puññakiriyāvatthuṃ
Atirekaṃ  karitvā  sīlamayaṃ  puññakiriyāvatthuṃ  atirekaṃ karitvā paranimmitavasavattī
deve    dasahi    ṭhānehi   adhiggaṇhāti   dibbena   āyunā   dibbena
vaṇṇena   dibbena   sukhena   dibbena   yasena   dibbena  ādhipateyyena
dibbehi   rūpehi   dibbehi   saddehi  dibbehi  gandhehi  dibbehi  rasehi
dibbehi phoṭṭhabbehi. Imāni kho bhikkhave tīṇi puññakiriyāvatthūnīti.



             The Pali Tipitaka in Roman Character Volume 23 page 245-248. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=126&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=126&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=126&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=126&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=126              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5751              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5751              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :