ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [115]   25   Ekaṃ  samayaṃ  bhagavā  sakkesu  viharati  kapilavatthusmiṃ
nigrodhārāme  .  athakho  mahānāmo  sakko  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   mahānāmo   sakko  bhagavantaṃ  etadavoca  kittāvatā  nu
kho   bhante   upāsako   hotīti  .  yato  kho  mahānāma  buddhaṃ  saraṇaṃ
gato   hoti   dhammaṃ   saraṇaṃ   gato   hoti   saṅghaṃ   saraṇaṃ  gato  hoti
ettāvatā kho mahānāma upāsako hotīti.
     {115.1}  Kittāvatā pana bhante upāsako sīlavā hotīti. Yato kho
Mahānāma    upāsako   pāṇātipātā   paṭivirato   hoti   adinnādānā
paṭivirato  hoti  kāmesu  micchācārā  paṭivirato hoti musāvādā paṭivirato
hoti   surāmerayamajjapamādaṭṭhānā   paṭivirato   hoti   ettāvatā  kho
mahānāma upāsako sīlavā hotīti.
     {115.2}  Kittāvatā  pana  bhante  upāsako  attahitāya paṭipanno
hoti  no  parahitāyāti  .  yato  kho  mahānāma  upāsako  attanā  ca
saddhāsampanno  hoti  no  paraṃ  saddhāsampadāya  samādapeti attanā ca 1-
sīlasampanno   hoti   no   paraṃ   sīlasampadāya   samādapeti  attanā  ca
cāgasampanno   hoti   no   paraṃ  cāgasampadāya  samādapeti  attanā  ca
bhikkhūnaṃ  dassanakāmo  hoti  no  paraṃ  bhikkhūnaṃ  dassane  samādapeti attanā
ca   saddhammaṃ   sotukāmo   hoti   no  paraṃ  saddhammassavane  samādapeti
attanā  ca  sutānaṃ  dhammānaṃ  dhārakajātiko  hoti  no  paraṃ dhammadhāraṇāya
samādapeti   attanā   ca  sutānaṃ  dhammānaṃ  atthūpaparikkhī  2-  hoti  no
paraṃ   atthūpaparikkhāya   samādapeti  attanā  ca  atthamaññāya  dhammamaññāya
dhammānudhammapaṭipanno     hoti     no     paraṃ    dhammānudhammapaṭipattiyā
samādapeti    ettāvatā    kho    mahānāma    upāsako   attahitāya
paṭipanno hoti no parahitāyāti.
     {115.3}  Kittāvatā  pana  bhante upāsako attahitāya ca paṭipanno
hoti   parahitāya  cāti  .  yato  kho  mahānāma  upāsako  attanā  ca
saddhāsampanno   hoti   parañca   saddhāsampadāya  samādapeti  attanā  ca
@Footnote: 1 Ma. attanāva. evamuparipi .   2 Ma. atthūpaparikkhitā. evamuparipi.
Sīlasampanno    hoti   parañca   sīlasampadāya   samādapeti   attanā   ca
cāgasampanno   hoti   parañca   cāgasampadāya   samādapeti   attanā  ca
bhikkhūnaṃ    dassanakāmo    hoti   parañca   bhikkhūnaṃ   dassane   samādapeti
attanā  ca  saddhammaṃ  sotukāmo  hoti  parañca  saddhammassavane samādapeti
attanā   ca  sutānaṃ  dhammānaṃ  dhārakajātiko  hoti  parañca  dhammadhāraṇāya
samādapeti   attanā   ca   sutānaṃ   dhammānaṃ  atthūpaparikkhī  hoti  parañca
atthūpaparikkhāya    samādapeti   attanā   ca   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno   hoti   parañca   dhammānudhammapaṭipattiyā   samādapeti
ettāvatā   kho   mahānāma  upāsako  attahitāya  ca  paṭipanno  hoti
parahitāya cāti.



             The Pali Tipitaka in Roman Character Volume 23 page 223-225. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=115&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=115&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=115&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=115&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=115              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5547              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5547              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :